Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 147 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
ativṛṣṭiranāvṛṣṭirdurbhikṣādibhayaṃ matam |
anṛtau tu divā'nantā vṛṣṭirbodhyā bhayapradā || 1 ||
[Analyze grammar]

anabhre vaikṛtāścāpi vijñeyā rājamṛtyave |
śītoṣṇānāṃ viparyāse nṛpāṇāṃ ripujaṃ bhayam || 2 ||
[Analyze grammar]

śoṇitaṃ varṣate yatra tatra śastrabhayaṃ bhavet |
aṃgārapāṃsuvarṣāyāṃ nagarasya vināśanam || 3 ||
[Analyze grammar]

majjā'sthisnehamāṃsānāṃ janamārabhayaṃ mahat |
dhānyapuṣpaphalānneṣu tathā śatrubhayaṃ mahat || 4 ||
[Analyze grammar]

pāṃsuvarṣā phalānāṃ tu rogabhītikarī matā |
akāle cā'nnavarṣāyāṃ sasyānāṃ bhayamāpatet || 5 ||
[Analyze grammar]

virajaske ravau vyabhre yadā chāyā na dṛśyate |
dṛśyate cet pratīpā vai tadā deśabhayaṃ bhavet || 6 ||
[Analyze grammar]

akāle karakāvṛṣṭau duṣkālasya bhayaṃ bhavet |
nirabhre vā tathā rātrau śvetaṃ yāmyottareṇa tu || 7 ||
[Analyze grammar]

indradhanustathā colkāpāto gandharvapattanam |
digdāhaḥ pariveṣaśca diśāṃ malinatā'pi cet |
paracakrabhayaṃ syādvai svadeśopadravo'pi ca || 8 ||
[Analyze grammar]

tacchāntyarthaṃ sūryayajñaṃ candrayajñaṃ prakārayet |
parjanyayajñaṃ ca tathā marudyajñaṃ prakārayet || 9 ||
[Analyze grammar]

dhanaṃ dravyaṃ kāṃcanaṃ ca gā dadyāt tatra dakṣiṇāḥ |
utpātāste śāntimāpya phaladā na bhavanti vai || 10 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cānyānutpātān duḥkhaśaṃsakān |
nagarādupasarpante samīpamupayānti vā || 11 ||
[Analyze grammar]

nadyo hradāḥ prasravāṇi virasāśca bhavanti vā |
vivarṇaṃ kaluṣaṃ taptaṃ phenavajjantusaṃkulam || 12 ||
[Analyze grammar]

snehaṃ kṣīraṃ surāṃ raktaṃ vahante vā kulodakāḥ |
ṣaṇmāsābhyantare tatra paracakrabhayaṃ bhavet || 13 ||
[Analyze grammar]

jalāśayā nadante vā prajvalanti yathā'nalaiḥ |
vimuñcanti tathā lakṣmi jvālādhūmarajāṃsi ca || 14 ||
[Analyze grammar]

yadvā teṣu jalotpattiḥ susattvā vā jalāśayāḥ |
saṃgītaśabdāḥ śrūyante janamārabhayaṃ bhavet || 15 ||
[Analyze grammar]

tacchāntyai madhutailājyairhavanaṃ tvācarennṛpaḥ |
japettu vāruṇānmantrān jāpayed viprakovidaiḥ || 16 ||
[Analyze grammar]

jale homo jale cāpyabhiṣecanaṃ ghṛtādibhiḥ |
madhvājyapāyasaṃ dadyād bhojane sādhuyoginām || 17 ||
[Analyze grammar]

śvetāmbarayutā gāśca dadyācchrīgurave tathā |
jalakuṃbhān pradadyādvai ratnamauktikamarpayet || 18 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cā'nyannārīṣu vikṛtiṃ yathā |
akālaprasavā nāryaḥ kālātītaprajāstathā || 19 ||
[Analyze grammar]

vikṛtaprasavāścāpi yugmatriprasavāśca vā |
amānuṣā hyatuṇḍāśca sañjātavyasanāḥ striyaḥ || 20 ||
[Analyze grammar]

hīnāṃgā adhikāṃgāśca prasūyante vasanti ca |
paśavaḥ pakṣiṇaścāpi jantavaśca sarīsṛpāḥ || 21 ||
[Analyze grammar]

yatra deśe'thavā grāme kule vā tādṛśā yadi |
vināśastasya deśasya grāmasya vā kulasya vā || 22 ||
[Analyze grammar]

nṛpastādṛśahīnāṃgānnarānnārīrvivāsayet |
svarāṣṭre sūyamānāśca strījātīḥ śāntayeddhavaiḥ || 23 ||
[Analyze grammar]

nārīyajñaṃ prakuryādvai havanaṃ bhojanādikam |
nārīṇāṃ bālikānāṃ ca vastrālaṃkārakārpaṇam || 24 ||
[Analyze grammar]

mātṝṇāṃ devatānāṃ ca devīnāṃ pūjanaṃ tathā |
yoginīnāṃ satīnāṃ ca sādhvīnāṃ pūjanaṃ tathā || 25 ||
[Analyze grammar]

rādhālakṣmīprabhāpāravatīnāṃ pūjanaṃ caret |
māṇikyāduḥkhahālakṣmīmahālakṣmīprapūjanam || 26 ||
[Analyze grammar]

lalitāyamunāgaṃgāratibhaktiprapūjanam |
kuladevīprapūjāṃ ca kuryāttathaiva kārayet || 27 ||
[Analyze grammar]

kasyecchakaiḥ prakuryācca vipratarpaṇamityapi |
tataḥ śāntirbhavellakṣmi hyapapadravo na jāyate || 28 ||
[Analyze grammar]

śṛṇu nārāyaṇīśri tvaṃ yānopadravasūcanām |
yānti yānānyayuktāni yuktānyapi na yānti ca || 29 ||
[Analyze grammar]

nodyamānānyapi pṛṣṭhe yānti tatra mahadbhayam |
vāhyamānā na vāhyante vāhyante nātyanāhatāḥ || 30 ||
[Analyze grammar]

acalāśca calantyeva na calanti calāni ca |
ākāśe tūryanādāśca gītagāndharvaniḥsvanāḥ || 31 ||
[Analyze grammar]

kāṣṭhadarvīkuṭhārādi vikāraṃ kurute yadi |
gāvo lāṅgūlahananaiḥ striyaḥ strīśca pratāḍayet || 32 ||
[Analyze grammar]

upaskarādivikṛtau ghoraṃ śastrabhayaṃ bhavet |
tacchāntyarthaṃ vāyupūjāṃ kārayed viprapūjanam || 33 ||
[Analyze grammar]

saktūn dadyādambarādi miṣṭānnāni tu vāyave |
pavamānamahāmantrān mārutāṃśca manūn japet || 34 ||
[Analyze grammar]

paramānnaṃ bhojayecca havanaṃ pāyasādibhiḥ |
dakṣiṇā bhūyasīrdadyāttena śāntirbhaved rame || 35 ||
[Analyze grammar]

śṛṇu śrīśivarājñīśri tathā'nyat paśusūcanam |
praviśanti yadā grāmamāraṇyā vanapakṣiṇaḥ || 36 ||
[Analyze grammar]

araṇyaṃ yānti vā grāmyāḥ sthalaṃ yānti jalaukasaḥ |
sthalaukaso jalaṃ yānti ghoraṃ vāśanti nirbhayāḥ || 37 ||
[Analyze grammar]

rājadvāre puradvāre śivā ghūkāḥ śvajātayaḥ |
dine rātriṃcarā yadvā rātrau dinacarāstathā || 38 ||
[Analyze grammar]

grāmyāstyajanti vai grāmaṃ śūnyatā tatra vai phalam |
dīptā vāśanti sandhyāsu maṇḍalāni ca kurvate || 39 ||
[Analyze grammar]

vāśanti visvaraṃ yatra tatrāpi śūnyatā phalam |
kākā ghūkā mastakasyordhe vāśanti divā yadi || 40 ||
[Analyze grammar]

tasyā''patkāla āgacched vahnirvā''kasmiko bhavet |
maraṇaṃ cāpyakīrtiśca sthānatyāgo bhavecca vā || 41 ||
[Analyze grammar]

āpatkālo bhavettasya prajākuṭumbibhiḥ kṛtaḥ |
pradoṣe kukkuṭo vāśeddhemante yatra kokilaḥ || 42 ||
[Analyze grammar]

arkodaye tvabhimukhī śivā rauti bhayaṃ diśet |
gṛhaṃ kapotaḥ praviśet kravyādo mūrdhni līyate || 43 ||
[Analyze grammar]

makṣikāśca madhu kuryurmṛtyurgṛhapaterbhavet |
prākāradvārageheṣu toraṇāpaṇavīthiṣu || 44 ||
[Analyze grammar]

ketucchatrā''yudhādyeṣu kravyādaḥ prapatet yadi |
jāyante vā'tha valmīkā madhu vā syandate yadi || 45 ||
[Analyze grammar]

sa deśau nāśamāyāti rājā ca mriyate tathā |
mūṣakāḥ śalabhāścāpi śukāḥ kṣudrāstṛṇādanāḥ || 46 ||
[Analyze grammar]

dṛśyante'saṃkhyakā yatra kṣunmārabhayamāpatet |
kāṣṭholmukāsthiśṛṃgāḍhyāḥ śvāno markaṭavedanāḥ || 47 ||
[Analyze grammar]

viṣaśvānaścābhito'pi bhramanti yatra pattane |
kākā dhānyakhale dhānyamukhāḥ patanti vā pure || 48 ||
[Analyze grammar]

durbhikṣavedanā tatra bodhyā dehikṣayaṃkarī |
raṇasenābhayaṃ syācca prajānāṃ ca vā tatra ca || 49 ||
[Analyze grammar]

kāko maithunasakto vai divase yadi dṛśyate |
rājā vā mriyate tatra sa ca deśo vinaśyati || 50 ||
[Analyze grammar]

uḍḍīyante niśi kākā gṛhabhaṃgo bhavet khalu |
ulūko dṛśyate yatra nṛpadvāre tathā gṛhe || 51 ||
[Analyze grammar]

jñeyo gṛhapatermṛtyurdhananāśastathaiva ca |
mṛgapakṣivikāreṣu kuryāddhomaṃ sadakṣiṇam || 52 ||
[Analyze grammar]

devāḥ kapotā rakṣantu grāmaṃ gṛhaṃ kuṭumbinaḥ |
rudramantrānindramantrān japeyuḥ pañcaṣā dvijāḥ || 53 ||
[Analyze grammar]

gāvo deyā hyavanānte grahaśāntiṃ makhaṃ caret |
viṣṇuyajñaṃ prakuryācca rudrayajñaṃ ca vā caret || 54 ||
[Analyze grammar]

bhautikīṃ śāntimevā'pi kārayeddvijapuṃgavaiḥ |
śṛṇu lakṣmi tathā cā'nyadbhautikaṃ sūcanādikam || 55 ||
[Analyze grammar]

prāsādatoraṇā'ṭṭāladvāraprākāraveśmanām |
nirnimittantu patanaṃ dṛḍhānāṃ rājamṛtyukṛt || 56 ||
[Analyze grammar]

rajasā vā'tha dhūmena diśo yatra samākulāḥ |
ādityacandratārāśca vivarṇā bhayavṛddhidāḥ || 57 ||
[Analyze grammar]

rākṣasā yatra dṛśyante brāhmaṇāśca vidharmiṇaḥ |
ṛtavaśca viphalā vai hyapūjyaḥ pūjyate janaiḥ || 58 ||
[Analyze grammar]

nakṣatrāṇi viyogīni mahadbhayapradāni vai |
ketūdayoparāgau ca chidraṃ vā śaśisūryayoḥ || 59 ||
[Analyze grammar]

graharkṣavikṛtiryatra tatra deśe mahadbhayam |
striyastu kalahāyante bālā nighnanti bālakān || 60 ||
[Analyze grammar]

kriyāṇāmucitānāṃ ca vicchittiryatra jāyate |
hūyamānastu yajñā'gnirdīpyate naiva śāntiṣu || 61 ||
[Analyze grammar]

pipīlikāśca kravyādā yānti cottaratastathā |
pūrṇakuṃbhāḥ sravante ca havirvā vipralupyate || 62 ||
[Analyze grammar]

maṃgalyāśca giro yatra na śrūyante samantataḥ |
kṣavathurbādhate yatra hasanti puttalāni ca || 63 ||
[Analyze grammar]

bādhante bhojyajātāni sravante pātrataḥ payaḥ |
deveṣu satsu vipreṣu daivataṃ dṛśyate na ca || 64 ||
[Analyze grammar]

devasādhubrāhmaṇeṣu bhāvanārahitāḥ prajāḥ |
mandaghoṣāṇi vādyāni vādyante visvarāṇi ca || 65 ||
[Analyze grammar]

gurumitradviṣo yatra śatrupūjāratā janāḥ |
pūjyānmānyān śreṣṭhajanān jano yatrā'vamanyate || 66 ||
[Analyze grammar]

śāntimaṃgalahomeṣu nāstikyaṃ yatra jāyate |
rājā vā mriyate tatra deśo vā sa vinaśyati || 67 ||
[Analyze grammar]

rājño yatra tu durbhāgyaṃ tatra cihnāni vai śṛṇu |
prajā nijāḥ nṛpo dveṣṭi prajājanairviruddhyate || 68 ||
[Analyze grammar]

prajāsvaṃ balato dhatte prajājanān jighāṃsati |
kṛtaghnatāṃ darśayati yācitaśca prakupyati || 69 ||
[Analyze grammar]

karoti nindanaṃ satāṃ praśaṃsāṃ nābhimanyate |
asahyaṃ tu karaṃ lobhād balāt pātayate jane || 70 ||
[Analyze grammar]

evaṃ vai vikṛte bhāve śakrayāga samācaret |
sapatnīkaṃ sureśaṃ ca tathā devān pratarpayet || 71 ||
[Analyze grammar]

bhojanāni dvijātibhyaḥ surebhyo balayastathā |
sadbhyaḥ pūjā satībhyaśca śṛṃgārādipradāpanam || 72 ||
[Analyze grammar]

bālikābhyo bhojanāni bālebhyo'pi śubhāni ca |
godānaṃ bhūkāñcanādidānaṃ vastrārpaṇādikam || 73 ||
[Analyze grammar]

kartavyaṃ havanaṃ śreṣṭhaṃ tena śāntirbhavet khalu |
yatra deśe'thavā grāme randhitānnaṃ tu māṃsavat || 74 ||
[Analyze grammar]

dṛśyate dadhi raktābhaṃ naśyed grāmaḥ pradeśakaḥ |
grāmādhyakṣasya vai dhiṣṇyaṃ patettu kāraṇaṃ vinā || 75 ||
[Analyze grammar]

bhagnaṃ bhaved gṛhaṃ vāpi nṛpanāśo bhavettadā |
raktapāṣāṇavarṣā cet śvarodanaṃ samantataḥ || 76 ||
[Analyze grammar]

deśagrāmavināśaḥ syād viṣṇuyāgaṃ tataścaret |
bhūkampo garjanāyukto durbhikṣasya prasūcakaḥ || 77 ||
[Analyze grammar]

dakṣiṇāduttaraṃ yāti sāmrājyasya bhayaṃ mahat |
pūrvāttu paścimaṃ yāti nṛpaghāto bhaved dhruvam || 78 ||
[Analyze grammar]

pūrva tu paścimād yāti yuddhaṃ nṛpeṣu jāyate |
uttarād dakṣiṇaṃ yāti subhikṣaṃ jāyate tadā || 79 ||
[Analyze grammar]

ādyaprahare rogaḥ syād dvitīye dhananāśakṛt |
tṛtīye dhānyadhanakṛccaturthe madhyamapradaḥ || 80 ||
[Analyze grammar]

sandhyāyāṃ bhūkmpane tu sarvasvanāśasūcanam |
prayāṇe kaṇṭake vṛkṣe kleśadaṃ kākabhāṣaṇam || 81 ||
[Analyze grammar]

prayāṇe sanmukhaṃ kākaścāyāti vāhane sthitaḥ |
yadvā'mbare tadā mṛtyuḥ pravāsaṃ naiva kārayet || 82 ||
[Analyze grammar]

dakṣapārśve pakṣakṣepe gantavyaṃ naiva taddiśi |
gataḥ punarna vyāyāti maraṇaṃ syāddhruvaṃ rame || 83 ||
[Analyze grammar]

vāmād dakṣaṃ prayāte tu kāke vadhaśca bandhanam |
uttaraṃ tārākṣaraṇaṃ durbhikṣakṛnmahad bhavet || 84 ||
[Analyze grammar]

mahāmārīrogajanma prajānāṃ kadanaṃ mahat |
tārakayordvayoścābhimukhye kṣaraṇaṃ yuddhakṛt || 85 ||
[Analyze grammar]

saśikhasyodaye chatrabhaṃgo bālādināśanam |
sapucchasyodaye nāśo paśūnāṃ vai samāpatet || 86 ||
[Analyze grammar]

khagrāse grahaṇe yuddhaṃ durbhikṣaṃ vā bhaved bhuvi |
prayāṇe sauṣadho dehī kṛṣṇadhānyaṃ kapāsakam || 87 ||
[Analyze grammar]

śuṣkatṛṇāni ca karīṣāṇi śuṣkaṃ ca kāṣṭhakam |
bhasma tailaṃ guḍaṃ bhāgyahīno janaḥ satailakaḥ || 88 ||
[Analyze grammar]

nagno vikīrṇakeśā strī rugṇaḥ kāṣāmbarastathā |
vicitto jīrṇakanthādi śvapaco malapātrakam || 89 ||
[Analyze grammar]

mṛtapakṣī lohavastu vidhavā kardamastathā |
carma carmakaraścāpi takraṃ śavaṃ ca garbhiṇī || 90 ||
[Analyze grammar]

kārāgārī kṛṣṇavṛṣaḥ sarpo maṇḍūka ityapi |
kṛkalāso vanagodhā śaśastuṣāśca sūkaraḥ || 91 ||
[Analyze grammar]

tṛṇānyasthi raktapuṣpaṃ mārjāro hiṃsrakaḥ paśuḥ |
lohakāro yantrapiṣṭā muṇḍī ca durjano'pi vā || 92 ||
[Analyze grammar]

jaṭī khañjaśca mahiṣo vyaṃgaśca gardabhastathā |
rodanaṃ ca yatiścāpi śatruśca bandhito janaḥ || 93 ||
[Analyze grammar]

śvayuddhaṃ ca lutājālaṃ mahatpipīlikādayaḥ |
pipīlikāpravāsaśca pāṣāṇo lavaṇaṃ tathā || 94 ||
[Analyze grammar]

kṣuvanaṃ gokṣuvanaṃ ca vandhyā rajakaścā'priyam |
abhimiled yadi mārge na gacchettatra vai kvacit || 95 ||
[Analyze grammar]

maraṇaṃ vā mahāduḥkhaṃ kāryā'siddhirviḍambanā |
vāmāṃgāni puruṣasya nāryā dakṣāṃgakāni tu || 96 ||
[Analyze grammar]

sphureyuryadi vidyādvai mahāpattiṃ vināśanam |
gamane yaṣṭikāpātaḥ śastrapāto'thavā bhavet || 97 ||
[Analyze grammar]

mukuṭādeḥ prapāto vā patanasyaiva sūcakaḥ |
patanaṃ svasya harmyāgre sopānādau ca vā yadi || 98 ||
[Analyze grammar]

parājayo bhavettūrṇaṃ maraṇaṃ duḥkhamityapi |
evaṃ jāteṣu tatkālaṃ śāntikarmāṇi cācaret || 99 ||
[Analyze grammar]

viṣṇuyāgaṃ rudrayāgaṃ devapūjāṃ grahārcanam |
japadānavratādyaṃ ca kuryācchāntirbhaveddhruvā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bahuvidhotpātānāṃ śāntikarmādikathananāmā saptacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 147 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 147

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: