Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
madrādhipasyādhirathistadaivaṃ vaco niśamyāpriyamapratītaḥ |
uvāca śalyaṃ viditaṃ mamaitadyathāvidhāvarjunavāsudevau || 1 ||
[Analyze grammar]

śaure rathaṃ vāhayato'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya |
ahaṃ vijānāmi yathāvadadya parokṣabhūtaṃ tava tattu śalya || 2 ||
[Analyze grammar]

tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīryodhayiṣyāmi kṛṣṇau |
saṃtāpayatyabhyadhikaṃ tu rāmācchāpo'dya māṃ brāhmaṇasattamācca || 3 ||
[Analyze grammar]

avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyamastraṃ cikīrṣuḥ |
tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya || 4 ||
[Analyze grammar]

kṛto'vabhedena mamorumetya praviśya kīṭasya tanuṃ virūpām |
gurorbhayāccāpi na celivānahaṃ taccāvabuddho dadṛśe sa vipraḥ || 5 ||
[Analyze grammar]

pṛṣṭaścāhaṃ tamavocaṃ maharṣiṃ sūto'hamasmīti sa māṃ śaśāpa |
sūtopadhāvāptamidaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām || 6 ||
[Analyze grammar]

anyatra yasmāttava mṛtyukālādabrāhmaṇe brahma na hi dhruvaṃ syāt |
tadadya paryāptamatīva śastramasminsaṃgrāme tumule tāta bhīme || 7 ||
[Analyze grammar]

apāṃ patirvegavānaprameyo nimajjayiṣyannivahānprajānām |
mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayatyaprameyam || 8 ||
[Analyze grammar]

pramuñcantaṃ bāṇasaṃghānamoghānmarmacchido vīrahaṇaḥ sapatrān |
kuntīputraṃ pratiyotsyāmi yuddhe jyākarṣiṇāmuttamamadya loke || 9 ||
[Analyze grammar]

evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpamugram |
śaraughiṇaṃ pārthivānmajjayantaṃ veleva pārthamiṣubhiḥ saṃsahiṣye || 10 ||
[Analyze grammar]

adyāhave yasya na tulyamanyaṃ manye manuṣyaṃ dhanurādadānam |
surāsurānvai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram || 11 ||
[Analyze grammar]

atimānī pāṇḍavo yuddhakāmo amānuṣaireṣyati me mahāstraiḥ |
tasyāstramastrairabhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham || 12 ||
[Analyze grammar]

divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam |
tamonudaṃ megha ivātimātro dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ || 13 ||
[Analyze grammar]

vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokamimaṃ dahantam |
megho bhūtvā śaravarṣairyathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe || 14 ||
[Analyze grammar]

pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānamugram |
yuddhe sahiṣye himavānivācalo dhanaṃjayaṃ kruddhamamṛṣyamāṇam || 15 ||
[Analyze grammar]

viśāradaṃ rathamārgeṣvasaktaṃ dhuryaṃ nityaṃ samareṣu pravīram |
loke varaṃ sarvadhanurdharāṇāṃ dhanaṃjayaṃ saṃyuge saṃsahiṣye || 16 ||
[Analyze grammar]

adyāhave yasya na tulyamanyaṃ madhyemanuṣyaṃ dhanurādadānam |
sarvāmimāṃ yaḥ pṛthivīṃ saheta tathā vidvānyotsyamāno'smi tena || 17 ||
[Analyze grammar]

yaḥ sarvabhūtāni sadevakāni prasthe'jayatkhāṇḍave savyasācī |
ko jīvitaṃ rakṣamāṇo hi tena yuyutsate māmṛte mānuṣo'nyaḥ || 18 ||
[Analyze grammar]

ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām |
kiṃ tvaṃ mūrkhaḥ prabhaṣanmūḍhacetā māmavocaḥ pauruṣamarjunasya || 19 ||
[Analyze grammar]

apriyo yaḥ paruṣo niṣṭhuro hi kṣudraḥ kṣeptā kṣamiṇaścākṣamāvān |
hanyāmahaṃ tādṛśānāṃ śatāni kṣamāmi tvāṃ kṣamayā kālayogāt || 20 ||
[Analyze grammar]

avocastvaṃ pāṇḍavārthe'priyāṇi pradharṣayanmāṃ mūḍhavatpāpakarman |
mayyārjave jihmagatirhatastvaṃ mitradrohī saptapadaṃ hi mitram || 21 ||
[Analyze grammar]

kālastvayaṃ mṛtyumayo'tidāruṇo duryodhano yuddhamupāgamadyat |
tasyārthasiddhimabhikāṅkṣamāṇastamabhyeṣye yatra naikāntyamasti || 22 ||
[Analyze grammar]

mitraṃ midernandateḥ prīyatervā saṃtrāyatermānada modatervā |
bravīti taccāmuta viprapūrvāttaccāpi sarvaṃ mama duryodhane'sti || 23 ||
[Analyze grammar]

śatruḥ śadeḥ śāsateḥ śāyatervā śṛṇātervā śvayatervāpi sarge |
upasargādbahudhā sūdateśca prāyeṇa sarvaṃ tvayi tacca mahyam || 24 ||
[Analyze grammar]

duryodhanārthaṃ tava cāpriyārthaṃ yaśorthamātmārthamapīśvarārtham |
tasmādahaṃ pāṇḍavavāsudevau yotsye yatnātkarma tatpaśya me'dya || 25 ||
[Analyze grammar]

astrāṇi paśyādya mamottamāni brāhmāṇi divyānyatha mānuṣāṇi |
āsādayiṣyāmyahamugravīryaṃ dvipottamaṃ mattamivābhimattaḥ || 26 ||
[Analyze grammar]

astraṃ brāhmaṃ manasā taddhyajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya |
tenāpi me naiva mucyeta yuddhe na cetpatedviṣame me'dya cakram || 27 ||
[Analyze grammar]

vaivasvatāddaṇḍahastādvaruṇādvāpi pāśinaḥ |
sagadādvā dhanapateḥ savajrādvāpi vāsavāt || 28 ||
[Analyze grammar]

nānyasmādapi kasmāccidbibhimo hyātatāyinaḥ |
iti śalya vijānīhi yathā nāhaṃ bibhemyabhīḥ || 29 ||
[Analyze grammar]

tasmādbhayaṃ na me pārthānnāpi caiva janārdanāt |
adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati || 30 ||
[Analyze grammar]

śvabhre te patatāṃ cakramiti me brāhmaṇo'vadat |
yudhyamānasya saṃgrāme prāptasyaikāyane bhayam || 31 ||
[Analyze grammar]

tasmādbibhemi balavadbrāhmaṇavyāhṛtādaham |
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ || 32 ||
[Analyze grammar]

homadhenvā vatsamasya pramatta iṣuṇāhanam |
carantamajane śalya brāhmaṇāttapaso nidheḥ || 33 ||
[Analyze grammar]

īṣādantānsaptaśatāndāsīdāsaśatāni ca |
dadato dvijamukhyāya prasādaṃ na cakāra me || 34 ||
[Analyze grammar]

kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa |
āharanna labhe tasmātprasādaṃ dvijasattamāt || 35 ||
[Analyze grammar]

ṛddhaṃ gehaṃ sarvakāmairyacca me vasu kiṃcana |
tatsarvamasmai satkṛtya prayacchāmi na cecchati || 36 ||
[Analyze grammar]

tato'bravīnmāṃ yācantamaparāddhaṃ prayatnataḥ |
vyāhṛtaṃ yanmayā sūta tattathā na tadanyathā || 37 ||
[Analyze grammar]

anṛtoktaṃ prajā hanyāttataḥ pāpamavāpnuyāt |
tasmāddharmābhirakṣārthaṃ nānṛtaṃ vaktumutsahe || 38 ||
[Analyze grammar]

mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā |
madvākyaṃ nānṛtaṃ loke kaścitkuryātsamāpnuhi || 39 ||
[Analyze grammar]

ityetatte mayā proktaṃ kṣiptenāpi suhṛttayā |
jānāmi tvādhikṣipantaṃ joṣamāssvottaraṃ śṛṇu || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: