Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
vyathayeyurime senāṃ devānāmapi saṃyuge |
āhave ye nyavartanta vṛkodaramukhā rathāḥ || 1 ||
[Analyze grammar]

saṃprayuktaḥ kilaivāyaṃ diṣṭairbhavati pūruṣaḥ |
tasminneva tu sarvārthā dṛśyante vai pṛthagvidhāḥ || 2 ||
[Analyze grammar]

dīrghaṃ viproṣitaḥ kālamaraṇye jaṭilo'jinī |
ajñātaścaiva lokasya vijahāra yudhiṣṭhiraḥ || 3 ||
[Analyze grammar]

sa eva mahatīṃ senāṃ samāvartayadāhave |
kimanyaddaivasaṃyogānmama putrasya cābhavat || 4 ||
[Analyze grammar]

yukta eva hi bhāgyena dhruvamutpadyate naraḥ |
sa tathākṛṣyate tena na yathā svayamicchati || 5 ||
[Analyze grammar]

dyūtavyasanamāsādya kleśito hi yudhiṣṭhiraḥ |
sa punarbhāgadheyena sahāyānupalabdhavān || 6 ||
[Analyze grammar]

ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāśca ye |
cedayaścāpare vaṅgā māmeva samupāśritāḥ || 7 ||
[Analyze grammar]

pṛthivī bhūyasī tāta mama pārthasya no tathā |
iti māmabravītsūta mando duryodhanastadā || 8 ||
[Analyze grammar]

tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ |
nihataḥ pārṣatenājau kimanyadbhāgadheyataḥ || 9 ||
[Analyze grammar]

madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam |
sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyurupeyivān || 10 ||
[Analyze grammar]

samanuprāptakṛcchro'haṃ saṃmohaṃ paramaṃ gataḥ |
bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitumutsahe || 11 ||
[Analyze grammar]

yanmā kṣattābravīttāta prapaśyanputragṛddhinam |
duryodhanena tatsarvaṃ prāptaṃ sūta mayā saha || 12 ||
[Analyze grammar]

nṛśaṃsaṃ tu paraṃ tatsyāttyaktvā duryodhanaṃ yadi |
putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet || 13 ||
[Analyze grammar]

yo hi dharmaṃ parityajya bhavatyarthaparo naraḥ |
so'smācca hīyate lokātkṣudrabhāvaṃ ca gacchati || 14 ||
[Analyze grammar]

adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya |
avaśeṣaṃ na paśyāmi kakude mṛdite sati || 15 ||
[Analyze grammar]

kathaṃ syādavaśeṣaṃ hi dhuryayorabhyatītayoḥ |
yau nityamanujīvāmaḥ kṣamiṇau puruṣarṣabhau || 16 ||
[Analyze grammar]

vyaktameva ca me śaṃsa yathā yuddhamavartata |
ke'yudhyanke vyapākarṣanke kṣudrāḥ prādravanbhayāt || 17 ||
[Analyze grammar]

dhanaṃjayaṃ ca me śaṃsa yadyaccakre ratharṣabhaḥ |
tasmādbhayaṃ no bhūyiṣṭhaṃ bhrātṛvyācca viśeṣataḥ || 18 ||
[Analyze grammar]

yathāsīcca nivṛtteṣu pāṇḍaveṣu ca saṃjaya |
mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ |
māmakānāṃ ca ye śūrāḥ kāṃstatra samavārayan || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: