Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prakāśite tathā loke rajasā ca tamovṛte |
samājagmuratho vīrāḥ parasparavadhaiṣiṇaḥ || 1 ||
[Analyze grammar]

te sametya raṇe rājañśastraprāsāsidhāriṇaḥ |
parasparamudaikṣanta parasparakṛtāgasaḥ || 2 ||
[Analyze grammar]

pradīpānāṃ sahasraiśca dīpyamānaiḥ samantataḥ |
virarāja tadā bhūmirdyaurgrahairiva bhārata || 3 ||
[Analyze grammar]

ulkāśataiḥ prajvalitai raṇabhūmirvyarājata |
dahyamāneva lokānāmabhāve vai vasuṃdharā || 4 ||
[Analyze grammar]

prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ |
varṣāpradoṣe khadyotairvṛtā vṛkṣā ivābabhuḥ || 5 ||
[Analyze grammar]

asajjanta tato vīrā vīreṣveva pṛthakpṛthak |
nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ || 6 ||
[Analyze grammar]

rathā rathavaraireva samājagmurmudānvitāḥ |
tasminrātrimukhe ghore putrasya tava śāsanāt || 7 ||
[Analyze grammar]

tato'rjuno mahārāja kauravāṇāmanīkinīm |
vyadhamattvarayā yuktaḥ kṣapayansarvapārthivān || 8 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tasminpraviṣṭe saṃrabdhe mama putrasya vāhinīm |
amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā || 9 ||
[Analyze grammar]

kimamanyanta sainyāni praviṣṭe śatrutāpane |
duryodhanaśca kiṃ kṛtyaṃ prāptakālamamanyata || 10 ||
[Analyze grammar]

ke cainaṃ samare vīraṃ pratyudyayurariṃdamam |
ke'rakṣandakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ || 11 ||
[Analyze grammar]

ke pṛṣṭhato'sya hyabhavanvīrā vīrasya yudhyataḥ |
ke purastādagacchanta nighnataḥ śātravānraṇe || 12 ||
[Analyze grammar]

yatprāviśanmaheṣvāsaḥ pāñcālānaparājitaḥ |
nṛtyanniva naravyāghro rathamārgeṣu vīryavān || 13 ||
[Analyze grammar]

dadāha ca śarairdroṇaḥ pāñcālānāṃ rathavrajān |
dhūmaketuriva kruddhaḥ sa kathaṃ mṛtyumīyivān || 14 ||
[Analyze grammar]

avyagrāneva hi parānkathayasyaparājitān |
hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi |
rathino virathāṃścaiva kṛtānyuddheṣu māmakān || 15 ||
[Analyze grammar]

saṃjaya uvāca |
droṇasya matamājñāya yoddhukāmasya tāṃ niśām |
duryodhano mahārāja vaśyānbhrātṝnabhāṣata || 16 ||
[Analyze grammar]

vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam |
durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ || 17 ||
[Analyze grammar]

droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ |
hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā || 18 ||
[Analyze grammar]

trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ |
tāṃścaiva sarvānputraste samacodayadagrataḥ || 19 ||
[Analyze grammar]

ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ |
taṃ rakṣata susaṃyattā nighnantaṃ śātravānraṇe || 20 ||
[Analyze grammar]

droṇo hi balavānyuddhe kṣiprahastaḥ parākramī |
nirjayettridaśānyuddhe kimu pārthānsasomakān || 21 ||
[Analyze grammar]

te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ |
droṇaṃ rakṣata pāñcālyāddhṛṣṭadyumnānmahārathāt || 22 ||
[Analyze grammar]

pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmyahaṃ na tam |
yo jayeta raṇe droṇaṃ dhṛṣṭadyumnādṛte nṛpāḥ || 23 ||
[Analyze grammar]

tasya sarvātmanā manye bhāradvājasya rakṣaṇam |
sa guptaḥ somakānhanyātsṛñjayāṃśca sarājakān || 24 ||
[Analyze grammar]

sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe |
dhṛṣṭadyumnaṃ raṇe drauṇirnāśayiṣyatyasaṃśayam || 25 ||
[Analyze grammar]

tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ |
bhīmasenamahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ || 26 ||
[Analyze grammar]

so'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati |
tasmādrakṣata saṃgrāme droṇameva mahārathāḥ || 27 ||
[Analyze grammar]

ityuktvā bharataśreṣṭha putro duryodhanastava |
vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe || 28 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ rātrau tadbharatarṣabha |
ubhayoḥ senayorghoraṃ vijayaṃ prati kāṅkṣiṇoḥ || 29 ||
[Analyze grammar]

arjunaḥ kauravaṃ sainyamarjunaṃ cāpi kauravāḥ |
nānāśastrasamāvāpairanyonyaṃ paryapīḍayan || 30 ||
[Analyze grammar]

drauṇiḥ pāñcālarājānaṃ bhāradvājaśca sṛñjayān |
chādayāmāsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ || 31 ||
[Analyze grammar]

pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa |
āsīnniṣṭānako ghoro nighnatāmitaretaram || 32 ||
[Analyze grammar]

naivāsmābhirna pūrvairno dṛṣṭaṃ pūrvaṃ tathāvidham |
yuddhaṃ yādṛśamevāsīttāṃ rātriṃ sumahābhayam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: