Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
evaṃ bahuvidhaṃ sainyamevaṃ pravicitaṃ varam |
vyūḍhamevaṃ yathānyāyamevaṃ bahu ca saṃjaya || 1 ||
[Analyze grammar]

nityaṃ pūjitamasmābhirabhikāmaṃ ca naḥ sadā |
prauḍhamatyadbhutākāraṃ purastāddṛḍhavikramam || 2 ||
[Analyze grammar]

nātivṛddhamabālaṃ ca na kṛśaṃ nātipīvaram |
laghuvṛttāyataprāṇaṃ sāragātramanāmayam || 3 ||
[Analyze grammar]

āttasaṃnāhasaṃpannaṃ bahuśastraparicchadam |
śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam || 4 ||
[Analyze grammar]

ārohe paryavaskande saraṇe sāntaraplute |
samyakpraharaṇe yāne vyapayāne ca kovidam || 5 ||
[Analyze grammar]

nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam |
parīkṣya ca yathānyāyaṃ vetanenopapāditam || 6 ||
[Analyze grammar]

na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ |
nānāhūto na hyabhṛto mama sainye babhūva ha || 7 ||
[Analyze grammar]

kulīnāryajanopetaṃ tuṣṭapuṣṭamanuddhatam |
kṛtamānopakāraṃ ca yaśasvi ca manasvi ca || 8 ||
[Analyze grammar]

sacivaiścāparairmukhyairbahubhirmukhyakarmabhiḥ |
lokapālopamaistāta pālitaṃ narasattamaiḥ || 9 ||
[Analyze grammar]

bahubhiḥ pārthivairguptamasmatpriyacikīrṣubhiḥ |
asmānabhisṛtaiḥ kāmātsabalaiḥ sapadānugaiḥ || 10 ||
[Analyze grammar]

mahodadhimivāpūrṇamāpagābhiḥ samantataḥ |
apakṣaiḥ pakṣisaṃkāśai rathairaśvaiśca saṃvṛtam || 11 ||
[Analyze grammar]

yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam |
kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam || 12 ||
[Analyze grammar]

dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam |
vāhanairapi dhāvadbhirvāyuvegavikampitam || 13 ||
[Analyze grammar]

droṇagambhīrapātālaṃ kṛtavarmamahāhradam |
jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam || 14 ||
[Analyze grammar]

gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe |
saṃjayaikarathenaiva yuyudhāne ca māmakam || 15 ||
[Analyze grammar]

tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini |
sātvate ca rathodāre mama sainyasya saṃjaya || 16 ||
[Analyze grammar]

tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau |
sindhurājaṃ ca saṃprekṣya gāṇḍīvasyeṣugocare || 17 ||
[Analyze grammar]

kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ |
dāruṇaikāyane kāle kathaṃ vā pratipedire || 18 ||
[Analyze grammar]

grastānhi kauravānmanye mṛtyunā tāta saṃgatān |
vikramo hi raṇe teṣāṃ na tathā dṛśyate'dya vai || 19 ||
[Analyze grammar]

akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau |
na ca vārayitā kaścittayorastīha saṃjaya || 20 ||
[Analyze grammar]

bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ |
vetanena yathāyogyaṃ priyavādena cāpare || 21 ||
[Analyze grammar]

akāraṇabhṛtastāta mama sainye na vidyate |
karmaṇā hyanurūpeṇa labhyate bhaktavetanam || 22 ||
[Analyze grammar]

na ca yodho'bhavatkaścinmama sainye tu saṃjaya |
alpadānabhṛtastāta na kupyabhṛtako naraḥ || 23 ||
[Analyze grammar]

pūjitā hi yathāśaktyā dānamānāsanairmayā |
tathā putraiśca me tāta jñātibhiśca sabāndhavaiḥ || 24 ||
[Analyze grammar]

te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā |
śaineyena parāmṛṣṭāḥ kimanyadbhāgadheyataḥ || 25 ||
[Analyze grammar]

rakṣyate yaśca saṃgrāme ye ca saṃjaya rakṣiṇaḥ |
ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ || 26 ||
[Analyze grammar]

arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam |
putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata || 27 ||
[Analyze grammar]

sātyakiṃ ca raṇe dṛṣṭvā praviśantamabhītavat |
kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālamamanyata || 28 ||
[Analyze grammar]

sarvaśastrātigau senāṃ praviṣṭau rathasattamau |
dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ || 29 ||
[Analyze grammar]

dṛṣṭvā kṛṣṇaṃ tu dāśārhamarjunārthe vyavasthitam |
śinīnāmṛṣabhaṃ caiva manye śocanti putrakāḥ || 30 ||
[Analyze grammar]

dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca |
palāyamānāṃśca kurūnmanye śocanti putrakāḥ || 31 ||
[Analyze grammar]

vidrutānrathino dṛṣṭvā nirutsāhāndviṣajjaye |
palāyane kṛtotsāhānmanye śocanti putrakāḥ || 32 ||
[Analyze grammar]

śūnyānkṛtānrathopasthānsātvatenārjunena ca |
hatāṃśca yodhānsaṃdṛśya manye śocanti putrakāḥ || 33 ||
[Analyze grammar]

vyaśvanāgarathāndṛṣṭvā tatra vīrānsahasraśaḥ |
dhāvamānānraṇe vyagrānmanye śocanti putrakāḥ || 34 ||
[Analyze grammar]

vivīrāṃśca kṛtānaśvānvirathāṃśca kṛtānnarān |
tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ || 35 ||
[Analyze grammar]

pattisaṃghānraṇe dṛṣṭvā dhāvamānāṃśca sarvaśaḥ |
nirāśā vijaye sarve manye śocanti putrakāḥ || 36 ||
[Analyze grammar]

droṇasya samatikrāntāvanīkamaparājitau |
kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ || 37 ||
[Analyze grammar]

saṃmūḍho'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau |
praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau || 38 ||
[Analyze grammar]

tasminpraviṣṭe pṛtanāṃ śinīnāṃ pravare rathe |
bhojānīkaṃ vyatikrānte kathamāsanhi kauravāḥ || 39 ||
[Analyze grammar]

tathā droṇena samare nigṛhīteṣu pāṇḍuṣu |
kathaṃ yuddhamabhūttatra tanmamācakṣva saṃjaya || 40 ||
[Analyze grammar]

droṇo hi balavāñśūraḥ kṛtāstro dṛḍhavikramaḥ |
pāñcālāstaṃ maheṣvāsaṃ pratyayudhyankathaṃ raṇe || 41 ||
[Analyze grammar]

baddhavairāstathā droṇe dharmarājajayaiṣiṇaḥ |
bhāradvājastathā teṣu kṛtavairo mahārathaḥ || 42 ||
[Analyze grammar]

arjunaścāpi yaccakre sindhurājavadhaṃ prati |
tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: