Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
tathā pramathamānaṃ taṃ maheṣvāsamajihmagaiḥ |
ārjuniṃ māmakāḥ sarve ke tvenaṃ samavākiran || 1 ||
[Analyze grammar]

saṃjaya uvāca |
śṛṇu rājankumārasya raṇe vikrīḍitaṃ mahat |
bibhitsato rathānīkaṃ bhāradvājena rakṣitam || 2 ||
[Analyze grammar]

madreśaṃ sāditaṃ dṛṣṭvā saubhādreṇāśugai raṇe |
śalyādavarajaḥ kruddhaḥ kiranbāṇānsamabhyayāt || 3 ||
[Analyze grammar]

sa viddhvā daśabhirbāṇaiḥ sāśvayantāramārjunim |
udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt || 4 ||
[Analyze grammar]

tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanurhayān |
chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram || 5 ||
[Analyze grammar]

cakre yugeṣāṃ tūṇīrānanukarṣaṃ ca sāyakaiḥ |
patākāṃ cakragoptārau sarvopakaraṇāni ca |
vyadhamallāghavāttacca dadṛśe nāsya kaścana || 6 ||
[Analyze grammar]

sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ |
vāyuneva mahācaityaḥ saṃbhagno'mitatejasā |
anugāścāsya vitrastāḥ prādravansarvatodiśam || 7 ||
[Analyze grammar]

ārjuneḥ karma taddṛṣṭva praṇeduśca samantataḥ |
nādena sarvabhūtāni sādhu sādhviti bhārata || 8 ||
[Analyze grammar]

śalyabhrātaryathārugṇe bahuśastasya sainikāḥ |
kulādhivāsanāmāni śrāvayanto'rjunātmajam || 9 ||
[Analyze grammar]

abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ |
rathairaśvairgajaiścānye pādātaiśca balotkaṭāḥ || 10 ||
[Analyze grammar]

bāṇaśabdena mahatā khuranemisvanena ca |
huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ || 11 ||
[Analyze grammar]

jyātalatrasvanairanye garjanto'rjunanandanam |
bruvantaśca na no jīvanmokṣyase jīvatāmiti || 12 ||
[Analyze grammar]

tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasanniva |
yo yaḥ sma prāharatpūrvaṃ taṃ taṃ vivyādha patribhiḥ || 13 ||
[Analyze grammar]

saṃdarśayiṣyannastrāṇi citrāṇi ca laghūni ca |
ārjuniḥ samare śūro mṛdupūrvamayudhyata || 14 ||
[Analyze grammar]

vāsudevādupāttaṃ yadyadastraṃ ca dhanaṃjayāt |
adarśayata tatkārṣṇiḥ kṛṣṇābhyāmaviśeṣayan || 15 ||
[Analyze grammar]

dūramasyanguruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ |
saṃdadhadvisṛjaṃśceṣūnnirviśeṣamadṛśyata || 16 ||
[Analyze grammar]

cāpamaṇḍalamevāsya visphuraddikṣvadṛśyata |
tamo ghnataḥ sudīptasya saviturmaṇḍalaṃ yathā || 17 ||
[Analyze grammar]

jyāśabdaḥ śuśruve tasya talaśabdaśca dāruṇaḥ |
mahāśanimucaḥ kāle payodasyeva nisvanaḥ || 18 ||
[Analyze grammar]

hrīmānamarṣī saubhadro mānakṛtpriyadarśanaḥ |
saṃmimānayiṣurvīrāniṣvāsāṃścāpyayudhyata || 19 ||
[Analyze grammar]

mṛdurbhūtvā mahārāja dāruṇaḥ samapadyata |
varṣābhyatīto bhagavāñśaradīva divākaraḥ || 20 ||
[Analyze grammar]

śarānvicitrānmahato rukmapuṅkhāñśilāśitān |
mumoca śataśaḥ kruddho gabhastīniva bhāskaraḥ || 21 ||
[Analyze grammar]

kṣuraprairvatsadantaiśca vipāṭhaiśca mahāyaśāḥ |
nārācairardhanārācairbhallairajñalikairapi || 22 ||
[Analyze grammar]

avākiradrathānīkaṃ bhāradvājasya paśyataḥ |
tatastatsainyamabhavadvimukhaṃ śarapīḍitam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: