Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śṛṇuṣvaikamanā rājanyanmāṃ tvaṃ paripṛcchasi |
drāvyamāṇe bale tasminhārdikyena mahātmanā || 1 ||
[Analyze grammar]

lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ |
dvīpo ya āsītpāṇḍūnāmagādhe gādhamicchatām || 2 ||
[Analyze grammar]

śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave |
śaineyastvarito rājankṛtavarmāṇamabhyayāt || 3 ||
[Analyze grammar]

kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ |
avākiratsusaṃkruddhastato'krudhyata sātyakiḥ || 4 ||
[Analyze grammar]

tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe |
preṣayāmāsa samare śarāṃśca caturo'parān || 5 ||
[Analyze grammar]

te tasya jaghnire vāhānbhallenāsyācchinaddhanuḥ |
pṛṣṭharakṣaṃ tathā sūtamavidhyanniśitaiḥ śaraiḥ || 6 ||
[Analyze grammar]

tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ |
senāmasyārdayāmāsa śaraiḥ saṃnataparvabhiḥ || 7 ||
[Analyze grammar]

sābhajyatātha pṛtanā śaineyaśarapīḍitā |
tataḥ prāyādvai tvaritaḥ sātyakiḥ satyavikramaḥ || 8 ||
[Analyze grammar]

śṛṇu rājanyadakarottava sainyeṣu vīryavān |
atītya sa mahārāja droṇānīkamahārṇavam || 9 ||
[Analyze grammar]

parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇamāhave |
yantāramabravīcchūraḥ śanairyāhītyasaṃbhramam || 10 ||
[Analyze grammar]

dṛṣṭvā tu tava tatsainyaṃ rathāśvadvipasaṃkulam |
padātijanasaṃpūrṇamabravītsārathiṃ punaḥ || 11 ||
[Analyze grammar]

yadetanmeghasaṃkāśaṃ droṇānīkasya savyataḥ |
sumahatkuñjarānīkaṃ yasya rukmaratho mukham || 12 ||
[Analyze grammar]

ete hi bahavaḥ sūta durnivāryāśca saṃyuge |
duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ |
rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ || 13 ||
[Analyze grammar]

trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ |
māmevābhimukhā vīrā yotsyamānā vyavasthitāḥ || 14 ||
[Analyze grammar]

atra māṃ prāpaya kṣipramaśvāṃścodaya sārathe |
trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ || 15 ||
[Analyze grammar]

tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ |
rathenādityavarṇena bhāsvareṇa patākinā || 16 ||
[Analyze grammar]

tamūhuḥ sārathervaśyā valgamānā hayottamāḥ |
vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ || 17 ||
[Analyze grammar]

āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇairhayottamaiḥ |
parivavrustataḥ śūrā gajānīkena sarvataḥ |
kiranto vividhāṃstīkṣṇānsāyakāṃllaghuvedhinaḥ || 18 ||
[Analyze grammar]

sātvato'pi śitairbāṇairgajānīkamayodhayat |
parvatāniva varṣeṇa tapānte jalado mahān || 19 ||
[Analyze grammar]

vajrāśanisamasparśairvadhyamānāḥ śarairgajāḥ |
prādravanraṇamutsṛjya śinivīryasamīritaiḥ || 20 ||
[Analyze grammar]

śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ |
viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ || 21 ||
[Analyze grammar]

saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ |
hatārohā diśo rājanbhejire bhraṣṭakambalāḥ || 22 ||
[Analyze grammar]

ruvanto vividhānrāvāñjaladopamanisvanāḥ |
nārācairvatsadantaiśca sātvatena vidāritāḥ || 23 ||
[Analyze grammar]

tasmindrute gajānīke jalasaṃdho mahārathaḥ |
yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati || 24 ||
[Analyze grammar]

rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ |
kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ || 25 ||
[Analyze grammar]

śirasā dhārayandīptāṃ tapanīyamayīṃ srajam |
urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram || 26 ||
[Analyze grammar]

cāpaṃ ca rukmavikṛtaṃ vidhunvangajamūrdhani |
aśobhata mahārāja savidyudiva toyadaḥ || 27 ||
[Analyze grammar]

tamāpatantaṃ sahasā māgadhasya gajottamam |
sātyakirvārayāmāsa velevodvṛttamarṇavam || 28 ||
[Analyze grammar]

nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ |
akrudhyata raṇe rājañjalasaṃdho mahābalaḥ || 29 ||
[Analyze grammar]

tataḥ kruddho maheṣvāso mārgaṇairbhārasādhanaiḥ |
avidhyata śineḥ pautraṃ jalasaṃdho mahorasi || 30 ||
[Analyze grammar]

tato'pareṇa bhallena pītena niśitena ca |
asyato vṛṣṇivīrasya nicakarta śarāsanam || 31 ||
[Analyze grammar]

sātyakiṃ chinnadhanvānaṃ prahasanniva bhārata |
avidhyanmāgadho vīraḥ pañcabhirniśitaiḥ śaraiḥ || 32 ||
[Analyze grammar]

sa viddho bahubhirbāṇairjalasaṃdhena vīryavān |
nākampata mahābāhustadadbhutamivābhavat || 33 ||
[Analyze grammar]

acintayanvai sa śarānnātyarthaṃ saṃbhramādbalī |
dhanuranyatsamādāya tiṣṭha tiṣṭhetyuvāca ha || 34 ||
[Analyze grammar]

etāvaduktvā śaineyo jalasaṃdhaṃ mahorasi |
vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasanniva || 35 ||
[Analyze grammar]

kṣurapreṇa ca pītena muṣṭideśe mahaddhanuḥ |
jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ || 36 ||
[Analyze grammar]

jalasaṃdhastu tattyaktvā saśaraṃ vai śarāsanam |
tomaraṃ vyasṛjattūrṇaṃ sātyakiṃ prati māriṣa || 37 ||
[Analyze grammar]

sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe |
abhyagāddharaṇīṃ ghoraḥ śvasanniva mahoragaḥ || 38 ||
[Analyze grammar]

nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ |
triṃśadbhirviśikhaistīkṣṇairjalasaṃdhamatāḍayat || 39 ||
[Analyze grammar]

pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ |
ārṣabhaṃ carma ca mahacchatacandramalaṃkṛtam |
tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha || 40 ||
[Analyze grammar]

śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm |
alātacakravaccaiva vyarocata mahīṃ gataḥ || 41 ||
[Analyze grammar]

athānyaddhanurādāya sarvakāyāvadāraṇam |
śālaskandhapratīkāśamindrāśanisamasvanam |
visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha || 42 ||
[Analyze grammar]

tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ |
sāṅgadau jalasaṃdhasya ciccheda prahasanniva || 43 ||
[Analyze grammar]

tau bāhū parighaprakhyau petaturgajasattamāt |
vasuṃdharādharādbhraṣṭau pañcaśīrṣāvivoragau || 44 ||
[Analyze grammar]

tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalamunnasam |
kṣureṇāsya tṛtīyena śiraściccheda sātyakiḥ || 45 ||
[Analyze grammar]

tatpātitaśirobāhukabandhaṃ bhīmadarśanam |
dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata || 46 ||
[Analyze grammar]

jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ |
naiṣādiṃ pātayāmāsa gajaskandhādviśāṃ pate || 47 ||
[Analyze grammar]

rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ |
vilambamānamavahatsaṃśliṣṭaṃ paramāsanam || 48 ||
[Analyze grammar]

śarārditaḥ sātvatena mardamānaḥ svavāhinīm |
ghoramārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ || 49 ||
[Analyze grammar]

hāhākāro mahānāsīttava sainyasya māriṣa |
jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnāmṛṣabheṇa ha || 50 ||
[Analyze grammar]

vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ |
palāyane kṛtotsāhā nirutsāhā dviṣajjaye || 51 ||
[Analyze grammar]

etasminnantare rājandroṇaḥ śastrabhṛtāṃ varaḥ |
abhyayājjavanairaśvairyuyudhānaṃ mahāratham || 52 ||
[Analyze grammar]

tamudīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ |
droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan || 53 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca |
droṇasya ca raṇe rājanghoraṃ devāsuropamam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: