Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 146 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktasya gāyakasya me |
japato me'bhidhānāni divyatā cā'tra jāyate || 1 ||
[Analyze grammar]

yatra me gāyanaṃ lakṣmi bhajanaṃ mama kīrtanam |
mahotpātā na vai tatra jāyante'pi kadācana || 2 ||
[Analyze grammar]

mama bhaktivihīnānāṃ mahotpātā bhavanti vai |
teṣāṃ śāntiḥ prakartavyā'nyathā naśyanti mānavāḥ || 3 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
mahotpāteṣu jāteṣu kā śāntisteṣu vidyate |
sarvadehihitārthaṃ me brūhi śāntiṃ tathāvidhām || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi mahotpātā divyā'ntarikṣabhūmijāḥ |
jāyante yatra ye teṣāṃ śāntiṃ vadāmi tattvataḥ || 5 ||
[Analyze grammar]

saumyā śāntistu divyeṣu hyantarikṣeṣu cā'bhayā |
vaiṣṇavī śāntiriṣṭā ca bhaumotpāteṣu padmaje || 6 ||
[Analyze grammar]

vijigīṣuḥ paraṃ śatruṃ bhūtikāmaśca yo bhavet |
parairabhicāritaśca śatrunāśecchukaśca yaḥ || 7 ||
[Analyze grammar]

mahadbhayavināśārthamabhayāṃ śāntimācaret |
sādhubhiścāpi vipraiśca kārayecchāntimuttamām || 8 ||
[Analyze grammar]

rājayakṣmābhibhūtastu kṣatakṣīṇo'tirogavān |
yajñakāmo dharmakāmaḥ saumyāṃ śāntiṃ prakārayet || 9 ||
[Analyze grammar]

bhūkampe'nnavināśe ca durbhikṣe cātivarṣaṇe |
śalabhādibhayotpanne caurapramattaje bhaye || 10 ||
[Analyze grammar]

śāntiṃ tu vaiṣṇavīṃ tatra viṣṇubhaktaḥ prakārayet |
paśūnāṃ māraṇe prāpte narāṇāmapi māraṇe || 11 ||
[Analyze grammar]

dehināṃ dāruṇe mṛtyau raudrīṃ śāntiṃ vidhāpayet |
yajñaṃ ca havanaṃ cāpi cared rudrādipūjanam || 12 ||
[Analyze grammar]

vedanāśe śāstranāśe nāstikeṣu janeṣu ca |
apūjyapūjane jāte brāhmīṃ śāntiṃ samācaret || 13 ||
[Analyze grammar]

parameṣṭhiprapūjādi kārayed vedavedibhiḥ |
bhaviṣyatyabhiṣeke ca paracakrabhaye'pi ca || 14 ||
[Analyze grammar]

svarāṣṭrabhede'rivadhe raudrīṃ śāntiṃ prakārayet |
tryahātirikte pavane jhaṃjhāvāte'tidāruṇe || 15 ||
[Analyze grammar]

sarvavigarhite bhakṣye vātaje vikṛte bhaye |
vyādhau vā vātaje jāte vāyavīṃ śāntimācaret || 16 ||
[Analyze grammar]

anāvṛṣṭibhaye jāte cātivṛṣṭibhaye'pi ca |
vikṛtivarṣaṇe jāte vikṛte ca jalāśaye || 17 ||
[Analyze grammar]

jalotpanne bhaye tatra vāruṇīṃ śāntimācaret |
abhiśāpabhaye jāte mantraśāpabhaye'pi ca || 18 ||
[Analyze grammar]

mithyāśāpabhaye prāpte bhārgavīṃ śāntimācaret |
jāte prasavavaikṛtye garbharoge ca prasrave || 19 ||
[Analyze grammar]

śuṣke ca prasave kuryācchāntiṃ prājāpatīṃ rame |
upaskārāṇāṃ vaikṛtye bhavanānāṃ tathā rame || 20 ||
[Analyze grammar]

śakaṭānāṃ vāhanānāṃ tvāṣṭrīṃ śāntiṃ samācaret |
bālānāṃ bālikānāṃ ca vikṛtau ca bhaye'pi ca || 21 ||
[Analyze grammar]

vināśe cājīvane ca kaumārīṃ śāntimācaret |
dāvabhaye vahnibhaye tvāgneyo śāntimācaret || 22 ||
[Analyze grammar]

ājñābhaṃge tu sañjāte jāte bhṛtyādisaṃkṣaye |
aśvādīnāṃ vikāre tu rogātmake hyupasthite || 23 ||
[Analyze grammar]

gītikādau vikāre ca kaṇṭhādipatane'pi ca |
galaroge vraṇādau ca gāndharvīṃ śāntimācaret || 24 ||
[Analyze grammar]

gajānāṃ tu vikāre'pi śāntimāṅgīrasīṃ caret |
piśācādibhaye jāte bhūtapretādivalgane || 25 ||
[Analyze grammar]

ḍākinyādikṛte kaṣṭe nairṛtīṃ śāntimācaret |
apamṛtyubhaye prāpte duḥsvapne cā'valokite || 26 ||
[Analyze grammar]

nārake vā tādṛśe vā prāpte duḥkhe yamādibhiḥ |
asadgatau yāmyavāse yāmyāṃ śāntiṃ vidhāpayet || 27 ||
[Analyze grammar]

dhananāśe dravyanāśe bhūṣāratnādināśane |
sampadāṃ ca vināśe tu kauberīṃ śāntimācaret || 28 ||
[Analyze grammar]

vṛkṣāṇāṃ cāpi sasyānāṃ kandānāṃ phalināṃ tathā |
vallīnāṃ ca kaṇānāṃ ca mūlānāṃ phalavaikṛtau || 29 ||
[Analyze grammar]

arthānāṃ bhūtiyogānāṃ nāśe śāntiṃ tu pārthivīm |
kārayed vedavidbhistāṃ śāntikarmā'bhivedibhiḥ || 30 ||
[Analyze grammar]

prathame dinayāme ca rātrau vā samupadrave |
haste svātau ca citrāyāmāditye cāśvine tathā || 31 ||
[Analyze grammar]

aryamṇi cāpi jāte vā tathā'nyopadraveṣu ca |
adbhuteṣvapi jāteṣu vāyavīṃ śāntimācaret || 32 ||
[Analyze grammar]

dvitīye dinayāme tu rātrau vā samupadrave |
puṣyāgre ca viśākhāsu pitryāsu bharaṇīṣu ca || 33 ||
[Analyze grammar]

utpāteṣu tathā bhāgye tvāgneyīṃ śāntimācaret |
tṛtīye dinayāme ca rātrau ca samupadrave || 34 ||
[Analyze grammar]

rohiṇyāṃ vaiṣṇave brāhme vāsave vaiśvadaivate |
jyeṣṭhāyāṃ ca tathā maitrye hyupadraveṣu sarvathā || 35 ||
[Analyze grammar]

aindrīṃ śāntiṃ kārayecca viprairmantrapravedibhiḥ |
caturthe dinamāne tu rātrau vā samupadrave || 36 ||
[Analyze grammar]

sārpe pauṣṇe tathā''rdrāyāmahirbudhnye ca dāruṇe |
mūle varuṇadaivatye vārūṇīṃ śāntimācaret || 37 ||
[Analyze grammar]

mitramaṇḍalavelāsu jāyamāne hyupadrave |
adbhuteṣu vicitreṣu śāntidvayaṃ prakārayet || 38 ||
[Analyze grammar]

śāntirvarma bhavatyeva rakṣatyupadravāditaḥ |
śāntiḥ patnī hi dharmasya dakṣasya duhitā matā || 39 ||
[Analyze grammar]

dharmayuktā mayā cāpi yuktā balena yojitā |
mama śaktisvarūpā ca madbalenā'bhiveśitā || 40 ||
[Analyze grammar]

tattaddevabalaiḥ puṣṭā haratyadyānyupadravān |
upaghātāḥ palāyante śāntināmakakarmabhiḥ || 41 ||
[Analyze grammar]

janāpacārānniyatamaparajyanti devatāḥ |
devanāmaparāgācca hyupasargaḥ pravartate || 42 ||
[Analyze grammar]

divyāntarikṣabhaumākhyastacchāntistatra śāntidā |
graharkṣavaikṛto divyaścopasargaḥ prakīrtitaḥ || 43 ||
[Analyze grammar]

ulkāpāto diśāṃ dāhaḥ pariveṣastathaiva ca |
gandharvanagaraṃ cāpi vṛṣṭistu vikṛtā tathā || 44 ||
[Analyze grammar]

raktavṛṣṭirviṣatāpaścāntarikṣopasargakāḥ |
carasthirabhavau bhaumo bhūkampaścāpi bhūmijaḥ || 45 ||
[Analyze grammar]

jalāśayānāṃ vaikṛtyaṃ bhaumaḥ so'pyupasargakaḥ |
bhaume tvalpaphalaṃ jñeyaṃ cireṇa sa vipacyate || 46 ||
[Analyze grammar]

abhrajo madhyaphalado madhyakālaphalapradaḥ |
adbhute tu samutpanne yadi vṛṣṭiḥ śivā bhavet || 47 ||
[Analyze grammar]

saptāhābhyantare jñeyamadbhutaṃ niṣphalaṃ bhavet |
adbhutānāṃ nivṛttistu vināśāntyā na jāyate || 48 ||
[Analyze grammar]

tribhirvaṣairadbhutaṃ syāt sumahadbhayakāraṇam |
rājñaḥ śarīre loke vā puradvāre purohite || 49 ||
[Analyze grammar]

pākamāyāti putreṣu tathā kośe ca vāhane |
ṛtusvabhāvājjāyante hyadbhutā upasargakāḥ || 50 ||
[Analyze grammar]

śāntikarmopaśamitāḥ śubhāvahā bhavanti te |
kālamāsaprabhede tu śubhāste śāntimantarā || 51 ||
[Analyze grammar]

vajrāśanimahīkampā'sasthanirghātanisvanāḥ |
pariveṣarajodhūmaraktā'rkā'stamayodayāḥ || 52 ||
[Analyze grammar]

drumodbhedakarasneho bahuśaḥ saphaladrumaḥ |
gopakṣimadhuvṛddhiśca śubhāḥ phālgunacaitrayoḥ || 53 ||
[Analyze grammar]

ṛkṣolkāpātakaluṣaṃ kapilā'rkendumaṇḍalam |
kṛṣṇaṃ śvetaṃ ca pītaṃ ca dhūsaraṃ dhvānnalohitam || 54 ||
[Analyze grammar]

raktaṃ puṣpāruṇaṃ sāndhyaṃ namaḥ kṣubdhārṇavopamam |
saritāṃ cāmbusaṃśoṣaścaite grīṣme śubhāvahāḥ || 55 ||
[Analyze grammar]

śakrāyudhapariveṣo vidyudulkādhirohaṇam |
kampodvartanavaikṛtyaṃ hasanaṃ dāruṇaṃ kṣiteḥ || 56 ||
[Analyze grammar]

nadyodapāne sarasāṃ vidhūnataraṇaplavāḥ |
śṛṅgiṇāṃ ca varāhāṇāṃ varṣāsu śubhadā hi te || 57 ||
[Analyze grammar]

śītānilatuṣārāśca nardanaṃ mṛgapakṣiṇām |
rakṣobhūtapiśācānāṃ darśanaṃ vāgamānuṣī || 58 ||
[Analyze grammar]

diśo dhūmāndhakārāśca sanabhovanaparvatāḥ |
uccaiḥ sūryodayā'stau ca hemante cecchubhāvahāḥ || 59 ||
[Analyze grammar]

divyastrīrūpagandharvavimānādbhutadarśanam |
grahanakṣatratārāṇāṃ darśanaṃ vāgamānuṣī || 60 ||
[Analyze grammar]

gītavāditranirghoṣo vanaparvatasānuṣu |
sasyavṛddhī rasotpattiḥ śaratsu cecchubhāvahāḥ || 61 ||
[Analyze grammar]

himapātā'nilotpātavirūpādbhutadarśanam |
kṛṣṇāñjanābhamākāśaṃ tārolkāpātapiñjaram || 62 ||
[Analyze grammar]

citragarbhodbhavaḥ strīṣu go'jāśvamṛgapakṣiṣu |
patrā'ṅkuralatānāṃ ca vikārāḥ śiśire śubhāḥ || 63 ||
[Analyze grammar]

devatārcāḥ pranṛtyanti vepante prajvalanti ca |
vamantyagniṃ tathā dhūmaṃ snehaṃ raktaṃ tathā vasām || 64 ||
[Analyze grammar]

āramanti rudantyetāḥ prasvidyanti hasantyapi |
uttiṣṭhanti niṣīdanti pradhāvanti dhamanti ca || 65 ||
[Analyze grammar]

vikṣipanti bhuñjate vā kośapraharaṇadhvajān |
avāṅmukhā vai bhavanti sthānāt sthānaṃ bhramanti ca || 66 ||
[Analyze grammar]

evamādyā hi dṛśyante vikārāḥ sahasotthitāḥ |
liṅgāyatanavapreṣu tatra vāsaṃ na rocayet || 67 ||
[Analyze grammar]

rājñī vā vyasanaṃ tatra sa ca deśo vinaśyati |
devayātrāsu cotpātān dṛṣṭvā deśabhayaṃ vadet || 68 ||
[Analyze grammar]

pitāmahasya harmyeṣu tatra vāsāṃ na rocayet |
paśūnāṃ rudrajaṃ duḥkhaṃ nṛpāṇāṃ lokapālajam || 69 ||
[Analyze grammar]

senāpatīnāṃ vai skandaviśākhādisamudbhavam |
lokānāṃ viṣṇuvasvīndraviśvakarmasamudbhavam || 70 ||
[Analyze grammar]

vināyakodbhavaṃ duḥkhaṃ nāyakānāṃ ca śāsinām |
devapreṣyānṛpapreṣyādevastrīṇāṃ nṛpastriyāḥ || 71 ||
[Analyze grammar]

vāsudevodbhavaṃ grahodbhavaṃ duḥkhaṃ na cānyathā |
devatāgataduḥkheṣu śrutivettā purohitaḥ || 72 ||
[Analyze grammar]

devatārcāṃ snāpayeccācchādayecca vibhūṣayet |
pūjayed gandhamālyānnamadhuparkādisampadā || 73 ||
[Analyze grammar]

upatiṣṭhecca vidhivajjuhuyāt saptarātrakam |
agnau tato nityameva bhojayed brāhmaṇān sataḥ || 74 ||
[Analyze grammar]

sādhūn sādhvīrmiṣṭabhojyamiṣṭapānaiḥ sadakṣiṇam |
prāpte'ṣṭame dine dhenubhūratnadānamācaret || 75 ||
[Analyze grammar]

kāṃcanāni pradadyācca grahaśāntiṃ samāpayet |
śāntipāṭhān kārayitvā pāpaṃ samupaśāmayet || 76 ||
[Analyze grammar]

evaṃ kṛte tu te vighnāḥ śāntiṃ yānti na saṃśayaḥ |
athā'nagnirdīpyate ced rāṣṭre yasya nirindhanaḥ || 77 ||
[Analyze grammar]

na dīpyate cendhanavān tadrāṣṭraṃ pīḍyate nṛpaiḥ |
prajvaledapsu māṃsaṃ vā tathā''rdraṃ vāpi kiñcana || 78 ||
[Analyze grammar]

prākārastoraṇaṃ dvāraṃ nṛpaveśma surālayam |
etāni yatra dīpyante tatra rājño bhayaṃ bhavet || 79 ||
[Analyze grammar]

vidyutā vā pradahyante tadāpi nṛpaterbhayam |
svāmino vā bhayaṃ tatra yatrāgniścā'sthale bhavet || 80 ||
[Analyze grammar]

anaiśāni tamāṃsi syurvinā pāṃsurajāṃsi ca |
dhūmaścā'nagnijo yatra tatra vidyānmahābhayam || 81 ||
[Analyze grammar]

taḍit tvanamre gagane bhayaṃ syād ṛkṣavarjite |
divā satāre gagane bhayaṃ tathaiva jāyate || 82 ||
[Analyze grammar]

grahanakṣatravaikṛtye tāraviṣamadarśane |
puravāhanayāneṣu catuṣpānmṛgapakṣiṣu || 83 ||
[Analyze grammar]

āyudheṣu ca dīpteṣu dhūmāyatsu tathaiva ca |
nirgamastu ca kośāttu saṃgrāmastumulo bhavet || 84 ||
[Analyze grammar]

vinā'gniṃ visphuliṃgāśca dṛśyante yatra kutracit |
svabhāvāccāpi pūryante dhanūṃṣi vikṛtāni ca || 85 ||
[Analyze grammar]

vikāraścāyudhānāṃ syāt tatra saṃgrāmamādiśet |
trirātropoṣitastatra juhuyādvai purohitaḥ || 86 ||
[Analyze grammar]

samidbhiḥ kṣīravṛkṣāṇāṃ sarṣapaiśca ghṛtena ca |
agnimantrairhavanena śāntisteṣāṃ prajāyate || 87 ||
[Analyze grammar]

sādhūn satīrbrāhmaṇāṃśca bālāṃśca bālikāḥ striyaḥ |
bhojayet pūjayed devān mahotsavaṃ prakārayet || 88 ||
[Analyze grammar]

suvarṇaṃṃ dhanaratnāni dadyād gā bhuvamambaram |
agnijopadravāṇāṃ śastrāṇāṃ śāntistadā bhavet || 89 ||
[Analyze grammar]

pureṣu yeṣu dṛśyante pāde pāde pragāminaḥ |
rudanto vā hasanto vā sravanto vā rasān bahūn || 90 ||
[Analyze grammar]

arogāśca vinā vātaṃ śākhāṃ muñcanti vai drumāḥ |
phalaṃ mūlaṃ tathā kālaṃ darśayanti trihāyanā || 91 ||
[Analyze grammar]

evaṃ vai svaṃ darśayanti phalaṃ puṣpaṃ tathā''ntare |
kṣīraṃ snehaṃ tathā raktaṃ madhu toyaṃ sravanti ca || 92 ||
[Analyze grammar]

śuṣyantyarogāḥ sahasā śuṣkā rohanti vā punaḥ |
uttiṣṭhantīha patitāḥ patanti ca tathotthitāḥ || 93 ||
[Analyze grammar]

evaṃ tatra phalaṃ lakṣmi śṛṇu bhinnaṃ vadāmi te |
rodane vyādhirāyāti hasane deśaviplavaḥ || 94 ||
[Analyze grammar]

śākhāprapatane syādvai saṃgrāmo yodhṛnāśakaḥ |
bālānāṃ maraṇaṃ kuryād bālavallī prapuṣpitā || 95 ||
[Analyze grammar]

svarāṣṭrabhedaṃ kurute phalapuṣpamathā''ntare |
kṣayaḥ syād gokṣīre cāpi snehe durbhikṣamāpatet || 96 ||
[Analyze grammar]

vāhanāpacayo madye rakte saṃgrāma āpatet |
madhusrāve bhaved vyādhirjalasrāve na varṣati || 97 ||
[Analyze grammar]

arogaśoṣitā vṛkṣā durbhikṣaṃ sūcayanti vai |
śuṣkeṣu samprarohastu vīryamannaṃ hinasti ca || 98 ||
[Analyze grammar]

utthāne patitānāṃ ca bhayaṃ bhedakaraṃ bhavet |
sthānāt sthānaṃ tu gamane deśabhaṃgastadā bhavet || 99 ||
[Analyze grammar]

jvalatsvapi tu vṛkṣeṣu rudatsyapi dhanakṣayam |
etat pūjitavṛkṣeṣu sarvaṃ rājño vipadyate || 100 ||
[Analyze grammar]

puṣpe phale vā vikṛte rājñau mṛtyuṃ drumo diśet |
evaṃ vṛkṣeṣu jāteṣu śīghramācchādya taddrumān || 101 ||
[Analyze grammar]

gandhamālyādibhiḥ sarvān bhūṣayetpūjayettathā |
vṛkṣopari mahacchatraṃ kuryāt pāpopaśāntaye || 102 ||
[Analyze grammar]

śivaṃ viṣṇuṃ śriyaṃ śivāmabhyarcayed drumeṣu vai |
paśuṃ cānnaṃ tvarpayecca rudraśāntiṃ prakārayet || 103 ||
[Analyze grammar]

rudrebhya iti vṛkṣeṣu hutvā rudro japettataḥ |
pāyasā''jyamadhvāḍhyaiḥ prapūjya bhūdānamācaret || 104 ||
[Analyze grammar]

gītaṃ nṛtyaṃ prakuryācca rudraśāntistato bhavet |
evaṃ lakṣmi prajārājabhayaṃ sarvaṃ vyapohati || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne daivā'ntarikṣabhaumotpātānāṃ śāntikarmācārādikathananāmā ṣaṭcatvāriṃśadadhikaśatatamo'dhyāyaḥ || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 146

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: