Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
taddharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā |
uvāca durdharṣamadīnasattvaṃ yudhiṣṭhiraṃ jiṣṇuranantavīryaḥ || 1 ||
[Analyze grammar]

saṃśaptakairyudhyamānasya me'dya senāgrayāyī kurusainyasya rājan |
āśīviṣābhānkhagamānpramuñcandrauṇiḥ purastātsahasā vyatiṣṭhat || 2 ||
[Analyze grammar]

dṛṣṭvā rathaṃ meghanibhaṃ mamemamambaṣṭhasenā maraṇe vyatiṣṭhat |
teṣāmahaṃ pañca śatāni hatvā tato drauṇimagamaṃ pārthivāgrya || 3 ||
[Analyze grammar]

tato'parānbāṇasaṃghānanekānākarṇapūrṇāyatavipramuktān |
sasarja śikṣāstrabalaprayatnaistathā yathā prāvṛṣi kālameghaḥ || 4 ||
[Analyze grammar]

naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti |
vāmena vā yadi vā dakṣiṇena sa droṇaputraḥ samare paryavartat || 5 ||
[Analyze grammar]

avidhyanmāṃ pañcabhirdroṇaputraḥ śitaiḥ śaraiḥ pañcabhirvāsudevam |
ahaṃ tu taṃ triṃśatā vajrakalpaiḥ samārdayaṃ nimiṣasyāntareṇa || 6 ||
[Analyze grammar]

sa vikṣaranrudhiraṃ sarvagātrai rathānīkaṃ sūtasūnorviveśa |
mayābhibhūtaḥ sainikānāṃ prabarhānasāvapaśyanrudhireṇa pradigdhān || 7 ||
[Analyze grammar]

tato'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam |
pañcāśatā rathamukhyaiḥ sametaḥ karṇastvaranmāmupāyātpramāthī || 8 ||
[Analyze grammar]

tānsūdayitvāhamapāsya karṇaṃ draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ |
sarve pāñcālā hyudvijante sma karṇādgandhādgāvaḥ kesariṇo yathaiva || 9 ||
[Analyze grammar]

mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇamabhi dravanti |
mṛtyorāsyaṃ vyāttamivānvapadyanprabhadrakāḥ karṇamāsādya rājan || 10 ||
[Analyze grammar]

āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya |
ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ || 11 ||
[Analyze grammar]

sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya |
yotsye bhṛśaṃ bhārata sūtaputramasminsaṃgrāme yadi vai dṛśyate'dya || 12 ||
[Analyze grammar]

karṇaṃ na cedadya nihanmi rājansabāndhavaṃ yudhyamānaṃ prasahya |
pratiśrutyākurvatāṃ vai gatiryā kaṣṭāṃ gaccheyaṃ tāmahaṃ rājasiṃha || 13 ||
[Analyze grammar]

āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante |
sautiṃ haniṣyāmi narendrasiṃha sainyaṃ tathā śatrugaṇāṃśca sarvān || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: