Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 157 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
ruciḥ prajāpatirvijño hyanicchannapi bhāminīm |
gārhasthyaṃ parijagrāha vistarāt tad vadasva me || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ yathā gārhasthyamāptavān |
sādhudharmān rarakṣāpi gṛhadharmānavāptavān || 2 ||
[Analyze grammar]

nirmamo nirahaṃkāro mitaśāyī mitāśanaḥ |
vartate sma rucirlakṣmi sarvasaṃgavivarjitaḥ || 3 ||
[Analyze grammar]

anagnimaniketaṃ tamekāhāramanāśramam |
vimuktasaṃgaṃ taṃ dṛṣṭvā procustatpitaro rucim || 4 ||
[Analyze grammar]

vatsa kasmād bhavānnaiva karoti dārasaṃgraham |
puṇyaṃ pavitraṃ sukhadaṃ dharmyaṃ svargādisādhanam || 5 ||
[Analyze grammar]

ṛṇahaṃ mokṣadaṃ vaṃśayaśolābhapradaṃ śubham |
bandhavināśanaṃ sarvavāsanākṣayakāriṇam || 6 ||
[Analyze grammar]

sadāraḥ sarvadevānāṃ pitṝṇāṃ ca satāmapi |
ṛṣīṇāmatithīnāṃ ca sevābhiḥ svargamāpnuyāt || 7 ||
[Analyze grammar]

sa tvaṃ daivamṛṇaṃ pitṛṛṇaṃ ṛṣiṛṇaṃ tathā |
avāpnoṣi vinā dārān bandhanaṃ ca dine dine || 8 ||
[Analyze grammar]

sutotpattiṃ vinā putra devasantarpaṇaṃ vinā |
ṛṣitṛptiṃ vinā naiva prayāsyasi parāṃ gatim || 9 ||
[Analyze grammar]

kleśo dāragrahe yo'sti vinā dārān tato'dhikaḥ |
aihikaśca paratrā'pi tasmāt putra gṛhī bhava || 10 ||
[Analyze grammar]

adārasyā'pyayajñasya vaṃśavirahitasya ca |
mṛtasya nirayaḥ syādvai tasmātputra gṛhī bhava || 11 ||
[Analyze grammar]

śrutvā ruciḥ pratyuvāca pitṝn dharmyaṃ vacaḥ śubham |
manye'haṃ pitaro vo'stu namo yathā vadāmi tat || 12 ||
[Analyze grammar]

brahmacaryaṃ brahmarūpaṃ brahmatulyaṃ ca muktidam |
muktimicchāmi tenā'haṃ svargaṃ me naiva rocate || 13 ||
[Analyze grammar]

ityevaṃ kṛtabodhasya mama dāraprasaṃgrahaḥ |
pāpakleśātiduḥkhā''rttivyādhyadhogatido mataḥ || 14 ||
[Analyze grammar]

ātmendriyāditattvānāṃ nigraho mokṣado mataḥ |
dāragrahe sa na syācca kāmarāgābhipūrite || 15 ||
[Analyze grammar]

kardamo dārayogottho vāsanātmā vivardhate |
anekabhavasaṃbhūtaḥ karmapaṃko'pi tuṣyati || 16 ||
[Analyze grammar]

kardamitaścā'yamātmā brahmatīrthāplavādibhiḥ |
bhāvanābhaktitoyādyai prakṣālyo vai vivekibhiḥ || 17 ||
[Analyze grammar]

kṣālayāmi purālagnaṃ kardamaṃ vāsanāmayam |
yogyaṃ karomi pitaro brahmacaryaparastvaham || 18 ||
[Analyze grammar]

bhavatāṃ tu samuddhārī mayā kartuṃ hi śakyate |
brahmacaryabalenaiva bandhaṃ doṣān jahāmi ca || 19 ||
[Analyze grammar]

ityuktāḥ pitaraḥ prāhuḥ putra yuktaṃ hi tattathā |
mokṣamārgo brahmacaryaṃ bhavatyeva na saṃśayaḥ || 20 ||
[Analyze grammar]

mārge vighnāḥ purā prāptāḥ pāpā'śubhadurītikāḥ |
ahaṃmamatvamāyādyāḥ karmāṇyasaṃkhyakānyapi || 21 ||
[Analyze grammar]

purākṛtāni sarvāṇi bhogāya kalpitāni ca |
puṇyā'puṇyāni cātraiva kṣālanīyāni sarvathā || 22 ||
[Analyze grammar]

tāni bhuñjan kṣālayaṃśca navaṃ kurvan sunirguṇam |
sarvārpaṇātmakaṃ kṛṣṇe bandhaṃ jahan vimuktaye || 23 ||
[Analyze grammar]

yo yātrāṃ vartayatyatra tasya bandho na jāyate |
prākkṛtasya samāptiśca phalaṃ nirvighnamokṣaṇam || 24 ||
[Analyze grammar]

evaṃ prakṣālanaṃ yuktaṃ krameṇa karmaṇāṃ suta |
nā'yaṃ vai gaṇyate putrā'vivekaḥ pāpapaṃkadaḥ || 25 ||
[Analyze grammar]

tasmād dārānvito bhūtvā bhuṃkṣva tyaja vimocaya |
upakāraṃ paraṃ kṛtvā yāhi śāśvatamakṣaram || 26 ||
[Analyze grammar]

itipitṛvacaḥ śrutvā rucirāha pitāmahān |
karmamārgo'styavidyā vai tatra mā yojayantu mām || 27 ||
[Analyze grammar]

ajñānaṃ cāpi karmāpi narakaṃ tulyameva tat |
naiṣkarmyaṃ procyate siddhirnairṣkarmyaṃ sādhayāmyaham || 28 ||
[Analyze grammar]

śrutvaitat pitarastasya satyaṃ jagaduruttaram |
karma tādṛk prakartavyaṃ yena vidyā samarjyate || 29 ||
[Analyze grammar]

vidyayā vilayaṃ yāyādavidyā'jñānasaṃjñikā |
vihitā'karaṇāt putrā'vidyā'jñānaṃ prapuṣyati || 30 ||
[Analyze grammar]

vihitā'karaṇaṃ cānyatkaraṇaṃ bandhadaṃ bhavet |
vihitā'karaṇe cet syāt saṃyamaḥ so'pi dharmahā || 31 ||
[Analyze grammar]

sa na syānmuktaye kintu cā'nte'dhogatikārakaḥ |
prakṣālanaṃ na pāpānāṃ pratyutā'rjanameva tat || 22 ||
[Analyze grammar]

vihitā'karaṇodbhūtaiḥ pāpaiḥ sarvaṃ pradahyati |
pratyavāyā'nudbhavārthaṃ vihitaṃ tvācarecchubham || 33 ||
[Analyze grammar]

brahmacaryottaraṃ putra gārhasthyaṃ vihitaṃ yataḥ |
tatkarma yadi nirayo viṣavad viṣahārakam || 34 ||
[Analyze grammar]

gārhasthyaviṣayogena pratyavāyaviṣaṃ jahi |
gārhasthyaṃ samanuṣṭhāya vaninā tadviṣaṃ jahi || 35 ||
[Analyze grammar]

sannyāsena tataḥ putra vaniviṣaṃ sadā jahi |
brahmātmārpaṇalābhena dehendriyādikaṃ jahi || 36 ||
[Analyze grammar]

paramātmaprasaṃgena svātmabhāvaṃ tato jahi |
evaṃ kramaṃ samāruhya paramārohaṇaṃ kuru || 37 ||
[Analyze grammar]

ityuktvā pitaraḥ sarve'dṛśyā yayurnijālayam |
rucirmanasā sañcintya bhāryārthaṃ matimādadhāt || 38 ||
[Analyze grammar]

brahmāṇaṃ pitaraṃ smṛtvā tapo vyadhāt punarbahu |
brahmā tvāgatyā''ha ruciṃ bhavitā tvaṃ prajāpatiḥ || 39 ||
[Analyze grammar]

prajāḥ sṛṣṭvā sutān labdhvā kṛtvā ca vaidikī kriyāḥ |
cāturāśramyamāsthāya saṃsthāpya ca prajāsu tat || 40 ||
[Analyze grammar]

dārayogottaraṃ karmaphalaṃ bhuktvā navaṃ navam |
pitṛtṛptiṃ tataḥ kṛtvā parāṃ siddhimavāpsyasi || 41 ||
[Analyze grammar]

tuṣṭāste pitaraḥ patnīṃ sutān dāsyanti cepsitān |
ājñāṃkite prasantuṣṭāḥ kinna dadyaḥ pitāmahāḥ || 42 ||
[Analyze grammar]

iti vākyaṃ vedhaso'pi lakṣmi śrutvā ruciḥ svayam |
tuṣṭāva vedhasaṃ cāpi pupūja jalapuṣpakaiḥ || 43 ||
[Analyze grammar]

brahmā tiro'bhavattatra nadītīre rucistataḥ |
pitṝn santarpya tuṣṭāva praṇato bhaktigauravaḥ || 44 ||
[Analyze grammar]

namasye śrīharikṛṣṇaṃ śāśvataṃ vai pitāmaham |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 45 ||
[Analyze grammar]

namasye śrībrahmadhāmā'kṣaraṃ muktān maheśvarān |
namasye sarvaśaktyaiśvaryāṇi guṇān pitāmahān || 46 ||
[Analyze grammar]

hetīn samastabhūtīśca vibhūtīrīśvarīṃstathā |
muktānikā avatārān mātṝṃśca śrīramādikāḥ || 47 ||
[Analyze grammar]

namasye vyūhasaṃjñāṃśca namasye ca virājakān |
namasye satyalokasthān sādhūn brahmavidaḥ sataḥ || 48 ||
[Analyze grammar]

namasye tān śrāddhapitṝn śrāddhe ye cādhidevatāḥ |
devairapi ca tarpyante ye śrāddhe tānnamāmyaham || 49 ||
[Analyze grammar]

namasye'haṃ ca tān svarge tarpyante ye maharṣibhiḥ |
tathā siddhajanaiścāpi tarpyante tānnamāmyaham || 50 ||
[Analyze grammar]

guhyakairapi ye''rcyante ṛddhyarthaṃ tānnamāmyaham |
namasye'haṃ ca tān pitṝn ye'rcyante mānavairbhuvi || 51 ||
[Analyze grammar]

namasye'haṃ ca tān pitṝn sveṣṭalokapradāyinaḥ |
ye'rcyante śraddhayā vipraiḥ śrāddhakarmasu tarpitāḥ || 2 ||
[Analyze grammar]

prājāpatyapadadātṝn namasye vanitarpitāḥ |
tānnamasye naiṣṭhikānāṃ phaladātṝn prapūjitān || 53 ||
[Analyze grammar]

rājanyatarpitān pitṝnnamasye makhapūjitān |
vaiśyaprapūjitān pitṝn namasye kavyabhojanān || 54 ||
[Analyze grammar]

śūdrā'rcitānnamasye tān sukālino'nnapūjitān |
āsurā'rcitapitṝṃśca ravadhāhārānnamāmi ca || 55 ||
[Analyze grammar]

pātālavāsino yān ye tarpyante śrāddhakarmasu |
svadhāhārān namasye'haṃ rāsātalaiḥ prapūjitān || 56 ||
[Analyze grammar]

bhogairaśeṣairnāgādyaiḥ sarvaiścāpi prapūjitān |
pitṝnnamasye dyusthāṃścā'ntarikṣāsthān mahīsthitān || 57 ||
[Analyze grammar]

vimānasthān mūrtarūpān pitṝnnamāmi sarvadā |
yogijanaiḥ pūjitāṃstān kleśamuktipradān śubhān || 58 ||
[Analyze grammar]

pitṝṃstāṃśca namasye'haṃ mūrtān svadhābhujaḥ sadā |
kāmyaphalapradān sarvān svargasthān mokṣadānapi || 59 ||
[Analyze grammar]

tṛpyantvicchāvatāṃ kāmapradāḥ suratvaputradāḥ |
aindrasaurapadadāśca paśusvagṛhaśaktidāḥ || 60 ||
[Analyze grammar]

candre sūrye raśmivāsā vimānasthā jalānnakaiḥ |
gandharasādibhiḥ sarve tṛpyantāṃ cāmṛtapradāḥ || 61 ||
[Analyze grammar]

agnau hutānnabhoktāro havirbhujo'pi ye'pare |
vipradehanivāsāśca sādhudehanivāsinaḥ || 62 ||
[Analyze grammar]

piṇḍādāstṛptimāyāntu mayā'rpitā'pkalādibhiḥ |
kṛṣṇatilaiḥ śākapatraiḥ prīṇitā yantu te mudam || 63 ||
[Analyze grammar]

kavyādāścāmarapūjyāḥ puṣpagandhānnabhojanaiḥ |
tṛptimāyāntu te sarve pitaraḥ svargadāyinaḥ || 64 ||
[Analyze grammar]

pratyahaṃ pūjitā māsapūjitā ye'ṣṭakāsu ca |
samānte'bhyudaye pūjyāstṛpyantu pitaro'pi me || 65 ||
[Analyze grammar]

śvetā viprā'rcitāsvā'rkavarṇāḥ kṣatriyapūjitāḥ |
svarṇavarṇā vaiśyapūjyā nīlāḥ śūdraprapūjitāḥ || 66 ||
[Analyze grammar]

puṣpagandharasairdhūpaistoyānnaphalapatrakaiḥ |
agnihutena cājyena tṛptiṃ yāntu nato'smi tān || 67 ||
[Analyze grammar]

devapūrvāḥ kavyabhujo bhūtisrajo bhavanti ye |
bhūtapretā'surarakṣaugrapitṝn namāmyapi || 68 ||
[Analyze grammar]

agniṣvāttā barhiṣada ājyapāḥ somapāstathā |
te'pi tṛptiṃ prapadyantāṃ tarpitāḥ śraddhayā mayā || 69 ||
[Analyze grammar]

prācīṃ rakṣantvagniṣvāttā yāmyāṃ barhiṣadastathā |
pratīcīmājyapā rakṣantvudīcīṃ somapā mama || 70 ||
[Analyze grammar]

rakṣobhūtapiśācebhyo duṣṭābhicāramantrataḥ |
āsurapretadehibhyo yamo rakṣatu māṃ sadā || 71 ||
[Analyze grammar]

ekatriṃśatpitṛgaṇāstuṣṭā yacchantu me hitam |
viśvā viśvabhujo dharmā dhanyāḥ śubhānanāstathā || 72 ||
[Analyze grammar]

ārādhyā bhūtidā bhūtikṛtaśca bhūtayo nava |
kalyāṇāḥ kalyatāḥ kartāraśca kalpatvahetavaḥ || 73 ||
[Analyze grammar]

kalyatarāśrayāśceti ṣaṭṭepitṛgaṇāstathā |
varā vareṇyā varadāḥ puṣṭidāstuṣṭidāstathā || 74 ||
[Analyze grammar]

dhātāro viśvapātāraḥ sapta pitṛgaṇāśca te |
mahāntaśca mahātmāno mahitāśca mahābalāḥ || 75 ||
[Analyze grammar]

mahimavantaityete pañca pitṛgaṇāstathā |
sukhadā dhanadaścāpi dharmadā bhūtidāstathā || 76 ||
[Analyze grammar]

gaṇāścatvāra evāpi sarve tuṣyantu me'rcitāḥ |
evaṃ vai stuvatastasya rucestu tejasāṃ cayaḥ || 77 ||
[Analyze grammar]

samutthitaḥ purataśca taṃ tuṣṭāva rucistadā |
amūrtānarcitānatra tejomayānupasthitān || 78 ||
[Analyze grammar]

namasyāmi dhyānagamyān pitṝṃstān divyavigrahān |
indrādīśān dakṣamārīcarṣinetṝn namāmi ca || 79 ||
[Analyze grammar]

manumunīndracandrā'rkeśvarān pitṝnnamāmi ca |
jalevāsān grahanakṣatreśān vāyvagnipūjitān || 80 ||
[Analyze grammar]

nabhaḥsthān bhūsvargavāsān namasyāmi kṛtāñjaliḥ |
devarṣijanakāṃścāpyakṣayyadātṝn namāmi ca || 81 ||
[Analyze grammar]

prajeśāya kaśyapāya somāya varuṇāya ca |
yogeśvarebhyaḥ siddhebhyaḥ sadbhyo namāmi sāñjaliḥ || 82 ||
[Analyze grammar]

saptalokagaṇebhyaśca svayaṃbhūparameṣṭhine |
somadhrebhyaśca namaḥ somāya ca namo namaḥ || 83 ||
[Analyze grammar]

agnirūpān yoginaśca namasyāmyadhvarasthitān |
tejaḥsthān somasūryāgnimūrtīnnamāmi vai pitṝn || 84 ||
[Analyze grammar]

vrahmasvarūpiṇaḥ siddhān brahmacaryaparāyaṇān |
namāmi satyalokasthānīśvarānāvṛtisthitān || 85 ||
[Analyze grammar]

vairājān vaiṣṇavān bhaumān śrīpurasthāḥ śrīyoṣitaḥ |
avyākṛtā'mṛtasthāṃśca golokasthān namāni ca || 86 ||
[Analyze grammar]

vaikuṇṭhasthānakṣarasthānavatārān namāmi ca |
avatāriṇīśca sarvā muktānikā namāmi ca || 87 ||
[Analyze grammar]

muktāṃśca pārṣadān sarvānaiśvaryāṇi namāmi ca |
anādiśrīkṛṣṇanārāyaṇaṃ śrīvallabham prabhum || 88 ||
[Analyze grammar]

brahmapriyāḥ samastāśca mātṝrharipriyāstathā |
hetīn guṇān vibhūtīṃśca namāmi prasīdantu me || 89 ||
[Analyze grammar]

itistutāste pitarastejaso niryayuḥ śubhāḥ |
niveditānnapuṣpādyairyuktāśca purataḥ sthitāḥ || 90 ||
[Analyze grammar]

punarnatāstu te prāhuḥ putra patnīyuto bhava |
tasyāṃ sutaste bhavitā raucyo nāma mahāmanuḥ || 91 ||
[Analyze grammar]

anye sutā bhaviṣyanti te'pi te pṛthivībhujaḥ |
tvaṃ ca prajāpatirbhūtvā prajāḥ sṛṣṭvā caturvidhāḥ || 92 ||
[Analyze grammar]

kṣīṇādhikāro bhakto naḥ siddhimāpsyasi muktigām |
etatstotrapravaktṛṃśca kariṣyāmaḥ samṛddhigān || 93 ||
[Analyze grammar]

etatstotraprapāṭhena tṛptirdvādaśavārṣikī |
vikale'pi kṛte śrāddhe saguṇaṃ stotrakīrtanāt || 94 ||
[Analyze grammar]

ityukte sahasā lakṣmi nadīmadhyāt pramlocanā |
apsarā vai samuttasthau sakanyā śubhadarśanā || 95 ||
[Analyze grammar]

varuṇasya tu putrasya puṣkarasya priyā hi sā |
uvāca taṃ ruciṃ ruce bhāryāṃ gṛhāṇa matsutām || 96 ||
[Analyze grammar]

mayā dattāṃ mama putrīṃ manurasyāṃ bhaviṣyati |
tatheti ruciṇoktā sā mālinīṃ putrikāṃ dadau || 97 ||
[Analyze grammar]

ruciḥ pāṇiṃ prajagrāha putrastasyāṃ tato'bhavat |
raucyo devo manuḥ so'yaṃ bhavitā vai trayodaśaḥ || 98 ||
[Analyze grammar]

mahābhāgavato bhakto'dhikārānte vimokṣyate |
etatpavitramanaghaṃ pitrākhyānārcanādikam || 99 ||
[Analyze grammar]

paṭhitvā mucyate kaṣṭād vibhūtyā yujyate tathā |
lakṣmi bhuktiṃ labhetā'tra muktiṃ cānte labhedapi || 100 ||
[Analyze grammar]

pitṛpūjāphalaṃ cāpi vaṃśaṃ svargaṃ labhedapi |
sampallakṣmīṃ labhetāpi paraṃ mokṣamavāpnuyāt || 101 ||
[Analyze grammar]

dharmavṛddhiṃ tathā''rogyaṃ dhanaṃ dhānyādikaṃ labhet |
sarvān kāmānavāpnoti pitṛprasannatārjitān || 102 ||
[Analyze grammar]

sarvānandapramodāṃśca sarvasaukhyāni cāśnute |
gārhasthyaṃ nirguṇaṃ tasya jāyate pitṛbhaktitaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne ruciprajāpateḥ pitṛdarśanaṃ stavanaṃ gārhasthyārthamādeśo gārhasthyaṃ cetinirūpaṇanāmā saptapañcāśadadhikaśatatamo'dhyāyaḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 157

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: