Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 159 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
tṛptā'haṃ bhavato vākyāmṛtaiḥ śāśvatamodinī |
vihartuṃ vai vimānena yāsyāmo yadi rocase || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sarvabrahmapriyāścāpi haripriyāstathā'parāḥ |
sajjā bhavantu vai sarvā yāsyāmo himavadgirim || 2 ||
[Analyze grammar]

ityuktāstāḥ samastā vai sajjāstūrṇaṃ śriyā saha |
abhavan kṛtaśṛṃgārā āruruhurvimānakam || 3 ||
[Analyze grammar]

atyutsāhayutā nāryo kāntena hariṇā saha |
ākṣareṇa vimānena yayurdeśān vilokitum || 4 ||
[Analyze grammar]

catuṣṭilādriṃ saṃvīkṣyānartadeśān vilokya ca |
camatkārapuraṃ nārāyaṇīśrīgirimīkṣya ca || 5 ||
[Analyze grammar]

suvarṇadvīpamīkṣyā'pi samudraṃ pravilaṃghya ca |
nārāyaṇasaro vīkṣya kacchamullaṃghya sindhukīm || 6 ||
[Analyze grammar]

nadīṃ snātvā pāvayitvā vīkṣya śilavatparvatam |
indukuśaṃ pravīkṣyāmi kārukāraṃ pravīkṣya ca || 7 ||
[Analyze grammar]

śrīnagaraṃ kaśyapāraṃ vīkṣya himādrimāyayuḥ |
saptasindhuparvatāṃśca vīkṣya nandāsatīṃ yayuḥ || 8 ||
[Analyze grammar]

tayā sampūjitaḥ kṛṣṇaḥ kṛṣṇā brahmapriyādikāḥ |
prāpya pūjāṃ tayā dattāṃ tāmāśliṣya hṛdambujaiḥ || 9 ||
[Analyze grammar]

nandāṃ devīṃ pāvayitvā samaikṣanta vanāni tāḥ |
gaṃgāṃ suśobhitāṃ cāpi samaikṣanta sulambitām || 10 ||
[Analyze grammar]

gandharvādyaiḥ samākīrṇāṃ nityaṃ devādisevitām |
surebhamadasaṃsiktāṃ samantāddhastirājitām || 11 ||
[Analyze grammar]

tapasviśaraṇopetāṃ devabrāhmaṇasevitām |
sitahaṃsāvalicchannāṃ kāśacāmararājitām || 11 ||
[Analyze grammar]

puṇyāṃ suśītalāṃ hṛdyāṃ manasāṃ prītivardhinīm |
kṣayavṛddhiyutāṃ ramyāṃ dvijasaṃghaniṣevitām || 13 ||
[Analyze grammar]

amṛtasvādusalilāṃ tāpasairupaśobhitām |
svargārohaṇaniḥśreṇīṃ sarvakalmaṣanāśinīm || 14 ||
[Analyze grammar]

suśītaśīghrapānīyāṃ maharṣigaṇasevitām |
sarvalokasya cautsukyakāriṇīṃ cittahāriṇīm || 15 ||
[Analyze grammar]

puṇyadāṃ sarvalokānāṃ nākamārgapradāyinīm |
menāsārasasaṃghuṣṭāṃ jalajairupaśobhitām || 169 ||
[Analyze grammar]

āvartanābhigaṃbhīrāṃ dvīporujaghanasthalīm |
nīlanīrajanetrāḍhyāṃ protphullakamalānanām || 17 ||
[Analyze grammar]

himābhaphenavasanāṃ cakravākādharānvitām |
balākāpaṃktidarśanāṃ calanmatsyāvalibhruvam || 18 ||
[Analyze grammar]

jalamāṃtagakandhrastharamyakuṃbhapayodharām |
haṃsanūpurasaṃghuṣṭāṃ mṛṇālavalayāvalīm || 19 ||
[Analyze grammar]

svatīradrumavallījarajoyogasugandhinīm |
taraṃgavrātasaṃkrāntasūryamaṇḍaladurdṛśam || 20 ||
[Analyze grammar]

surebhajanitāghātavikūladvayamattinīm |
śakrebhagaṇḍasalilairdevastrīkucacandanaiḥ || 21 ||
[Analyze grammar]

sugandhisalilāṃ lobhāt ṣaṭpadairatisevitām |
tapodhanānāṃ devānāmapsarasāṃ nṛyoṣitām || 22 ||
[Analyze grammar]

sukhaśāntipradāṃ pāpahāriṇīṃ ghoṣakāriṇīm |
muktaiścarṣigaṇairdevaiḥ pitṛbhirmānavaiḥ śritām || 23 ||
[Analyze grammar]

yakṣarākṣasagandharvairgaṇaiḥ siddhaiśca cāraṇaiḥ |
daivatairdevavṛkṣaiśca sevitāṃ samalokayat || 24 ||
[Analyze grammar]

sasnustasyāmavatīrya brahmapriyā haripriyāḥ |
anādiśrīkṛṣṇanārāyaṇaḥ koṭisvarūpavān || 25 ||
[Analyze grammar]

tābhiḥ saha jale sasnau tāsāṃ manāṃsyapūrayan |
ādhāya tāsāṃ saugandhyaṃ śṛṃgārasya dravāṃstathā || 26 ||
[Analyze grammar]

kṛtakṛtyā'bhavad gaṃgā prāksakhījanasaṃgatā |
śrīhareścāpi yogena śāśvatīṃ tṛptimāpa sā || 27 ||
[Analyze grammar]

atha veṣān pradhāryaitāḥ kṛtvā śṛṃgāramuttamam |
vimānaṃ tvadhiruhyaiva dadṛśire himālayam || 28 ||
[Analyze grammar]

samullikhadbhirbahubhirvṛtaṃ śṛṃgaistu pāṇḍuraiḥ |
pāṇḍurajaṭibhiścāpi tāpasaiścāpyadhiśritam || 29 ||
[Analyze grammar]

pāresahasranirjharasaridbhiḥ paṭṭapāṇḍuram |
pāresahasrahimavacchīkharaiḥ svargapāṇḍuram || 30 ||
[Analyze grammar]

devadāruvanairnīlaiḥ kṛtā'dhovasanaṃ tathā |
śvetameghakṛtoṣṇīṣaṃ nīlameghottarīyakam || 31 ||
[Analyze grammar]

kvaciccandrārkamukuṭaṃ kvaciddhātusamanvitam |
himānuliptamadhyāṃgaṃ pārśvayoścandanānvitam || 32 ||
[Analyze grammar]

sālaktakairapsarasā mudritaṃ caraṇaiḥ kvacit |
kvaciddivākaraspṛṣṭaṃ kvacicchāyātamaḥśritam || 33 ||
[Analyze grammar]

darīmukhaiḥ kvacidvāri prasravantaṃ hi pāvanam |
kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam || 34 ||
[Analyze grammar]

kinnarāṇāṃ gaṇairgītaṃ kvacit kiṃpuruṣairapi |
tapasviśaraṇaṃ siddhairvihṛtaṃ divyamānavaiḥ || 35 ||
[Analyze grammar]

niruddhapavanairdeśairnīlaśādvalamaṇḍitaiḥ |
kusumaiśca kvacid vyāptaṃ mahodyānamiva sthitam || 36 ||
[Analyze grammar]

mṛgaiḥ kvacittu caritaṃ dantibhinnamahādrumam |
siṃhaśārdūlanādaiśca nāditaṃ gahvarāyutam || 37 ||
[Analyze grammar]

himacchatramahāśṛṃgaṃ prapātaśatanirjharam |
vaṃśastambavanākāraiḥ pradeśairupaśobhitam || 38 ||
[Analyze grammar]

vṛddharṣipratimaṃ vṛddhasahasraśīrṣasadṛśam |
himasaṃruddhamārgaṃ ca rājatānukṛtisthitam || 39 ||
[Analyze grammar]

vilokya parvataṃ sarvā mudaṃ parāṃ hi lebhire |
araṇyāni vicitrāṇi dadṛśire'titadrasāḥ || 40 ||
[Analyze grammar]

śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ |
nyagrodhaiśca mahāśvatthaiḥ śirīṣaiḥ śiṃśapādrumaiḥ || 41 ||
[Analyze grammar]

mahānimbaiśca yuktāni nirguṇḍībhirharidrumaiḥ |
kāleyakairdevadārudrumairnimbaiśca padmakaiḥ || 42 ||
[Analyze grammar]

kapitthaiścandanairbilvaiḥ raktacandanapādapaiḥ |
vātāmrai riṣṭakaiścākṣoṭakairarjunapādapaiḥ || 43 ||
[Analyze grammar]

abjakairhastikarṇaiḥ sumanasaiḥ panasaistathā |
prācīnāmalakaiḥ kovidāraiśca dhanakaistathā || 44 ||
[Analyze grammar]

samarāṭaiḥ kharjūrakairnārikelaiśca khārikaiḥ |
priyālubhiśceṅgudaiśca tantumālairdhavaistathā || 45 ||
[Analyze grammar]

kāśmīrīparṇibhiścāmrātakaiścūtaiśca sarjakaiḥ |
jātīphalaiḥ pūgaphalaiḥ pippalīplakṣakhādiraiḥ || 46 ||
[Analyze grammar]

kaṭphalaiśca lavaṃgādyairelābhiḥ kusumāṃ'śukaiḥ |
kiṃśukaiḥ khadirairmandārakaiśca kovidārakaiḥ || 47 ||
[Analyze grammar]

yavāsaiḥ śamībhiścāpi vetasairambuvetasaiḥ |
raktātiraṃganāraṃgaiḥ karavīraiśca ciñcubhiḥ || 48 ||
[Analyze grammar]

hiṃgubhirjambīrakaiśca licikābhiḥ priyaṅgubhiḥ |
jāmbūbhiḥ rāvaṇaiścāpi kaṭaguṃdaiḥ khalīlakaiḥ || 49 ||
[Analyze grammar]

raktāśokairaśokaiśca kallaiḥ śrīpādapaistathā |
āmalakaiḥ śobhitāni codumbaraiśca campakaiḥ || 50 ||
[Analyze grammar]

śvetacampaiḥ rājacampairmucakundaiśca kundakaiḥ |
parūṣakaiḥ kadambaiśca pārijātairgalāṭakaiḥ || 51 ||
[Analyze grammar]

kirātaiḥ ketakaiścāpi saubhāñjanairnikoṭakaiḥ |
vallakapādapairbadrīdrumairakṣoṭakaistathā || 52 ||
[Analyze grammar]

kañjarībhiḥ sarjakaiśca sālaistālaistamālakaiḥ |
sahakāraiścāraḍūsairbarburaiḥ rāmaphālakaiḥ || 53 ||
[Analyze grammar]

sītāphalairyāmaphalaiścāmṛtai rāyaṇādibhiḥ |
tumburupādapaiścāpi thūrakairhastadhūrakaiḥ || 54 ||
[Analyze grammar]

ceriṭaiścārjunaiścāpi tilakai raktakesaraiḥ |
madhukaistulasībhiśca vṛndābhistigmagandhakaiḥ || 55 ||
[Analyze grammar]

bakulaiśca karmadaiśca punnāgaiḥ ketakaistathā |
yūthikābhirjātiphalairlocaistilaiḥ kuśeśayaiḥ || 56 ||
[Analyze grammar]

pāribhadrairharidraiśca kadambakuṭajādibhiḥ |
mustakaiḥ kuṃkumaiḥ kaṃbhairnīpaiḥ pālīvanaistathā || 57 ||
[Analyze grammar]

raktapuṣpaiḥ sūryamukhaiḥ sāraghavaiḥ phalīdrumaiḥ |
dāḍimairbandhūkakaiśca kuṃjalairmallikādibhiḥ || 58 ||
[Analyze grammar]

kurabakairbījapūraiḥ karpūraiścāgurudrumaiḥ |
guggulaiścekṣubhiścāpi hintālaiścakramardanaiḥ || 59 ||
[Analyze grammar]

pīlubhirdhātakībhiśca cirabilvaiśca lodhrakaiḥ |
kṣīrikābhiraśmakaiśca navaraṃgaistrikhaṭvakaiḥ || 60 ||
[Analyze grammar]

bhallātakairindrayavairguñjābhiḥ karamardakaiḥ |
aviṣṭakaiśca sadrākṣairdrākṣābhiḥ putrajīvakaiḥ || 61 ||
[Analyze grammar]

kaṃkolaiśca lavaṃgaiśca pratānairnāgavallibhiḥ |
marīcairmallikābhiśca muktakaistrapusaistathā || 62 ||
[Analyze grammar]

kuṣmāṇḍakaiścirbhaṭaiśca paṭolaiḥ kāravellakaiḥ |
karkoṭakaiśca vārtākairmūlakaiḥ svādukaṇṭakaiḥ || 63 ||
[Analyze grammar]

śṛṃgāṭakaiśca kalhāraiḥ sarṣapaiḥ śobhitāni ca |
somavallīsaṃdhinīvallikāsañjīvanītṛṇaiḥ |
kākālībhiḥ kāsamarddibhiśca śakandalaistathā || 64 ||
[Analyze grammar]

śimbivanaiḥ sasyavanairveṇubhiḥ kīcakaistathā |
śaragulmaiśca kārpāsaiḥ svarṇadrumaiśca bhūtṛṇaiḥ || 65 ||
[Analyze grammar]

śṛṃgaverājamodābhiḥ kuberakaiḥ priyālakaiḥ |
kumudaiścotpalaiścāpi sthalapadmaiḥ kaserukaiḥ || 66 ||
[Analyze grammar]

mṛṇālaiśca godhūmakai rājikābhirnīvārakaiḥ |
śobhitāni hyaraṇyāni samaikṣanta hareḥ priyāḥ || 67 ||
[Analyze grammar]

dadṛśire tathā tatra nānārūpān patatriṇaḥ |
mayūrān śatapatrāṃśca kalaviṃkāṃśca kokilān || 68 ||
[Analyze grammar]

kādambakāṃśca haṃsāṃśca koyaṣṭīn khañjarīṭakān |
kurarān kālakūṭāṃśca khaṭvāṃgān lubdhakāṃstathā || 69 ||
[Analyze grammar]

gokṣveḍakāṃstathā kuṃbhān dhārtarāṣṭrān śukān bakān |
dhātukāṃścakravākāṃśca kaṭukān ṭiṭṭibhān bhaṭān || 70 ||
[Analyze grammar]

pārāvatāṃśca kamalān sārikā hallarāṃstathā |
lāvān prabhadrakāṃścāpi garuḍān tāmracūḍakān || 71 ||
[Analyze grammar]

kukkuṭān kṛṣṇacaṭakān tittirān kalahaṃsakān |
kāṣṭhakuṭṭān kalaviṃkān kapiñjalāṃśca ḍiṇḍamān || 72 ||
[Analyze grammar]

bhūliṃgān sīrapādāṃśca bhṛṃgarājān vyalokayan |
dātyūhān caṭakān kāraṇḍavān caṣāṃśca cātakān || 73 ||
[Analyze grammar]

śukānmayūrakān bhāradvājān haṃsān vyalokayan |
anekajātijātāṃśca pakṣisaṃghān vyalokayan || 74 ||
[Analyze grammar]

śvāpadān vividhākārān mṛgāṃścāpi vyalokayan |
vyāghrān kesariṇaḥ siṃhān dvīpinaḥ śarabhān vṛkān || 75 ||
[Analyze grammar]

ṛkṣāṃstarakṣūṃśca kapīn golāṅgulān prageṇḍakān |
vānarān śaśakān mārjārakān vṛkāṃśca bhallukān || 76 ||
[Analyze grammar]

mātaṃgān mahiṣāṃścāpi gavayān camarān vṛṣān |
gaurakharāṃśca sṛmarān meṣān sāraṃgakānapi || 77 ||
[Analyze grammar]

kukurānnīlakāṃścāpi karālān śambarāṃstathā |
rāmaśarabhān toraṇān kālapucchān varāhakān || 78 ||
[Analyze grammar]

turagān gardabhāṃścāpi reṇḍīyarāṃśca citrakān |
vyalokayan striyaḥ sarovarānnadīḥ sitodakān || 79 ||
[Analyze grammar]

praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ |
kandarāṇi ca śailasya vyalokayan haripriyāḥ || 80 ||
[Analyze grammar]

athā'gre saṃvyapaśyaṃśca ṛṣeratreḥ śubhāśramam |
naisargikaprabhāyuktaṃ hiṃsādoṣādivarjitam || 81 ||
[Analyze grammar]

himapāto na tatrāsti samantātpañcayojanam |
atriṇā pūjitaḥ kṛṣṇaḥ kṛṣṇāśca purato yayuḥ || 82 ||
[Analyze grammar]

tatsannidhau ramaṇīyaṃ śikharaṃ pāṇḍuraṃ mahat |
himapātaṃ ghanā yatra kurvanti sahitāḥ khalu || 83 ||
[Analyze grammar]

athāgre śikharaṃ tvanyad vartate cocchritaṃ param |
nityamevābhivarṣanti toyaṃ himaṃ ghanā muhuḥ || 84 ||
[Analyze grammar]

dvayoḥ śikharayormadhye śṛṃgamatyantamucchritam |
tasya kaṭyāṃ vṛkṣagaṇā vartante paścime śubhāḥ || 85 ||
[Analyze grammar]

tamovyāptā nibiḍāśca phalapuṣpādiṛddhayaḥ |
na tatra sūryastapati rājate nahi candramāḥ || 86 ||
[Analyze grammar]

tathāpi divasābho vai prakāśastatra vidyate |
badaryastatra vidyante maharṣayo vasanti ca || 87 ||
[Analyze grammar]

vimānaṃ tvambarāttatra koṭisūryasamaprabham |
avātarad viśālāyāṃ pradyotat sarvatodiśaḥ || 88 ||
[Analyze grammar]

naro nārāyaṇaścāpi bhaktidharmau maharṣayaḥ |
tūrṇamāścaryamāpannā vimānaṃ prati cāyayuḥ || 89 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇakṛṣṇaśrīpatiṃvallabham prabhum |
anādiśrīkṛṣṇanārāyaṇabrahmaparaprabhum || 90 ||
[Analyze grammar]

pupūjuḥ sahasā sarve jalacandanasatphalaiḥ |
naranārāyaṇau cāpi pūjitau ca parātmanāṃ || 91 ||
[Analyze grammar]

nārāyaṇībhiḥ sarvābhiḥ pūjito bhrātarāvubhau |
maharṣayaḥ pūjitāśca vanditāśca kṣamāpitāḥ || 92 ||
[Analyze grammar]

tato dānāni dattvaiva sevitvā hṛdayodbhavaiḥ |
bhāvaistān sādhuvaryāṃśca natvā bhaktiṃ vṛṣaṃ harim || 93 ||
[Analyze grammar]

vimānamadhiruhyā'tha tadagre prayayustataḥ |
himācalaḥ svayaṃ rājeśvaro bhūtvā samenakaḥ || 94 ||
[Analyze grammar]

pūjārthamāyayau kṛṣṇavimānaṃ prati sotsukaḥ |
natvā pūjāṃ vidhāyā'pi prārthayad bhavanaṃ prati || 95 ||
[Analyze grammar]

samāgantuṃ hariṃ so'pi tadicchayā''layaṃ yayau |
samantātparvatānāṃ vai prākārāḥ śvetahīmajāḥ || 96 ||
[Analyze grammar]

madhye droṇī viśālā ca sarovarādiśobhitāḥ |
udyānādiyutā tatra prāsādo nagarānvitaḥ || 97 ||
[Analyze grammar]

himālayasya subhago vidyate sumanoharaḥ |
avātarad vimānaṃ vai tatra prākārabhūsthale || 98 ||
[Analyze grammar]

himālayagṛhe'nādikṛṣṇanārāyaṇasya vai |
menā himālayaścāpi svāgataṃ pūjanaṃ tathā || 99 ||
[Analyze grammar]

harerharipriyādīnāṃ cakraturvai yathocitam |
ānandaṃ parvato lebhe nārāyaṇasya darśanāt || 100 ||
[Analyze grammar]

nyavāsayanmahāsaudhe parameśaṃ priyāyutam |
amṛtāni subhojyāni kārayāmāsa satvaram || 101 ||
[Analyze grammar]

bhojayāmāsa śīghraṃ cārārtrikaṃ ca vyadhāt tataḥ |
śrīhariśca viśaśrāma priyābhiḥ sevito mudā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne brahmapriyādibhiḥ sahito vimānena śrīkṛṣṇanārāyaṇo pṛthivīṃ paśyan himālayagṛhaṃ yayāvityādinirūpaṇanāmā navapañcāśadadhikaśatatamo'dhyāyaḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 159

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: