Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śrutvā karṇaṃ kalyamudāravīryaṃ kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ |
dhanaṃjayaṃ vākyamuvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ || 1 ||
[Analyze grammar]

idaṃ yadi dvaitavane hyavakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti |
vayaṃ tadā prāptakālāni sarve vṛttānyupaiṣyāma tadaiva pārtha || 2 ||
[Analyze grammar]

mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra |
ānīya naḥ śatrumadhyaṃ sa kasmātsamutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ || 3 ||
[Analyze grammar]

anvāśiṣma vayamarjuna tvayi yiyāsavo bahu kalyāṇamiṣṭam |
tannaḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ || 4 ||
[Analyze grammar]

pracchāditaṃ baḍiśamivāmiṣeṇa pracchādito gavaya ivāpavācā |
anarthakaṃ me darśitavānasi tvaṃ rājyārthino rājyarūpaṃ vināśam || 5 ||
[Analyze grammar]

yattatpṛthāṃ vāguvācāntarikṣe saptāhajāte tvayi mandabuddhau |
jātaḥ putro vāsavavikramo'yaṃ sarvāñśūrāñśātravāñjeṣyatīti || 6 ||
[Analyze grammar]

ayaṃ jetā khāṇḍave devasaṃghānsarvāṇi bhūtānyapi cottamaujāḥ |
ayaṃ jetā madrakaliṅgakekayānayaṃ kurūnhanti ca rājamadhye || 7 ||
[Analyze grammar]

asmātparo na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā |
icchannāryaḥ sarvabhūtāni kuryādvaśe vaśī sarvasamāptavidyaḥ || 8 ||
[Analyze grammar]

kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ |
sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ || 9 ||
[Analyze grammar]

tulyo mahātmā tava kunti putro jāto'diterviṣṇurivārihantā |
sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto'mitaujāḥ kulatantukartā || 10 ||
[Analyze grammar]

ityantarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāguvāca |
evaṃvidhaṃ tvāṃ tacca nābhūttavādya devā hi nūnamanṛtaṃ vadanti || 11 ||
[Analyze grammar]

tathāpareṣāmṛṣisattamānāṃ śrutvā giraṃ pūjayatāṃ sadaiva |
na saṃnatiṃ praimi suyodhanasya na tvā jānāmyādhiratherbhayārtam || 12 ||
[Analyze grammar]

tvaṣṭrā kṛtaṃ vāhamakūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam |
khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuścedaṃ gāṇḍivaṃ tālamātram |
sa keśavenohyamānaḥ kathaṃ nu karṇādbhīto vyapayāto'si pārtha || 13 ||
[Analyze grammar]

dhanuścaitatkeśavāya pradāya yantābhaviṣyastvaṃ raṇe ceddurātman |
tato'haniṣyatkeśavaḥ karṇamugraṃ marutpatirvṛtramivāttavajraḥ || 14 ||
[Analyze grammar]

māse'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho'pyabhaviṣyaḥ pṛthāyāḥ |
tatte śramo rājaputrābhaviṣyanna saṃgrāmādapayātuṃ durātman || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: