Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
ātmāparādhātsaṃbhūtaṃ vyasanaṃ bharatarṣabha |
prāpya prākṛtavadvīra na tvaṃ śocitumarhasi || 1 ||
[Analyze grammar]

tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca |
dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram |
ārtapralāpāṃśca bahūnmanujādhipasattama || 2 ||
[Analyze grammar]

sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ |
vāsudevastato yuddhaṃ kurūṇāmakaronmahat || 3 ||
[Analyze grammar]

ātmāparādhātsumahānprāptaste vipulaḥ kṣayaḥ |
na hi te sukṛtaṃ kiṃcidādau madhye ca bhārata |
dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ || 4 ||
[Analyze grammar]

tasmādadya sthiro bhūtvā jñātvā lokasya nirṇayam |
śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam || 5 ||
[Analyze grammar]

praviṣṭe tava sainyaṃ tu śaineye satyavikrame |
bhīmasenamukhāḥ pārthāḥ pratīyurvāhinīṃ tava || 6 ||
[Analyze grammar]

āgacchatastānsahasā kruddharūpānsahānugān |
dadhāraiko raṇe pāṇḍūnkṛtavarmā mahārathaḥ || 7 ||
[Analyze grammar]

yathodvṛttaṃ dhārayate velā vai salilārṇavam |
pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat || 8 ||
[Analyze grammar]

tatrādbhutamamanyanta hārdikyasya parākramam |
yadenaṃ sahitāḥ pārthā nāticakramurāhave || 9 ||
[Analyze grammar]

tato bhīmastribhirviddhvā kṛtavarmāṇamāyasaiḥ |
śaṅkhaṃ dadhmau mahābāhurharṣayansarvapāṇḍavān || 10 ||
[Analyze grammar]

sahadevastu viṃśatyā dharmarājaśca pañcabhiḥ |
śatena nakulaścāpi hārdikyaṃ samavidhyata || 11 ||
[Analyze grammar]

draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ |
dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇamārdayat |
virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ || 12 ||
[Analyze grammar]

śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhirāśugaiḥ |
punarvivyādha viṃśatyā sāyakānāṃ hasanniva || 13 ||
[Analyze grammar]

kṛtavarmā tato rājansarvatastānmahārathān |
ekaikaṃ pañcabhirviddhvā bhīmaṃ vivyādha saptabhiḥ |
dhanurdhvajaṃ ca saṃyatto rathādbhūmāvapātayat || 14 ||
[Analyze grammar]

athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ |
ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ || 15 ||
[Analyze grammar]

sa gāḍhaviddho balavānhārdikyasya śarottamaiḥ |
cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ || 16 ||
[Analyze grammar]

bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ |
visṛjantaḥ śarānghorānkṛtavarmāṇamārdayan || 17 ||
[Analyze grammar]

taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa |
vivyadhuḥ sāyakairhṛṣṭā rakṣārthaṃ mārutermṛdhe || 18 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ |
śaktiṃ jagrāha samare hemadaṇḍāmayasmayīm |
cikṣepa ca rathāttūrṇaṃ kṛtavarmarathaṃ prati || 19 ||
[Analyze grammar]

sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā |
kṛtavarmāṇamabhitaḥ prajajvāla sudāruṇā || 20 ||
[Analyze grammar]

tāmāpatantīṃ sahasā yugāntāgnisamaprabhām |
dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā || 21 ||
[Analyze grammar]

sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā |
dyotayantī diśo rājanmaholkeva divaścyutā |
śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam || 22 ||
[Analyze grammar]

tato'nyaddhanurādāya vegavatsumahāsvanam |
bhīmaseno raṇe kruddho hārdikyaṃ samavārayat || 23 ||
[Analyze grammar]

athainaṃ pañcabhirbāṇairājaghāna stanāntare |
bhīmo bhīmabalo rājaṃstava durmantritena ha || 24 ||
[Analyze grammar]

bhojastu kṣatasarvāṅgo bhīmasenena māriṣa |
raktāśoka ivotphullo vyabhrājata raṇājire || 25 ||
[Analyze grammar]

tataḥ kruddhastribhirbāṇairbhīmasenaṃ hasanniva |
abhihatya dṛḍhaṃ yuddhe tānsarvānpratyavidhyata || 26 ||
[Analyze grammar]

tribhistribhirmaheṣvāso yatamānānmahārathān |
te'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ || 27 ||
[Analyze grammar]

śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ |
dhanuściccheda samare prahasanniva bhārata || 28 ||
[Analyze grammar]

śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram |
asiṃ jagrāha samare śatacandraṃ ca bhāsvaram || 29 ||
[Analyze grammar]

bhrāmayitvā mahācarma cāmīkaravibhūṣitam |
tamasiṃ preṣayāmāsa kṛtavarmarathaṃ prati || 30 ||
[Analyze grammar]

sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahānasiḥ |
abhyagāddharaṇīṃ rājaṃścyutaṃ jyotirivāmbarāt || 31 ||
[Analyze grammar]

etasminneva kāle tu tvaramāṇā mahārathāḥ |
vivyadhuḥ sāyakairgāḍhaṃ kṛtavarmāṇamāhave || 32 ||
[Analyze grammar]

athānyaddhanurādāya tyaktvā tacca mahaddhanuḥ |
viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā || 33 ||
[Analyze grammar]

vivyādha pāṇḍavānyuddhe tribhistribhirajihmagaiḥ |
śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhireva ca || 34 ||
[Analyze grammar]

dhanuranyatsamādāya śikhaṇḍī tu mahāyaśāḥ |
avārayatkūrmanakhairāśugairhṛdikātmajam || 35 ||
[Analyze grammar]

tataḥ kruddho raṇe rājanhṛdikasyātmasaṃbhavaḥ |
abhidudrāva vegena yājñaseniṃ mahāratham || 36 ||
[Analyze grammar]

bhīṣmasya samare rājanmṛtyorhetuṃ mahātmanaḥ |
vidarśayanbalaṃ śūraḥ śārdūla iva kuñjaram || 37 ||
[Analyze grammar]

tau diśāgajasaṃkāśau jvalitāviva pāvakau |
samāsedaturanyonyaṃ śarasaṃghairariṃdamau || 38 ||
[Analyze grammar]

vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān |
visṛjantau ca śataśo gabhastīniva bhāskarau || 39 ||
[Analyze grammar]

tāpayantau śaraistīkṣṇairanyonyaṃ tau mahārathau |
yugāntapratimau vīrau rejaturbhāskarāviva || 40 ||
[Analyze grammar]

kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham |
viddhveṣūṇāṃ trisaptatyā punarvivyādha saptabhiḥ || 41 ||
[Analyze grammar]

sa gāḍhaviddho vyathito rathopastha upāviśat |
visṛjansaśaraṃ cāpaṃ mūrchayābhipariplutaḥ || 42 ||
[Analyze grammar]

taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha |
hārdikyaṃ pūjayāmāsurvāsāṃsyādudhuvuśca ha || 43 ||
[Analyze grammar]

śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam |
apovāha raṇādyantā tvaramāṇo mahāratham || 44 ||
[Analyze grammar]

sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam |
parivavrū rathaistūrṇaṃ kṛtavarmāṇamāhave || 45 ||
[Analyze grammar]

tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ |
yadekaḥ samare pārthānvārayāmāsa sānugān || 46 ||
[Analyze grammar]

pārthāñjitvājayaccedīnpāñcālānsṛñjayānapi |
kekayāṃśca mahāvīryānkṛtavarmā mahārathaḥ || 47 ||
[Analyze grammar]

te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ |
itaścetaśca dhāvanto naiva cakrurdhṛtiṃ raṇe || 48 ||
[Analyze grammar]

jitvā pāṇḍusutānyuddhe bhīmasenapurogamān |
hārdikyaḥ samare'tiṣṭhadvidhūma iva pāvakaḥ || 49 ||
[Analyze grammar]

te drāvyamāṇāḥ samare hārdikyena mahārathāḥ |
vimukhāḥ samapadyanta śaravṛṣṭibhirarditāḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: