Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vartamāne tathā yuddhe ghorarūpe bhayāvahe |
tamasā saṃvṛte loke rajasā ca mahīpate |
nāpaśyanta raṇe yodhāḥ parasparamavasthitāḥ || 1 ||
[Analyze grammar]

anumānena saṃjñābhiryuddhaṃ tadvavṛte mahat |
naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam || 2 ||
[Analyze grammar]

droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ |
anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama || 3 ||
[Analyze grammar]

vadhyamānāni sainyāni samantāttairmahārathaiḥ |
tamasā rajasā caiva samantādvipradudruvuḥ || 4 ||
[Analyze grammar]

te sarvato vidravanto yodhā vitrastacetasaḥ |
ahanyanta mahārāja dhāvamānāśca saṃyuge || 5 ||
[Analyze grammar]

mahārathasahasrāṇi jaghnuranyonyamāhave |
andhe tamasi mūḍhāni putrasya tava mantrite || 6 ||
[Analyze grammar]

tataḥ sarvāṇi sainyāni senāgopāśca bhārata |
vyamuhyanta raṇe tatra tamasā saṃvṛte sati || 7 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
teṣāṃ saṃloḍyamānānāṃ pāṇḍavairnihataujasām |
andhe tamasi magnānāmāsītkā vo matistadā || 8 ||
[Analyze grammar]

kathaṃ prakāśasteṣāṃ vā mama sainyeṣu vā punaḥ |
babhūva loke tamasā tathā saṃjaya saṃvṛte || 9 ||
[Analyze grammar]

saṃjaya uvāca |
tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai |
senāgoptṝnathādiśya punarvyūhamakalpayat || 10 ||
[Analyze grammar]

droṇaḥ purastājjaghane tu śalyastathā drauṇiḥ pārśvataḥ saubalaśca |
svayaṃ tu sarvāṇi balāni rājanrājābhyayādgopayanvai niśāyām || 11 ||
[Analyze grammar]

uvāca sarvāṃśca padātisaṃghānduryodhanaḥ pārthiva sāntvapūrvam |
utsṛjya sarve paramāyudhāni gṛhṇīta hastairjvalitānpradīpān || 12 ||
[Analyze grammar]

te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān |
sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām || 13 ||
[Analyze grammar]

mahādhanairābharaṇaiśca divyaiḥ śastraiḥ pradīptairabhisaṃpatadbhiḥ |
kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu || 14 ||
[Analyze grammar]

sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ |
prakāśyamānā dadṛśurniśāyāṃ yathāntarikṣe jaladāstaḍidbhiḥ || 15 ||
[Analyze grammar]

prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo'gnikalpaḥ pratapansamantāt |
rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī || 16 ||
[Analyze grammar]

jāmbūnadeṣvābharaṇeṣu caiva niṣkeṣu śuddheṣu śarāvareṣu |
pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ || 17 ||
[Analyze grammar]

gadāśca śaikyāḥ parighāśca śubhrā ratheṣu śaktyaśca vivartamānāḥ |
pratiprabhā raśmibhirājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ || 18 ||
[Analyze grammar]

chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan |
vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ || 19 ||
[Analyze grammar]

śastraprabhābhiśca virājamānaṃ dīpaprabhābhiśca tadā balaṃ tat |
prakāśitaṃ cābharaṇaprabhābhirbhṛśaṃ prakāśaṃ nṛpate babhūva || 20 ||
[Analyze grammar]

pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi |
dīptāṃ prabhāṃ prājanayanta tatra tapātyaye vidyudivāntarikṣe || 21 ||
[Analyze grammar]

prakampitānāmabhighātavegairabhighnatāṃ cāpatatāṃ javena |
vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni || 22 ||
[Analyze grammar]

mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet |
tathā tavāsīddhvajinī pradīptā mahābhaye bhārata bhīmarūpā || 23 ||
[Analyze grammar]

tatsaṃpradīptaṃ balamasmadīyaṃ niśāmya pārthāstvaritāstathaiva |
sarveṣu sainyeṣu padātisaṃghānacodayaṃste'tha cakruḥ pradīpān || 24 ||
[Analyze grammar]

gaje gaje sapta kṛtāḥ pradīpā rathe rathe caiva daśa pradīpāḥ |
dvāvaśvapṛṣṭhe paripārśvato'nye dhvajeṣu cānye jaghaneṣu cānye || 25 ||
[Analyze grammar]

senāsu sarvāsu ca pārśvato'nye paścātpurastācca samantataśca |
madhye tathānye jvalitāgnihastāḥ senādvaye'pi sma narā viceruḥ || 26 ||
[Analyze grammar]

sarveṣu sainyeṣu padātisaṃghā vyāmiśritā hastirathāśvavṛndaiḥ |
madhye tathānye jvalitāgnihastā vyadīpayanpāṇḍusutasya senām || 27 ||
[Analyze grammar]

tena pradīptena tathā pradīptaṃ balaṃ tadāsīdbalavadbalena |
bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnirivābhitaptaḥ || 28 ||
[Analyze grammar]

tayoḥ prabhāḥ pṛthivīmantarikṣaṃ sarvā vyatikramya diśaśca vṛddhāḥ |
tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam || 29 ||
[Analyze grammar]

tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan |
gandharvayakṣāsurasiddhasaṃghāḥ samāgamannapsarasaśca sarvāḥ || 30 ||
[Analyze grammar]

taddevagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca |
hataiśca vīrairdivamāruhadbhirāyodhanaṃ divyakalpaṃ babhūva || 31 ||
[Analyze grammar]

rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam |
mahadbalaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva || 32 ||
[Analyze grammar]

tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam |
śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham || 33 ||
[Analyze grammar]

tasminmahāgnipratimo mahātmā saṃtāpayanpāṇḍavānvipramukhyaḥ |
gabhastibhirmadhyagato yathārko varṣātyaye tadvadabhūnnarendra || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: