Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 158 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ vacmi manuṃ caturdaśam |
indrasāvarṇināmānaṃ bhautyaṃ bhūte sutaṃ śubham || 1 ||
[Analyze grammar]

babhūvāṅgirasaḥ śiṣyo bhūtirnāmnā'tikopanaḥ |
caṇḍaḥ śāpapradaścālpepyarthe kaṭhoravāg ruṣā || 2 ||
[Analyze grammar]

evaṃvidhaṃ tu taṃ jñātvā bhītyā tasyā''śramāntike |
ke'pi naiva prayāntyeva devā api tu bibhyati || 3 ||
[Analyze grammar]

ata eva mātariśvā na vavāvatiniṣṭhuraḥ |
nātipāpaṃ raviścakre parjanyo nātikardamam || 4 ||
[Analyze grammar]

nātiśītaṃ ca śītāṃśurvahnirnātīva dahyati |
api vṛkṣāstato bhītā vallayaśca tṛṇādayaḥ || 5 ||
[Analyze grammar]

anṛtāvapi puṣpādi phalādismṛddhayo'niśam |
bhavantyeva ca vartante ṛtavo'pi tadāśrame || 6 ||
[Analyze grammar]

jalāni saritastasyāśramasamīpagāni vai |
kamaṇḍalugatāścāpi bhavanti tadbhayād rame || 7 ||
[Analyze grammar]

evaṃvidho hi bhūtiḥ so'napatyaḥ putrakāmyayā |
tapastepe bahukālaṃ śītavātā'nalāhataḥ || 8 ||
[Analyze grammar]

yatāhāraḥ kṛśo'bhūccā'navāpyā'pi yathepsitam |
nyavartata tapasaḥ so'bhavanmāṃ parameśvaram || 9 ||
[Analyze grammar]

tamekadā'grajo bhrātā suvarcākhyo nije makhe |
samājuhāva tenā'sau yiyāsurnijaśiṣyakam || 10 ||
[Analyze grammar]

śāntidharmābhidhaṃ cāha gacchāmi cāgrajā'dhvaram |
prati jāgaraṇaṃ vahnestvayā kāryaṃ mamāśrame || 11 ||
[Analyze grammar]

yathāgnirna śamaṃ yāyāttathāśramaṃ ca bhālaya |
itiśiṣyaṃ samājñāpya bhrāturyajñaṃ yayau hi saḥ || 12 ||
[Analyze grammar]

atha śāntiḥ samitpuṣpaphalādyarthaṃ vanaṃ yayau |
āgatya cāśramasevāṃ kurute mārjanādikam || 13 ||
[Analyze grammar]

yāvatsamitpradānārthaṃ vahniśālāṃ yayau hi saḥ |
tāvacchānto'nalastaṃ tu dṛṣṭvā cintāparo'bhavat || 14 ||
[Analyze grammar]

bhūterbhayāccātibhītaḥ śuśocā'tyantaduḥkhitaḥ |
kiṃ karomi mayā kiṃ ca pratipattavyamatra vai || 15 ||
[Analyze grammar]

praśāntāgnimimaṃ dhiṣṇyaṃ yadi paśyati me guruḥ |
tato māṃ viṣame tūrṇaṃ vyasane sa niyokṣyati || 16 ||
[Analyze grammar]

yadanyamagnimatrā'hamagnisthāne karomi cet |
guruḥ pratyakṣadṛg jñātvā māṃ bhasma prakariṣyati || 17 ||
[Analyze grammar]

so'haṃ jāto gurostasya nimittaṃ kopaśāpayoḥ |
dṛṣṭvā praśāntamanalaṃ nūnaṃ śapsyati māṃ guruḥ || 18 ||
[Analyze grammar]

athavā pāvakaḥ kruddho'vaśyaṃ dhakṣyati māṃ tadā |
astu jātaṃ tu tajjātaṃ nā'jātaṃ tad bhaviṣyati || 19 ||
[Analyze grammar]

upāyastatra kartavyo'parādhasya praśāntaye |
yasyā'parādhastasyaivā'bhyarthanā tu kṣamātmikā || 20 ||
[Analyze grammar]

kartavyā'tra mayā so'yaṃ dharmo'tra prathamo mama |
vicāryetthaṃ sa matimān vahristotraṃ jagau tadā || 21 ||
[Analyze grammar]

śaraṇaṃ pāvakaṃ gatvā tvekacittaḥ stavaṃ vyadhāt |
oṃ namo'nantaśaktyugraśaktyātmane hareḥ prabhoḥ || 22 ||
[Analyze grammar]

oṃ namaḥ sarvalokānāṃ makhasādhanamūrtaye |
ekadvipañcadhiṣṭyāya rājasūye ṣaḍātmane || 23 ||
[Analyze grammar]

pratyakṣadevarūpāya namaste devavṛttaye |
sarvavarṣmavatāṃ śukrarūpāya baline namaḥ || 24 ||
[Analyze grammar]

tvaṃ mukhaṃ sarvadevānāmīśvarāṇāṃ harerapi |
tvaṃ pākaḥ sarvabhūtānāmannānāṃ rasināṃ tathā || 25 ||
[Analyze grammar]

hutaṃ havirbhakṣayaṃstvaṃ meghatvāya karoṣi vai |
vṛṣṭirūpaṃ tu tad bhūtvauṣadhivrātān prapuṣyati || 26 ||
[Analyze grammar]

tatphalādyairbhūtavāsāḥ sukhaṃ jīvanti jantavaḥ |
tatsamidbhirjanā yajñān prakurvanti surā api || 27 ||
[Analyze grammar]

daityāśca rākṣasāścāpi tvadādhārā vibhāvaso |
jarāyūjāścāṇḍajāśca svedajā bhūmijā api || 28 ||
[Analyze grammar]

āpyāyante tvayā sarve saṃvṛdhyante tvayā'nala |
saṃrakṣyante tvayā sarve tathā māṃ parirakṣaya || 29 ||
[Analyze grammar]

deveṣu taijasatvaṃ vai kānti siddheṣu vai bhavān |
viṣaṃ nāgeṣu cāsse tvaṃ vāyubhāgaḥ patatriṣu || 30 ||
[Analyze grammar]

manujeṣu paśupakṣigaṇe krodho bhavānapi |
avaṣṭaṃbhaśca taruṣu kāṭhinyaṃ tvaṃ kṣitāvapi || 31 ||
[Analyze grammar]

jale dravo bhavāneva javo bhavān hi vāyuṣu |
vyāpakastvaṃ nabhasyeva sarvaṃbhūtāntarasthitaḥ || 32 ||
[Analyze grammar]

tvamekastrividhaścāpyaṣṭadhā sahasradhāpi ca |
svāhāsvadhādibhirbhoktā havyakavyasya vai bhavān || 33 ||
[Analyze grammar]

hetiṣvāpi bhavāneva dhārāsu saṃvirājate |
jātavedo namastubhyaṃ piṃgākṣa te namo'stu ca || 34 ||
[Analyze grammar]

hutāśana namaste'stu namaste havyavāhana |
pāvakā'dya namaste'stu namaste viśvapāvaka || 35 ||
[Analyze grammar]

pākakartarnamaste'stu poṣṭaste ca namo namaḥ |
tvaṃ jyotistvaṃ mahādityo vibhāvaso namo'stu te || 36 ||
[Analyze grammar]

hiraṇyaretā vahnistvaṃ saptajihva namo'stu te |
kālī karālī ca manojavā ca lohitā tathā || 37 ||
[Analyze grammar]

dhūmrā sphullaṃginī viśvā saptajihvāḥ śubhāstava |
kālaniṣṭhākarī cādyā dvitīyā pralayaṃkarī || 38 ||
[Analyze grammar]

tṛtīyā laghimākāryā caturthī kāmakāriṇī |
pañcamī rogadā ṣaṣṭhī sarvapudgalakāriṇī || 39 ||
[Analyze grammar]

saptamī śarmadā jvālā tābhyaḥ pāhi mahābhayāt |
piṃgākṣa lohitagrīva kṛṣṇavarṇaṃ hutāśana || 40 ||
[Analyze grammar]

trāhi māṃ bhayato vahne kṛśāno havyavāhana |
sāmudravāḍavākhyastvaṃ jāṭharastvaṃ tu pācanaḥ || 41 ||
[Analyze grammar]

vaiśvānaraḥ somapastvaṃ havirbhuk pāhi māṃ bhayāt |
tavā'rcibhiḥ spṛṣṭametad dravyaṃ śuci prajāyate || 42 ||
[Analyze grammar]

bhasmanā te śuci sarvaṃ māṃ śuciṃ tva vidhāpaya |
pitā putra tathā māṃ tvaṃ rakṣa prāptabhayādiha || 43 ||
[Analyze grammar]

prakāśaṃ svayamāyāhi bhaktasyātra kṛte'nala |
yathā māṃ na gururbhūtirdahecchāpena rakṣaya || 44 ||
[Analyze grammar]

evaṃ stuto'nalastasya śānteragre sumūrtimān |
prītaścāgatyāha śāntiṃ bhayaṃ mā te gurormama || 45 ||
[Analyze grammar]

tuṣṭo'smi tava bhaktyā'haṃ stotreṇāpi varaṃ vṛṇu |
śāntiḥ prāha bhayahīno bhavāmi tava darśanāt || 46 ||
[Analyze grammar]

gururbhūtiḥ samāgatya tvāṃ paśyatu dhiṣṇyagam |
aputrasya guroḥ putro viśiṣṭaśca bhavatvapi || 47 ||
[Analyze grammar]

ityukto'naladevaśca prāha prasannatānvitaḥ |
gurvarthaṃ varadānaṃ te nātmārthaṃ ca tvayārthitam || 48 ||
[Analyze grammar]

tato'dhikaṃ prasanno'smi tathā'stviti dadāmyaham |
manvantarādhipaḥ putro bhautyo nāma gurostava || 49 ||
[Analyze grammar]

caturdaśo mahendrādisthāpyaḥ prājño bhaviṣyati |
guruḥ śāntipriyaścāpi bhaviṣyati na saṃśayaḥ || 50 ||
[Analyze grammar]

ahaṃ kuṇḍe bhavāmyeva jvālāyuktaḥ samitsu ca |
etatstotreṇa me stotā niṣpāpo yajñapuṇyabhāg || 51 ||
[Analyze grammar]

upadravavihīnaśca bhaviṣyati na saṃśayaḥ |
ityuktvā bhagavānagniḥ kuṇḍe tatrā'vasaddhasan || 52 ||
[Analyze grammar]

athā''jagāma bhūtiśca sauhārdapūrito'bhavat |
papraccha śiṣyaṃ hetuṃ ca sauhārdasya śamasya ca || 53 ||
[Analyze grammar]

śāntiḥ sarvaṃ ca vṛttāntaṃ yathāvat prāha bhūtaye |
prasannaḥ sa gururbhūtvā vedān śiṣyāya vai dadau || 54 ||
[Analyze grammar]

bhautyo nāma manuḥ putro bhūtestatrāpyajāyata |
śucirindrastathā devā bhautyaṃ manuṃ ca jagṛhuḥ || 55 ||
[Analyze grammar]

indrasāvarṇināmānaṃ manvantaraṃ ca devatāḥ |
pupūjuḥ sarvathā tatra puṣpākṣatasucandanaiḥ || 56 ||
[Analyze grammar]

evaṃ lakṣmi bhavitā'yamindrasāvarṇināmakaḥ |
sāyaṃ tato manuḥ so'yaṃ kathitaste caturdaśaḥ || 57 ||
[Analyze grammar]

manūn śrutvā śivarājñīlakṣmi santatimuttamām |
sarvakāmān dhanaṃ jñānaṃ buddhiṃ bhāryāṃ surūpiṇīm || 58 ||
[Analyze grammar]

ārogyaṃ ca balaṃ pautraṃ putraṃ māhātmyamuttamam |
śubhaṃ matiṃ jayaṃ jñātiśraiṣṭhyaṃ ca labhate bahu || 59 ||
[Analyze grammar]

arināśaṃ surāṇāṃ ca prasannatāṃ pravindati |
pāpebhyaścāpi sarvebhyo mucyate śravaṇādapi || 60 ||
[Analyze grammar]

śrutaṃ dharmaṃ ca sammānaṃ sveṣṭaṃ labhate sampadaḥ |
gāḥ pṛthivīṃ nṛpatitvaṃ pradhānatvaṃ ca vindati || 61 ||
[Analyze grammar]

āyuṣyamudayaṃ cāpi vairāgyaṃ labhate tataḥ |
ādhyātmikyunnatiṃ svargaṃ śrīmattvaṃ labhate tathā || 62 ||
[Analyze grammar]

manavastu madaṃśāste mayā nivāsitā rame |
tatpūjā mama pūjaiva tatkathā matkathā matā || 63 ||
[Analyze grammar]

tatra tejo mayā kṣiptaṃ cakravartitvadāyakam |
ārādhanena me te vai bhaktā me manavo'bhavan || 64 ||
[Analyze grammar]

bhaviṣyantyapare cāpi kalpāntareṣu te'pi ca |
babhūvuścāpi ye te'pi madaṃśā manavo matāḥ || 65 ||
[Analyze grammar]

manvādyatithayaḥ sarvāvratātmikāḥ supuṇyadāḥ |
pavitrā dānakartṝṇāṃ svargadā bhūpatitvadāḥ || 66 ||
[Analyze grammar]

iti lakṣmi mayā prokto manūnāmudbhavastava |
brūhi kiṃ śrotumicchā te vartate tad vadāmi hi || 67 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne caturdaśasya manorākhyānamitinirūpaṇanāmā aṣṭapañcāśadadhikaśatatamo'dhyāyaḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 158

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: