Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
mahadbhairavamāsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu |
dṛṣṭvā droṇaṃ chādyamānaṃ tairbhāskaramivāmbudaiḥ || 1 ||
[Analyze grammar]

taiścoddhūtaṃ rajastīvramavacakre camūṃ tava |
tato hatamamanyāma droṇaṃ dṛṣṭipathe hate || 2 ||
[Analyze grammar]

tāṃstu śūrānmaheṣvāsānkrūraṃ karma cikīrṣataḥ |
dṛṣṭvā duryodhanastūrṇaṃ svasainyaṃ samacūcudat || 3 ||
[Analyze grammar]

yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ |
vārayadhvaṃ yathāyogaṃ pāṇḍavānāmanīkinīm || 4 ||
[Analyze grammar]

tato durmarṣaṇo bhīmamabhyagacchatsutastava |
ārāddṛṣṭvā kiranbāṇairicchandroṇasya jīvitam || 5 ||
[Analyze grammar]

taṃ bāṇairavatastāra kruddho mṛtyumivāhave |
taṃ ca bhīmo'tudadbāṇaistadāsīttumulaṃ mahat || 6 ||
[Analyze grammar]

ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ |
bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhanparānyudhi || 7 ||
[Analyze grammar]

kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate |
paryavārayadāyāntaṃ śūraṃ samitiśobhanam || 8 ||
[Analyze grammar]

taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddhamavārayat |
kṛtavarmā ca śaineyaṃ matto mattamiva dvipam || 9 ||
[Analyze grammar]

saindhavaḥ kṣatradharmāṇamāpatantaṃ śaraughiṇam |
ugradhanvā maheṣvāsaṃ yatto droṇādavārayat || 10 ||
[Analyze grammar]

kṣatradharmā sindhupateśchittvā ketanakārmuke |
nārācairbahubhiḥ kruddhaḥ sarvamarmasvatāḍayat || 11 ||
[Analyze grammar]

athānyaddhanurādāya saindhavaḥ kṛtahastavat |
vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ || 12 ||
[Analyze grammar]

yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham |
subāhurbhrātaraṃ śūraṃ yatto droṇādavārayat || 13 ||
[Analyze grammar]

subāhoḥ sadhanurbāṇāvasyataḥ parighopamau |
yuyutsuḥ śitapītābhyāṃ kṣurābhyāmacchinadbhujau || 14 ||
[Analyze grammar]

rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram |
veleva sāgaraṃ kṣubdhaṃ madrarāṭsamavārayat || 15 ||
[Analyze grammar]

taṃ dharmarājo bahubhirmarmabhidbhiravākirat |
madreśastaṃ catuḥṣaṣṭyā śarairviddhvānadadbhṛśam || 16 ||
[Analyze grammar]

tasya nānadataḥ ketumuccakarta sakārmukam |
kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśurjanāḥ || 17 ||
[Analyze grammar]

tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ |
ādravantaṃ sahānīkaṃ sahānīko nyavārayat || 18 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ vṛddhayoḥ sahasenayoḥ |
yathā mahāyūthapayordvipayoḥ saṃprabhinnayoḥ || 19 ||
[Analyze grammar]

vindānuvindāvāvantyau virāṭaṃ matsyamārcchatām |
sahasainyau sahānīkaṃ yathendrāgnī purā balim || 20 ||
[Analyze grammar]

tadutpiñjalakaṃ yuddhamāsīddevāsuropamam |
matsyānāṃ kekayaiḥ sārdhamabhītāśvarathadvipam || 21 ||
[Analyze grammar]

nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ |
asyantamiṣujālāni yāntaṃ droṇādavārayat || 22 ||
[Analyze grammar]

tato nakuladāyādastribhirbhallaiḥ susaṃśitaiḥ |
cakre vibāhuśirasaṃ bhūtakarmāṇamāhave || 23 ||
[Analyze grammar]

sutasomaṃ tu vikrāntamāpatantaṃ śaraughiṇam |
droṇāyābhimukhaṃ vīraṃ viviṃśatiravārayat || 24 ||
[Analyze grammar]

sutasomastu saṃkruddhaḥ svapitṛvyamajihmagaiḥ |
viviṃśatiṃ śarairviddhvā nābhyavartata daṃśitaḥ || 25 ||
[Analyze grammar]

atha bhīmarathaḥ śālvamāśugairāyasaiḥ śitaiḥ |
ṣaḍbhiḥ sāśvaniyantāramanayadyamasādanam || 26 ||
[Analyze grammar]

śrutakarmāṇamāyāntaṃ mayūrasadṛśairhayaiḥ |
caitrasenirmahārāja tava pautro nyavārayat || 27 ||
[Analyze grammar]

tau pautrau tava durdharṣau parasparavadhaiṣiṇau |
pitṝṇāmarthasiddhyarthaṃ cakraturyuddhamuttamam || 28 ||
[Analyze grammar]

tiṣṭhantamagrato dṛṣṭvā prativindhyaṃ tamāhave |
drauṇirmānaṃ pituḥ kurvanmārgaṇaiḥ samavārayat || 29 ||
[Analyze grammar]

taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ |
siṃhalāṅgūlalakṣmāṇaṃ piturarthe vyavasthitam || 30 ||
[Analyze grammar]

pravapanniva bījāni bījakāle nararṣabha |
drauṇāyanirdraupadeyaṃ śaravarṣairavākirat || 31 ||
[Analyze grammar]

yastu śūratamo rājansenayorubhayormataḥ |
taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat || 32 ||
[Analyze grammar]

sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata |
lakṣmaṇe śarajālāni visṛjanbahvaśobhata || 33 ||
[Analyze grammar]

vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam |
paryavārayadāyāntaṃ yuvānaṃ samare yuvā || 34 ||
[Analyze grammar]

tatastamiṣujālena yājñaseniḥ samāvṛṇot |
vidhūya tadbāṇajālaṃ babhau tava suto balī || 35 ||
[Analyze grammar]

aṅgado'bhimukhaḥ śūramuttamaujasamāhave |
droṇāyābhimukhaṃ yāntaṃ vatsadantairavārayat || 36 ||
[Analyze grammar]

sa saṃprahārastumulastayoḥ puruṣasiṃhayoḥ |
sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ || 37 ||
[Analyze grammar]

durmukhastu maheṣvāso vīraṃ purujitaṃ balī |
droṇāyābhimukhaṃ yāntaṃ kuntibhojamavārayat || 38 ||
[Analyze grammar]

sa durmukhaṃ bhruvormadhye nārācena vyatāḍayat |
tasya tadvibabhau vaktraṃ sanālamiva paṅkajam || 39 ||
[Analyze grammar]

karṇastu kekayānbhrātṝnpañca lohitakadhvajān |
droṇāyābhimukhaṃ yātāñśaravarṣairavārayat || 40 ||
[Analyze grammar]

te cainaṃ bhṛśasaṃkruddhāḥ śaravrātairavākiran |
sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ || 41 ||
[Analyze grammar]

naiva karṇo na te pañca dadṛśurbāṇasaṃvṛtāḥ |
sāśvasūtadhvajarathāḥ parasparaśarācitāḥ || 42 ||
[Analyze grammar]

putraste durjayaścaiva jayaśca vijayaśca ha |
nīlaṃ kāśyaṃ jayaṃ śūrāstrayastrīnpratyavārayan || 43 ||
[Analyze grammar]

tadyuddhamabhavadghoramīkṣitṛprītivardhanam |
siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ || 44 ||
[Analyze grammar]

kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi |
droṇāyābhimukhaṃ yāntaṃ śaraistīkṣṇaistatakṣatuḥ || 45 ||
[Analyze grammar]

tayostasya ca tadyuddhamatyadbhutamivābhavat |
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane || 46 ||
[Analyze grammar]

rājānaṃ tu tathāmbaṣṭhamekaṃ yuddhābhinandinam |
cedirājaḥ śarānasyankruddho droṇādavārayat || 47 ||
[Analyze grammar]

tamambaṣṭho'sthibhedinyā niravidhyacchalākayā |
sa tyaktvā saśaraṃ cāpaṃ rathādbhūmimathāpatat || 48 ||
[Analyze grammar]

vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ |
akṣudraḥ kṣudrakairdroṇātkruddharūpamavārayat || 49 ||
[Analyze grammar]

yudhyantau kṛpavārṣṇeyau ye'paśyaṃścitrayodhinau |
te yuddhasaktamanaso nānyā bubudhire kriyāḥ || 50 ||
[Analyze grammar]

saumadattistu rājānaṃ maṇimantamatandritam |
paryavārayadāyāntaṃ yaśo droṇasya vardhayan || 51 ||
[Analyze grammar]

sa saumadattestvaritaśchittveṣvasanaketane |
punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayadrathāt || 52 ||
[Analyze grammar]

athāplutya rathāttūrṇaṃ yūpaketuramitrahā |
sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā || 53 ||
[Analyze grammar]

rathaṃ ca svaṃ samāsthāya dhanurādāya cāparam |
svayaṃ yacchanhayānrājanvyadhamatpāṇḍavīṃ camūm || 54 ||
[Analyze grammar]

musalairmudgaraiścakrairbhiṇḍipālaiḥ paraśvadhaiḥ |
pāṃsuvātāgnisalilairbhasmaloṣṭhatṛṇadrumaiḥ || 55 ||
[Analyze grammar]

ārujanprarujanbhañjannighnanvidrāvayankṣipan |
senāṃ vibhīṣayannāyāddroṇaprepsurghaṭotkacaḥ || 56 ||
[Analyze grammar]

taṃ tu nānāpraharaṇairnānāyuddhaviśeṣaṇaiḥ |
rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hyalambusaḥ || 57 ||
[Analyze grammar]

tayostadabhavadyuddhaṃ rakṣogrāmaṇimukhyayoḥ |
tādṛgyādṛkpurā vṛttaṃ śambarāmararājayoḥ || 58 ||
[Analyze grammar]

evaṃ dvaṃdvaśatānyāsanrathavāraṇavājinām |
padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam || 59 ||
[Analyze grammar]

naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ |
droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat || 60 ||
[Analyze grammar]

idaṃ ghoramidaṃ citramidaṃ raudramiti prabho |
tatra yuddhānyadṛśyanta pratatāni bahūni ca || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: