Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ punarmahārāja madrarājamariṃdamam |
abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ || 1 ||
[Analyze grammar]

yattvaṃ nidarśanārthaṃ māṃ śalya jalpitavānasi |
nāhaṃ śakyastvayā vācā vibhīṣayitumāhave || 2 ||
[Analyze grammar]

yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ |
tathāpi me bhayaṃ na syātkimu pārthātsakeśavāt || 3 ||
[Analyze grammar]

nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana |
anyaṃ jānīhi yaḥ śakyastvayā bhīṣayituṃ raṇe || 4 ||
[Analyze grammar]

nīcasya balametāvatpāruṣyaṃ yattvamāttha mām |
aśakto'smadguṇānprāptuṃ valgase bahu durmate || 5 ||
[Analyze grammar]

na hi karṇaḥ samudbhūto bhayārthamiha māriṣa |
vikramārthamahaṃ jāto yaśorthaṃ ca tathaiva ca || 6 ||
[Analyze grammar]

idaṃ tu me tvamekāgraḥ śṛṇu madrajanādhipa |
saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam || 7 ||
[Analyze grammar]

deśāṃśca vividhāṃścitrānpūrvavṛttāṃśca pārthivān |
brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭramupāsate || 8 ||
[Analyze grammar]

tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāściddvijottamaḥ |
bāhlīkadeśaṃ madrāṃśca kutsayanvākyamabravīt || 9 ||
[Analyze grammar]

bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ |
sarasvatyā yamunayā kurukṣetreṇa cāpi ye || 10 ||
[Analyze grammar]

pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye'ntarāśritāḥ |
tāndharmabāhyānaśucīnbāhlīkānparivarjayet || 11 ||
[Analyze grammar]

govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram |
etadrājakuladvāramākumāraḥ smarāmyaham || 12 ||
[Analyze grammar]

kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā |
tata eṣāṃ samācāraḥ saṃvāsādvidito mama || 13 ||
[Analyze grammar]

śākalaṃ nāma nagaramāpagā nāma nimnagā |
jartikā nāma bāhlīkāsteṣāṃ vṛttaṃ suninditam || 14 ||
[Analyze grammar]

dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha |
apūpamāṃsavāṭyānāmāśinaḥ śīlavarjitāḥ || 15 ||
[Analyze grammar]

hasanti gānti nṛtyanti strībhirmattā vivāsasaḥ |
nagarāgāravapreṣu bahirmālyānulepanāḥ || 16 ||
[Analyze grammar]

mattāvagītairvividhaiḥ kharoṣṭraninadopamaiḥ |
āhuranyonyamuktāni prabruvāṇā madotkaṭāḥ || 17 ||
[Analyze grammar]

hā hate hā hatetyeva svāmibhartṛhateti ca |
ākrośantyaḥ pranṛtyanti mandāḥ parvasvasaṃyatāḥ || 18 ||
[Analyze grammar]

teṣāṃ kilāvaliptānāṃ nivasankurujāṅgale |
kaścidbāhlīkamukhyānāṃ nātihṛṣṭamanā jagau || 19 ||
[Analyze grammar]

sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī |
māmanusmaratī śete bāhlīkaṃ kuruvāsinam || 20 ||
[Analyze grammar]

śatadrukanadīṃ tīrtvā tāṃ ca ramyāmirāvatīm |
gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ || 21 ||
[Analyze grammar]

manaḥśilojjvalāpāṅgā gauryastrikakudāñjanāḥ |
kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ || 22 ||
[Analyze grammar]

mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ |
kharoṣṭrāśvataraiścaiva mattā yāsyāmahe sukham || 23 ||
[Analyze grammar]

śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu |
apūpānsaktupiṇḍīśca khādanto mathitānvitāḥ || 24 ||
[Analyze grammar]

pathiṣu prabalā bhūtvā kadāsamṛdite'dhvani |
khalopahāraṃ kurvāṇāstāḍayiṣyāma bhūyasaḥ || 25 ||
[Analyze grammar]

evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu |
kaścetayāno nivasenmuhūrtamapi mānavaḥ || 26 ||
[Analyze grammar]

īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ |
yeṣāṃ ṣaḍbhāgahartā tvamubhayoḥ śubhapāpayoḥ || 27 ||
[Analyze grammar]

ityuktvā brāhmaṇaḥ sādhuruttaraṃ punaruktavān |
bāhlīkeṣvavinīteṣu procyamānaṃ nibodhata || 28 ||
[Analyze grammar]

tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm |
nagare śākale sphīte āhatya niśi dundubhim || 29 ||
[Analyze grammar]

kadā vā ghoṣikā gāthāḥ punargāsyanti śākale |
gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam || 30 ||
[Analyze grammar]

gaurībhiḥ saha nārībhirbṛhatībhiḥ svalaṃkṛtāḥ |
palāṇḍugaṇḍūṣayutānkhādante caiḍakānbahūn || 31 ||
[Analyze grammar]

vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabhamauṣṭrakam |
aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam || 32 ||
[Analyze grammar]

iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ |
sabālavṛddhāḥ kūrdantasteṣu vṛttaṃ kathaṃ bhavet || 33 ||
[Analyze grammar]

iti śalya vijānīhi hanta bhūyo bravīmi te |
yadanyo'pyuktavānasmānbrāhmaṇaḥ kurusaṃsadi || 34 ||
[Analyze grammar]

pañca nadyo vahantyetā yatra pīluvanānyapi |
śatadruśca vipāśā ca tṛtīyerāvatī tathā |
candrabhāgā vitastā ca sindhuṣaṣṭhā bahirgatāḥ || 35 ||
[Analyze grammar]

āraṭṭā nāma te deśā naṣṭadharmānna tānvrajet |
vrātyānāṃ dāsamīyānāṃ videhānāmayajvanām || 36 ||
[Analyze grammar]

na devāḥ pratigṛhṇanti pitaro brāhmaṇāstathā |
teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānāmiti śrutiḥ || 37 ||
[Analyze grammar]

brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi |
kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate |
saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ || 38 ||
[Analyze grammar]

āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabhameva ca |
tadvikārāṃśca bāhlīkāḥ khādanti ca pibanti ca || 39 ||
[Analyze grammar]

putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ |
āraṭṭā nāma bāhlīkā varjanīyā vipaścitā || 40 ||
[Analyze grammar]

uta śalya vijānīhi hanta bhūyo bravīmi te |
yadanyo'pyuktavānsabhyo brāhmaṇaḥ kurusaṃsadi || 41 ||
[Analyze grammar]

yugaṃdhare payaḥ pītvā proṣya cāpyacyutasthale |
tadvadbhūtilaye snātvā kathaṃ svargaṃ gamiṣyati || 42 ||
[Analyze grammar]

pañca nadyo vahantyetā yatra niḥsṛtya parvatāt |
āraṭṭā nāma bāhlīkā na teṣvāryo dvyahaṃ vaset || 43 ||
[Analyze grammar]

bahiśca nāma hlīkaśca vipāśāyāṃ piśācakau |
tayorapatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ || 44 ||
[Analyze grammar]

kāraskarānmahiṣakānkaliṅgānkīkaṭāṭavīn |
karkoṭakānvīrakāṃśca durdharmāṃśca vivarjayet || 45 ||
[Analyze grammar]

iti tīrthānusartāraṃ rākṣasī kācidabravīt |
ekarātrā śamīgehe maholūkhalamekhalā || 46 ||
[Analyze grammar]

āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ |
vasātisindhusauvīrā iti prāyo vikutsitāḥ || 47 ||
[Analyze grammar]

uta śalya vijānīhi hanta bhūyo bravīmi te |
ucyamānaṃ mayā samyaktadekāgramanāḥ śṛṇu || 48 ||
[Analyze grammar]

brāhmaṇaḥ śilpino gehamabhyagacchatpurātithiḥ |
ācāraṃ tatra saṃprekṣya prītaḥ śilpinamabravīt || 49 ||
[Analyze grammar]

mayā himavataḥ śṛṅgamekenādhyuṣitaṃ ciram |
dṛṣṭāśca bahavo deśā nānādharmasamākulāḥ || 50 ||
[Analyze grammar]

na ca kena ca dharmeṇa virudhyante prajā imāḥ |
sarve hi te'bruvandharmaṃ yathoktaṃ vedapāragaiḥ || 51 ||
[Analyze grammar]

aṭatā tu sadā deśānnānādharmasamākulān |
āgacchatā mahārāja bāhlīkeṣu niśāmitam || 52 ||
[Analyze grammar]

tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ |
vaiśyaḥ śūdraśca bāhlīkastato bhavati nāpitaḥ || 53 ||
[Analyze grammar]

nāpitaśca tato bhūtvā punarbhavati brāhmaṇaḥ |
dvijo bhūtvā ca tatraiva punardāso'pi jāyate || 54 ||
[Analyze grammar]

bhavatyekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ |
gāndhārā madrakāścaiva bāhlīkāḥ ke'pyacetasaḥ || 55 ||
[Analyze grammar]

etanmayā śrutaṃ tatra dharmasaṃkarakārakam |
kṛtsnāmaṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ || 56 ||
[Analyze grammar]

uta śalya vijānīhi hanta bhūyo bravīmi te |
yadapyanyo'bravīdvākyaṃ bāhlīkānāṃ vikutsitam || 57 ||
[Analyze grammar]

satī purā hṛtā kācidāraṭṭā kila dasyubhiḥ |
adharmataścopayātā sā tānabhyaśapattataḥ || 58 ||
[Analyze grammar]

bālāṃ bandhumatīṃ yanmāmadharmeṇopagacchatha |
tasmānnāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ |
na caivāsmātpramokṣyadhvaṃ ghorātpāpānnarādhamāḥ || 59 ||
[Analyze grammar]

kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ |
kosalāḥ kāśayo'ṅgāśca kaliṅgā magadhāstathā || 60 ||
[Analyze grammar]

cedayaśca mahābhāgā dharmaṃ jānanti śāśvatam |
nānādeśeṣu santaśca prāyo bāhyā layādṛte || 61 ||
[Analyze grammar]

ā matsyebhyaḥ kurupāñcāladeśyā ā naimiṣāccedayo ye viśiṣṭāḥ |
dharmaṃ purāṇamupajīvanti santo madrānṛte pañcanadāṃśca jihmān || 62 ||
[Analyze grammar]

evaṃ vidvandharmakathāṃśca rājaṃstūṣṇīṃbhūto jaḍavacchalya bhūyāḥ |
tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya || 63 ||
[Analyze grammar]

atha vā duṣkṛtasya tvaṃ hartā teṣāmarakṣitā |
rakṣitā puṇyabhāgrājā prajānāṃ tvaṃ tvapuṇyabhāk || 64 ||
[Analyze grammar]

pūjyamāne purā dharme sarvadeśeṣu śāśvate |
dharmaṃ pāñcanadaṃ dṛṣṭvā dhigityāha pitāmahaḥ || 65 ||
[Analyze grammar]

vrātyānāṃ dāśamīyānāṃ kṛte'pyaśubhakarmaṇām |
iti pāñcanadaṃ dharmamavamene pitāmahaḥ |
svadharmastheṣu varṇeṣu so'pyetaṃ nābhipūjayet || 66 ||
[Analyze grammar]

uta śalya vijānīhi hanta bhūyo bravīmi te |
kalmāṣapādaḥ sarasi nimajjanrākṣaso'bravīt || 67 ||
[Analyze grammar]

kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam |
malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam || 68 ||
[Analyze grammar]

nimajjamānamuddhṛtya kaścidrājā niśācaram |
apṛcchattena cākhyātaṃ proktavānyannibodha tat || 69 ||
[Analyze grammar]

mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam |
mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ || 70 ||
[Analyze grammar]

rājayājakayājyānāṃ madrakāṇāṃ ca yanmalam |
tadbhavedvai tava malaṃ yadyasmānna vimuñcasi || 71 ||
[Analyze grammar]

iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca |
rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram || 72 ||
[Analyze grammar]

brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ satyaṃ matsyāḥ śūrasenāśca yajñaḥ |
prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ || 73 ||
[Analyze grammar]

kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ |
yeṣāṃ dharmastānprati nāstyadharma āraṭṭakānpāñcanadāndhigastu || 74 ||
[Analyze grammar]

ā pāñcālebhyaḥ kuravo naimiṣāśca matsyāścaivāpyatha jānanti dharmam |
kaliṅgakāścāṅgakā māgadhāśca śiṣṭāndharmānupajīvanti vṛddhāḥ || 75 ||
[Analyze grammar]

prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ |
dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā || 76 ||
[Analyze grammar]

pratīcīṃ varuṇaḥ pāti pālayannasurānbalī |
udīcīṃ bhagavānsomo brahmaṇyo brāhmaṇaiḥ saha || 77 ||
[Analyze grammar]

rakṣaḥpiśācānhimavānguhyakāngandhamādanaḥ |
dhruvaḥ sarvāṇi bhūtāni viṣṇurlokāñjanārdanaḥ || 78 ||
[Analyze grammar]

iṅgitajñāśca magadhāḥ prekṣitajñāśca kosalāḥ |
ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ |
pārvatīyāśca viṣamā yathaiva girayastathā || 79 ||
[Analyze grammar]

sarvajñā yavanā rājañśūrāścaiva viśeṣataḥ |
mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ || 80 ||
[Analyze grammar]

pratirabdhāstu bāhlīkā na ca kecana madrakāḥ |
sa tvametādṛśaḥ śalya nottaraṃ vaktumarhasi || 81 ||
[Analyze grammar]

etajjñātvā joṣamāssva pratīpaṃ mā sma vai kṛthāḥ |
sa tvāṃ pūrvamahaṃ hatvā haniṣye keśavārjunau || 82 ||
[Analyze grammar]

śalya uvāca |
āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ |
aṅgeṣu vartate karṇa yeṣāmadhipatirbhavān || 83 ||
[Analyze grammar]

rathātirathasaṃkhyāyāṃ yattvā bhīṣmastadābravīt |
tānviditvātmano doṣānnirmanyurbhava mā krudhaḥ || 84 ||
[Analyze grammar]

sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ |
vaiśyāḥ śūdrāstathā karṇa striyaḥ sādhvyaśca suvratāḥ || 85 ||
[Analyze grammar]

ramante copahāsena puruṣāḥ puruṣaiḥ saha |
anyonyamavatakṣanto deśe deśe samaithunāḥ || 86 ||
[Analyze grammar]

paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā |
ātmavācyaṃ na jānīte jānannapi vimuhyati || 87 ||
[Analyze grammar]

saṃjaya uvāca |
karṇo'pi nottaraṃ prāha śalyo'pyabhimukhaḥ parān |
punaḥ prahasya rādheyaḥ punaryāhītyacodayat || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: