Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya |
mama putrasya yatsainyaṃ saubhadraḥ samavārayat || 1 ||
[Analyze grammar]

vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ |
vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha || 2 ||
[Analyze grammar]

saṃjaya uvāca |
hanta te saṃpravakṣyāmi vimardamatidāruṇam |
ekasya ca bahūnāṃ ca yathāsīttumulo raṇaḥ || 3 ||
[Analyze grammar]

abhimanyuḥ kṛtotsāhaḥ kṛtotsāhānariṃdamān |
rathastho rathinaḥ sarvāṃstāvakānapyaharṣayat || 4 ||
[Analyze grammar]

droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam |
duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam || 5 ||
[Analyze grammar]

nānānṛpānnṛpasutānsainyāni vividhāni ca |
alātacakravatsarvāṃścaranbāṇaiḥ samabhyayāt || 6 ||
[Analyze grammar]

nighnannamitrānsaubhadraḥ paramāstraḥ pratāpavān |
adarśayata tejasvī dikṣu sarvāsu bhārata || 7 ||
[Analyze grammar]

taddṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ |
samakampanta sainyāni tvadīyāni punaḥ punaḥ || 8 ||
[Analyze grammar]

athābravīnmahāprājño bhāradvājaḥ pratāpavān |
harṣeṇotphullanayanaḥ kṛpamābhāṣya satvaram || 9 ||
[Analyze grammar]

ghaṭṭayanniva marmāṇi tava putrasya māriṣa |
abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam || 10 ||
[Analyze grammar]

eṣa gacchati saubhadraḥ pārthānāmagrato yuvā |
nandayansuhṛdaḥ sarvānrājānaṃ ca yudhiṣṭhiram || 11 ||
[Analyze grammar]

nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam |
bandhūnsaṃbandhinaścānyānmadhyasthānsuhṛdastathā || 12 ||
[Analyze grammar]

nāsya yuddhe samaṃ manye kaṃcidanyaṃ dhanurdharam |
icchanhanyādimāṃ senāṃ kimarthamapi necchati || 13 ||
[Analyze grammar]

droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ |
ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayanniva || 14 ||
[Analyze grammar]

atha duryodhanaḥ karṇamabravīdbāhlikaṃ kṛpam |
duḥsāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān || 15 ||
[Analyze grammar]

sarvamūrdhāvasiktānāmācāryo brahmavittamaḥ |
arjunasya sutaṃ mūḍhaṃ nābhihantumihecchati || 16 ||
[Analyze grammar]

na hyasya samare mucyedantako'pyātatāyinaḥ |
kimaṅga punarevānyo martyaḥ satyaṃ bravīmi vaḥ || 17 ||
[Analyze grammar]

arjunasya sutaṃ tveṣa śiṣyatvādabhirakṣati |
putrāḥ śiṣyāśca dayitāstadapatyaṃ ca dharmiṇām || 18 ||
[Analyze grammar]

saṃrakṣyamāṇo droṇena manyate vīryamātmanaḥ |
ātmasaṃbhāvito mūḍhastaṃ pramathnīta māciram || 19 ||
[Analyze grammar]

evamuktāstu te rājñā sātvatīputramabhyayuḥ |
saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ || 20 ||
[Analyze grammar]

duḥśāsanastu tacchrutvā duryodhanavacastadā |
abravītkuruśārdūlo duryodhanamidaṃ vacaḥ || 21 ||
[Analyze grammar]

ahamenaṃ haniṣyāmi mahārāja bravīmi te |
miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām |
grasiṣyāmyadya saubhadraṃ yathā rāhurdivākaram || 22 ||
[Analyze grammar]

utkruśya cābravīdvākyaṃ kururājamidaṃ punaḥ |
śrutvā kṛṣṇau mayā grastaṃ saubhadramatimāninau |
gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ || 23 ||
[Analyze grammar]

tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ |
ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam || 24 ||
[Analyze grammar]

tasmādasminhate śatrau hatāḥ sarve'hitāstava |
śivena dhyāhi mā rājanneṣa hanmi ripuṃ tava || 25 ||
[Analyze grammar]

evamuktvā nadanrājanputro duḥśāsanastava |
saubhadramabhyayātkruddhaḥ śaravarṣairavākiran || 26 ||
[Analyze grammar]

tamabhikruddhamāyāntaṃ tava putramariṃdamaḥ |
abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat || 27 ||
[Analyze grammar]

duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ |
ayodhayata saubhadramabhimanyuśca taṃ raṇe || 28 ||
[Analyze grammar]

tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam |
caramāṇāvayudhyetāṃ rathaśikṣāviśāradau || 29 ||
[Analyze grammar]

atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām |
ninadamatibhṛśaṃ narāḥ pracakrurlavaṇajalodbhavasiṃhanādamiśram || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: