Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
śaravikṣatagātrastu pratyamitramavasthitam |
abhimanyuḥ smayandhīmānduḥśāsanamathābravīt || 1 ||
[Analyze grammar]

diṣṭyā paśyāmi saṃgrāme māninaṃ śatrumāgatam |
niṣṭhuraṃ tyaktadharmāṇamākrośanaparāyaṇam || 2 ||
[Analyze grammar]

yatsabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ |
kopitaḥ paruṣairvākyairdharmarājo yudhiṣṭhiraḥ |
jayonmattena bhīmaśca bahvabaddhaṃ prabhāṣatā || 3 ||
[Analyze grammar]

paravittāpahārasya krodhasyāpraśamasya ca |
lobhasya jñānanāśasya drohasyātyāhitasya ca || 4 ||
[Analyze grammar]

pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām |
tattvāmidamanuprāptaṃ tatkopādvai mahātmanām || 5 ||
[Analyze grammar]

sadyaścogramadharmasya phalaṃ prāpnuhi durmate |
śāsitāsmyadya te bāṇaiḥ sarvasainyasya paśyataḥ || 6 ||
[Analyze grammar]

adyāhamanṛṇastasya kopasya bhavitā raṇe |
amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ || 7 ||
[Analyze grammar]

adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi |
na hi me mokṣyase jīvanyadi notsṛjase raṇam || 8 ||
[Analyze grammar]

evamuktvā mahābāhurbāṇaṃ duḥśāsanāntakam |
saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam || 9 ||
[Analyze grammar]

tasyorastūrṇamāsādya jatrudeśe vibhidya tam |
athainaṃ pañcaviṃśatyā punaścaiva samarpayat || 10 ||
[Analyze grammar]

sa gāḍhaviddho vyathito rathopastha upāviśat |
duḥśāsano mahārāja kaśmalaṃ cāviśanmahat || 11 ||
[Analyze grammar]

sārathistvaramāṇastu duḥśāsanamacetasam |
raṇamadhyādapovāha saubhadraśarapīḍitam || 12 ||
[Analyze grammar]

pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam |
pāñcālāḥ kekayāścaiva siṃhanādamathānadan || 13 ||
[Analyze grammar]

vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ |
prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ || 14 ||
[Analyze grammar]

paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam |
atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam || 15 ||
[Analyze grammar]

dharmamārutaśakrāṇāmāśvinoḥ pratimāstathā |
dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ || 16 ||
[Analyze grammar]

sātyakiścekitānaśca dhṛṣṭadyumnaśikhaṇḍinau |
kekayā dhṛṣṭaketuśca matsyapāñcālasṛṃjayāḥ || 17 ||
[Analyze grammar]

pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ |
abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ || 18 ||
[Analyze grammar]

tato'bhavanmahadyuddhaṃ tvadīyānāṃ paraiḥ saha |
jayamākāṅkṣamāṇānāṃ śūrāṇāmanivartinām || 19 ||
[Analyze grammar]

duryodhano mahārāja rādheyamidamabravīt |
paśya duḥśāsanaṃ vīramabhimanyuvaśaṃ gatam || 20 ||
[Analyze grammar]

pratapantamivādityaṃ nighnantaṃ śātravānraṇe |
saubhadramudyatāstrātumabhidhāvanti pāṇḍavāḥ || 21 ||
[Analyze grammar]

tataḥ karṇaḥ śaraistīkṣṇairabhimanyuṃ durāsadam |
abhyavarṣata saṃkruddhaḥ putrasya hitakṛttava || 22 ||
[Analyze grammar]

tasya cānucarāṃstīkṣṇairvivyādha parameṣubhiḥ |
avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire || 23 ||
[Analyze grammar]

abhimanyustu rādheyaṃ trisaptatyā śilīmukhaiḥ |
avidhyattvarito rājandroṇaṃ prepsurmahāmanāḥ || 24 ||
[Analyze grammar]

taṃ tadā nāśakatkaściddroṇādvārayituṃ raṇe |
ārujantaṃ rathaśreṣṭhānvajrahastamivāsurān || 25 ||
[Analyze grammar]

tataḥ karṇo jayaprepsurmānī sarvadhanurbhṛtām |
saubhadraṃ śataśo'vidhyaduttamāstrāṇi darśayan || 26 ||
[Analyze grammar]

so'strairastravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān |
samare śatrudurdharṣamabhimanyumapīḍayat || 27 ||
[Analyze grammar]

sa tathā pīḍyamānastu rādheyenāstravṛṣṭibhiḥ |
samare'marasaṃkāśaḥ saubhadro na vyaṣīdata || 28 ||
[Analyze grammar]

tataḥ śilāśitaistīkṣṇairbhallaiḥ saṃnataparvabhiḥ |
chittvā dhanūṃṣi śūrāṇāmārjuniḥ karṇamārdayat |
sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat || 29 ||
[Analyze grammar]

tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇādanantaraḥ |
saubhadramabhyayāttūrṇaṃ dṛḍhamudyamya kārmukam || 30 ||
[Analyze grammar]

tata uccukruśuḥ pārthāsteṣāṃ cānucarā janāḥ |
vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: