Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vartamāne tathā raudre rātriyuddhe viśāṃ pate |
sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

abravītpāṇḍavāṃścaiva pāñcālāṃśca sasomakān |
abhyadravata gacchadhvaṃ droṇameva jighāṃsayā || 2 ||
[Analyze grammar]

rājñaste vacanādrājanpāñcālāḥ somakāstathā |
droṇamevābhyavartanta nadanto bhairavānravān || 3 ||
[Analyze grammar]

tānvayaṃ pratigarjantaḥ pratyudyātāstvamarṣitāḥ |
yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge || 4 ||
[Analyze grammar]

kṛtavarmā ca hārdikyo yudhiṣṭhiramupādravat |
droṇaṃ prati jighāṃsantaṃ matto mattamiva dvipam || 5 ||
[Analyze grammar]

śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ |
abhyayātkauravo rājanbhūriḥ saṃgrāmamūrdhani || 6 ||
[Analyze grammar]

sahadevamathāyāntaṃ droṇaprepsuṃ mahāratham |
karṇo vaikartano rājanvārayāmāsa pāṇḍavam || 7 ||
[Analyze grammar]

bhīmasenamathāyāntaṃ vyāditāsyamivāntakam |
svayaṃ duryodhano yuddhe pratīpaṃ mṛtyumāvrajat || 8 ||
[Analyze grammar]

nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam |
śakuniḥ saubalo rājanvārayāmāsa satvaraḥ || 9 ||
[Analyze grammar]

śikhaṇḍinamathāyāntaṃ rathena rathināṃ varam |
kṛpo śāradvato rājanvārayāmāsa saṃyuge || 10 ||
[Analyze grammar]

prativindhyamathāyāntaṃ mayūrasadṛśairhayaiḥ |
duḥśāsano mahārāja yatto yattamavārayat || 11 ||
[Analyze grammar]

bhaimasenimathāyāntaṃ māyāśataviśāradam |
aśvatthāmā piturmānaṃ kurvāṇaḥ pratyaṣedhayat || 12 ||
[Analyze grammar]

drupadaṃ vṛṣasenastu sasainyaṃ sapadānugam |
vārayāmāsa samare droṇaprepsuṃ mahāratham || 13 ||
[Analyze grammar]

virāṭaṃ drutamāyāntaṃ droṇasya nidhanaṃ prati |
madrarājaḥ susaṃkruddho vārayāmāsa bhārata || 14 ||
[Analyze grammar]

śatānīkamathāyāntaṃ nākuliṃ rabhasaṃ raṇe |
citraseno rurodhāśu śarairdroṇavadhepsayā || 15 ||
[Analyze grammar]

arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham |
alambuso mahārāja rākṣasendro nyavārayat || 16 ||
[Analyze grammar]

tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravānraṇe |
dhṛṣṭadyumno'tha pāñcālyo hṛṣṭarūpamavārayat || 17 ||
[Analyze grammar]

tathānyānpāṇḍuputrāṇāṃ samāyātānmahārathān |
tāvakā rathino rājanvārayāmāsurojasā || 18 ||
[Analyze grammar]

gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe |
yodhayantaḥ sma dṛśyante śataśo'tha sahasraśaḥ || 19 ||
[Analyze grammar]

niśīthe turagā rājannādravantaḥ parasparam |
samadṛśyanta vegena pakṣavanta ivādrayaḥ || 20 ||
[Analyze grammar]

sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ |
samāgacchanmahārāja vinadantaḥ pṛthakpṛthak || 21 ||
[Analyze grammar]

narāstu bahavastatra samājagmuḥ parasparam |
gadābhirmusalaiścaiva nānāśastraiśca saṃghaśaḥ || 22 ||
[Analyze grammar]

kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram |
vārayāmāsa saṃkruddho velevodvṛttamarṇavam || 23 ||
[Analyze grammar]

yudhiṣṭhirastu hārdikyaṃ viddhvā pañcabhirāśugaiḥ |
punarvivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt || 24 ||
[Analyze grammar]

kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa |
dhanuściccheda bhallena taṃ ca vivyādha saptabhiḥ || 25 ||
[Analyze grammar]

athānyaddhanurādāya dharmaputro yudhiṣṭhiraḥ |
hārdikyaṃ daśabhirbāṇairbāhvorurasi cārpayat || 26 ||
[Analyze grammar]

mādhavastu raṇe viddho dharmaputreṇa māriṣa |
prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ || 27 ||
[Analyze grammar]

tasya pārtho dhanuśchittvā hastāvāpaṃ nikṛtya ca |
prāhiṇonniśitānbāṇānpañca rājañśilāśitān || 28 ||
[Analyze grammar]

te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam |
prāviśandharaṇīmugrā valmīkamiva pannagāḥ || 29 ||
[Analyze grammar]

akṣṇornimeṣamātreṇa so'nyadādāya kārmukam |
vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ || 30 ||
[Analyze grammar]

tasya śaktimameyātmā pāṇḍavo bhujagopamām |
cikṣepa bharataśreṣṭha rathe nyasya mahaddhanuḥ || 31 ||
[Analyze grammar]

sā hemacitrā mahatī pāṇḍavena praveritā |
nirbhidya dakṣiṇaṃ bāhuṃ prāviśaddharaṇītalam || 32 ||
[Analyze grammar]

etasminneva kāle tu gṛhya pārthaḥ punardhanuḥ |
hārdikyaṃ chādayāmāsa śaraiḥ saṃnataparvabhiḥ || 33 ||
[Analyze grammar]

tatastu samare śūro vṛṣṇīnāṃ pravaro rathī |
vyaśvasūtarathaṃ cakre nimeṣārdhādyudhiṣṭhiram || 34 ||
[Analyze grammar]

tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade |
tadasya niśitairbāṇairvyadhamanmādhavo raṇe || 35 ||
[Analyze grammar]

tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam |
preṣayatsamare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ || 36 ||
[Analyze grammar]

tamāpatantaṃ sahasā dharmarājabhujacyutam |
dvidhā ciccheda hārdikyaḥ kṛtahastaḥ smayanniva || 37 ||
[Analyze grammar]

tataḥ śaraśatenājau dharmaputramavākirat |
kavacaṃ cāsya saṃkruddhaḥ śaraistīkṣṇairadārayat || 38 ||
[Analyze grammar]

hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ |
vyaśīryata raṇe rājaṃstārājālamivāmbarāt || 39 ||
[Analyze grammar]

sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ |
apāyāsīdraṇāttūrṇaṃ dharmaputro yudhiṣṭhiraḥ || 40 ||
[Analyze grammar]

kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram |
punardroṇasya jugupe cakrameva mahābalaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 140

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: