Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
praviṣṭayormahārāja pārthavārṣṇeyayostadā |
duryodhane prayāte ca pṛṣṭhataḥ puruṣarṣabhe || 1 ||
[Analyze grammar]

javenābhyadravandroṇaṃ mahatā nisvanena ca |
pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddhamavartata || 2 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ tumulaṃ lomaharṣaṇam |
pāñcālānāṃ kurūṇāṃ ca vyūhasya purato'dbhutam || 3 ||
[Analyze grammar]

rājankadācinnāsmābhirdṛṣṭaṃ tādṛṅna ca śrutam |
yādṛṅmadhyagate sūrye yuddhamāsīdviśāṃ pate || 4 ||
[Analyze grammar]

dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ |
droṇasya sainyaṃ te sarve śaravarṣairavākiran || 5 ||
[Analyze grammar]

vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam |
pārṣatapramukhānpārthānabhyavarṣāma sāyakaiḥ || 6 ||
[Analyze grammar]

mahāmeghāvivodīrṇau miśravātau himātyaye |
senāgre viprakāśete rucire rathabhūṣite || 7 ||
[Analyze grammar]

sametya tu mahāsene cakraturvegamuttamam |
jāhnavīyamune nadyau prāvṛṣīvolbaṇodake || 8 ||
[Analyze grammar]

nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ |
gadāvidyunmahāraudraḥ saṃgrāmajalado mahān || 9 ||
[Analyze grammar]

bhāradvājāniloddhūtaḥ śaradhārāsahasravān |
abhyavarṣanmahāraudraḥ pāṇḍusenāgnimuddhatam || 10 ||
[Analyze grammar]

samudramiva gharmānte vivānghoro mahānilaḥ |
vyakṣobhayadanīkāni pāṇḍavānāṃ dvijottamaḥ || 11 ||
[Analyze grammar]

te'pi sarvaprayatnena droṇameva samādravan |
bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva || 12 ||
[Analyze grammar]

vārayāmāsa tāndroṇo jalaughānacalo yathā |
pāṇḍavānsamare kruddhānpāñcālāṃśca sakekayān || 13 ||
[Analyze grammar]

athāpare'pi rājānaḥ parāvṛtya samantataḥ |
mahābalā raṇe śūrāḥ pāñcālānanvavārayan || 14 ||
[Analyze grammar]

tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha |
saṃjaghānāsakṛddroṇaṃ bibhitsurarivāhinīm || 15 ||
[Analyze grammar]

yathaiva śaravarṣāṇi droṇo varṣati pārṣate |
tathaiva śaravarṣāṇi dhṛṣṭadyumno'bhyavarṣata || 16 ||
[Analyze grammar]

sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ |
jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ || 17 ||
[Analyze grammar]

śaradhārāśmavarṣāṇi vyasṛjatsarvatodiśam |
nighnanrathavarāśvaughāṃśchādayāmāsa vāhinīm || 18 ||
[Analyze grammar]

yaṃ yamārchaccharairdroṇaḥ pāṇḍavānāṃ rathavrajam |
tatastataḥ śarairdroṇamapākarṣata pārṣataḥ || 19 ||
[Analyze grammar]

tathā tu yatamānasya droṇasya yudhi bhārata |
dhṛṣṭadyumnaṃ samāsādya tridhā sainyamabhidyata || 20 ||
[Analyze grammar]

bhojameke nyavartanta jalasaṃdhamathāpare |
pāṇḍavairhanyamānāśca droṇamevāpare'vrajan || 21 ||
[Analyze grammar]

sainyānyaghaṭayadyāni droṇastu rathināṃ varaḥ |
vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ || 22 ||
[Analyze grammar]

dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ |
agopāḥ paśavo'raṇye bahubhiḥ śvāpadairiva || 23 ||
[Analyze grammar]

kālaḥ saṃgrasate yodhāndhṛṣṭadyumnena mohitān |
saṃgrāme tumule tasminniti saṃmenire janāḥ || 24 ||
[Analyze grammar]

kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ |
drāvyate tadvadāpannā pāṇḍavaistava vāhinī || 25 ||
[Analyze grammar]

arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca |
cakṣūṃṣi pratihanyante sainyena rajasā tathā || 26 ||
[Analyze grammar]

tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ |
amarṣitastato droṇaḥ pāñcālānvyadhamaccharaiḥ || 27 ||
[Analyze grammar]

mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ |
babhūva rūpaṃ droṇasya kālāgneriva dīpyataḥ || 28 ||
[Analyze grammar]

rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate |
ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ || 29 ||
[Analyze grammar]

pāṇḍavānāṃ tu sainyeṣu nāsti kaścitsa bhārata |
dadhāra yo raṇe bāṇāndroṇacāpacyutāñśitān || 30 ||
[Analyze grammar]

tatpacyamānamarkeṇa droṇasāyakatāpitam |
babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata || 31 ||
[Analyze grammar]

tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava |
abhavatsarvato dīptaṃ śuṣkaṃ vanamivāgninā || 32 ||
[Analyze grammar]

vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ |
tyaktvā prāṇānparaṃ śaktyā prāyudhyanta sma sainikāḥ || 33 ||
[Analyze grammar]

tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha |
nāsītkaścinmahārāja yo'tyākṣītsaṃyugaṃ bhayāt || 34 ||
[Analyze grammar]

bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan |
viviṃśatiścitraseno vikarṇaśca mahārathaḥ || 35 ||
[Analyze grammar]

vindānuvindāvāvantyau kṣemadhūrtiśca vīryavān |
trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ || 36 ||
[Analyze grammar]

bāhlīkarājastejasvī kulaputro mahārathaḥ |
sahasenaḥ sahāmātyo draupadeyānavārayat || 37 ||
[Analyze grammar]

śaibyo govāsano rājā yodhairdaśaśatāvaraiḥ |
kāśyasyābhibhuvaḥ putraṃ parākrāntamavārayat || 38 ||
[Analyze grammar]

ajātaśatruṃ kaunteyaṃ jvalantamiva pāvakam |
madrāṇāmīśvaraḥ śalyo rājā rājānamāvṛṇot || 39 ||
[Analyze grammar]

duḥśāsanastvavasthāpya svamanīkamamarṣaṇaḥ |
sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi || 40 ||
[Analyze grammar]

svakenāhamanīkena saṃnaddhakavacāvṛtaḥ |
catuḥśatairmaheṣvāsaiścekitānamavārayam || 41 ||
[Analyze grammar]

śakunistu sahānīko mādrīputramavārayat |
gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ || 42 ||
[Analyze grammar]

vindānuvindāvāvantyau virāṭaṃ matsyamārchatām |
prāṇāṃstyaktvā maheṣvāsau mitrārthe'bhyudyatau yudhi || 43 ||
[Analyze grammar]

śikhaṇḍinaṃ yājñaseniṃ rundhānamaparājitam |
bāhlikaḥ pratisaṃyattaḥ parākrāntamavārayat || 44 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ |
āvantyaḥ saha sauvīraiḥ kruddharūpamavārayat || 45 ||
[Analyze grammar]

ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam |
alāyudho'dravattūrṇaṃ kruddhamāyāntamāhave || 46 ||
[Analyze grammar]

alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ |
sainyena mahatā yuktaḥ kruddharūpamavārayat || 47 ||
[Analyze grammar]

saindhavaḥ pṛṣṭhatastvāsītsarvasainyasya bhārata |
rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ || 48 ||
[Analyze grammar]

tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau |
drauṇirdakṣiṇato rājansūtaputraśca vāmataḥ || 49 ||
[Analyze grammar]

pṛṣṭhagopāstu tasyāsansaumadattipurogamāḥ |
kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ || 50 ||
[Analyze grammar]

nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ |
saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 70

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: