Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 148 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyāṇīśri tvaṃ hṛdutthavaikṛtāni tu |
śarīrotthāni cānyāni śakunasphuraṇāni ca || 1 ||
[Analyze grammar]

śarīre sphurite mūrghni pṛthvīlābho bhavedapi |
lalāṭe sthānavṛddhiḥ syānbhrūnasoḥ priyasaṃgamaḥ || 2 ||
[Analyze grammar]

netrasphurtau bhṛtyalābho dṛgupānte dhanāgamaḥ |
ūrdhve madhye cāpagamo dravyasyaiva prajāyate || 3 ||
[Analyze grammar]

dṛṅmūle sphurite lakṣmi jayaḥ śīghraṃ bhavediti |
adhaḥsphurtau striyā bhogaḥ śravaṇānte priyā śrutiḥ || 4 ||
[Analyze grammar]

nāsikāyāṃ prītisaukhyaṃ prajāptiradharoṣṭhaje |
kaṇṭhasphurtau bhogalabdhirbhogavṛddhistathāṃ'sayoḥ || 6 ||
[Analyze grammar]

bāhvoḥ sphurtau suhṛtsneho hastayostu dhanāgamaḥ |
pṛṣṭhasphutau na vijayo vakṣaḥsphurtau jayo bhavet || 6 ||
[Analyze grammar]

kukṣisphurtau prītilābhaḥ stane strīprasavo bhavet |
nābhisphurtau sthānahānirantrasphurtau dhanāgamaḥ || 7 ||
[Analyze grammar]

jānusandhau paraiḥ sandhirbalibhiśca samāgamaḥ |
jaṅghāsphurtau khaṇḍabhāgevināśaḥ syānna saṃśayaḥ || 8 ||
[Analyze grammar]

pādayoḥ sphuraṇe lakṣmi dhiṣṇyasthānamavāpnuyāt |
pādatalasphure cādhvapravāso lābhakṛd bhavet || 9 ||
[Analyze grammar]

vāme nāryā sadā lābhā dakṣe puṃsaḥ sphurādayaḥ |
alābhadā viparyastā bhaveyurnātra saṃśayaḥ || 10 ||
[Analyze grammar]

aniṣṭasphurtijanane havanaṃ tarpaṇaṃ tathā |
suvarṇena prakartavyaṃ dānaṃ ca bhojanādikam || 11 ||
[Analyze grammar]

śāntistatra vaiṣṇavī vā raudrī kāryā sukhāptaye |
atha hṛdutthavikṛtākārān nidrāmayān śṛṇu || 12 ||
[Analyze grammar]

aniṣṭān duṣṭaphaladān dṛṣṭvā śāntiṃ prakārayet |
nābhiṃ vinā'nyagātreṣu tṛṇavṛkṣāṃkurodbhavaḥ || 13 ||
[Analyze grammar]

cūrṇanaṃ mūrdhni kāṃsyānāṃ muṇḍanaṃ nagnatā tathā |
malināmbaradhāritvamabhyaṃgaḥ paṅkamardanam || 14 ||
[Analyze grammar]

paṃke ca magnatā coccaiḥ pāto dolādhirohaṇam |
arjanaṃ pakvalauhānāmaśvānāṃ māraṇaṃ tathā || 15 ||
[Analyze grammar]

raktapuṣpadrumāṇāṃ ca maṇḍalasyā'dhirohaṇam |
varāharkṣakharoṣṭrāṇāṃ tathā cārohaṇakriyā || 16 ||
[Analyze grammar]

bhakṣaṇaṃ pakvamāṃsānāṃ tailasya kṛsarasya ca |
nartanaṃ hasanaṃ cāpi vivāho gītamityapi || 17 ||
[Analyze grammar]

tantrīvādyavihīnānāṃ vādyānāmabhivādanam |
sroto'vagāhanaṃ cāpi snānaṃ gomayavāribhiḥ || 18 ||
[Analyze grammar]

paṃkena snānamevāpi dhūlītoyena vāpi ca |
mātuḥ praveśo jaṭhare citārohaṇamityapi || 19 ||
[Analyze grammar]

indradhvajābhipatanaṃ patanaṃ candrasūryayoḥ |
divyāntarikṣabhaumānāmutpātānāṃ ca darśanam || 20 ||
[Analyze grammar]

devadvijātibhūpālagurūṇāṃ krodhanaṃ tathā |
āliṅganaṃ kumārīṇāṃ puruṣāṇāṃ tu maithunam || 21 ||
[Analyze grammar]

hāniścāpi svagātrāṇāṃ virekavamanādikam |
dakṣiṇāśābhigamanaṃ vyādhinā'bhibhavo'pi ca || 22 ||
[Analyze grammar]

puṇyahāniḥ phalahāniḥ svapne gṛhasya mārjanam |
gṛhasya patanaṃ krīḍā piśācairvānaraiḥ saha || 23 ||
[Analyze grammar]

ṛkṣakravyādakunaraiḥ kustrībhī ramaṇaṃ tathā |
parādabhibhavaścāpi parācca duḥkhasaṃbhavaḥ || 24 ||
[Analyze grammar]

kāṣāyāmbaradhāritvaṃ kāṣāyistrīsamāgamaḥ |
snehapānaṃ snehamagnatā raktapuṣpalepanam || 25 ||
[Analyze grammar]

bhojanānāṃ bhraṣṭatā ca kāṣṭhānāṃ darśanaṃ tathā |
gantrīṇāṃ mārgabhraṃśaśca bahusaṃyāvabhojanam || 26 ||
[Analyze grammar]

veśyānāṃ darśanaṃ tāsāṃ stanyapānaṃ tathā khalu |
śataghnīnāṃ sphoṭanādi tathocchiṣṭādibhojanam || 27 ||
[Analyze grammar]

raṃgakāragṛhāṇāṃ ca darśanaṃ ghātakasya ca |
taḍāgānāṃ pravāheṣu patanaṃ sasyadāhanam || 28 ||
[Analyze grammar]

kalahaśca jalairnaukābharaṇaṃ cāndhadarśanam |
kālīkaṭyāṃ niṣadanaṃ hyupānat mastake sthitam || 29 ||
[Analyze grammar]

viruddhākṣaravinyāsā pravāse nijadarśanam |
citramūrtyadṛśyatā ca gaṇeśaśavamastakam || 30 ||
[Analyze grammar]

uṣṭrasya darśanaṃ bhojyabhakṣaṇe vighnatā tathā |
muṇḍanaṃ cābdhipatanaṃ liṃgād raktasravastathā || 31 ||
[Analyze grammar]

jīrṇāmbaradharatvaṃ ca gurorviprasya kruddhatā |
bhaṣamāṇaśvā'valokaḥ phaṇādhragrahaṇaṃ mṛtiḥ || 32 ||
[Analyze grammar]

candraśālāditaścāpi śilāsu patanaṃ tathā |
vanimārjārā'valokaḥ kṛṣṇapuṃkṛtalakṣyakam || 33 ||
[Analyze grammar]

niśānaṃ dhūṣkṛtīnāṃ ca mṛṣā''yudhasya sphoṭanam |
takrakṛsarāprāśaśca vastūnāṃ vigamo'pi ca || 34 ||
[Analyze grammar]

śatrūṇāṃ darśanaṃ cāpi viṣṭāyāṃ pādapātanam |
ṣaṭapadīyajantūnāṃ ca viṣṭhāyāṃ darśanaṃ tathā || 35 ||
[Analyze grammar]

yavanādyaiḥ kṛtaṃ karṇanāsikayośca kartanam |
nagnaṃ svadarśanaṃ tailāktaṃ raktastrīsuyojanam || 36 ||
[Analyze grammar]

mukuṭādeḥ paścabhāge vivartanaṃ prapātanam |
śikhāprapātanaṃ kalgeḥ prapātanaṃ datāmapi || 37 ||
[Analyze grammar]

liṃgasya patanaṃ cāpi patnīprajvalanaṃ tathā |
galapāśāvalokaśca tāḍane maraṇaṃ tathā || 38 ||
[Analyze grammar]

gostrīvadhādikaṃ svapne mahotpātādidarśanam |
pitṝṇāṃ darśanaṃ cāpi paradeśapalāyanam || 39 ||
[Analyze grammar]

sarvaiḥ kṛtastiraskāraḥ śavādhirohaṇaṃ tathā |
śatrubhiśca dhṛtaścāpi dravyasya tu bhuvastalāt || 40 ||
[Analyze grammar]

bhūtvā pipīlikā yānaṃ vṛścikā vā tathāvidham |
patnyāḥ palāyanaṃ cāpi sarvasvanāśasūcakam || 41 ||
[Analyze grammar]

kanyāvaidhavyabhāvaśca devālayavināśanam |
raktasrāvo raktarogaḥ kṣayarogasya darśanam || 42 ||
[Analyze grammar]

mṛtagarbhaprasavaśca garbhiṇīmaraṇaṃ tathā |
vimānapatanaṃ cāpi śakaṭībhaṃga ityapi || 43 ||
[Analyze grammar]

vyāghradhṛtiḥ siṃhakṛtaṃ māraṇaṃ svasya vai vane |
makarairdharṣaṇaṃ cāpi gahvare patanaṃ tathā || 44 ||
[Analyze grammar]

khāte rodhastathā naije bhavane rodhanaṃ tathā |
pādayorbandhanaṃ cāpi vidāyaṃ bahubhirjanaiḥ || 45 ||
[Analyze grammar]

cāṇḍālībhoga evāpi cāṇḍālabhoga ityapi |
bhūtānāṃ darśanaṃ svapne bhayadā'raṇyadarśanam || 46 ||
[Analyze grammar]

hiṃsrāṇāṃ darśanaṃ cāpi vahnimadhye praveśanam |
yānena svargagamanaṃ śmaśānagamanaṃ tathā || 47 ||
[Analyze grammar]

yāmyāvalokanaṃ cāpi kālapuruṣadarśanam |
pretasya darśanaṃ svapne pāśadharasya darśanam || 48 ||
[Analyze grammar]

rājadūtasyā'valoko garuḍasyāpi darśanam |
tulasībhakṣaṇaṃ cāpi gomayairbhūvilepanam || 49 ||
[Analyze grammar]

jhaṃjhāvātenohyamānatvaṃ ca yantreṇa karṣaṇam |
samāje karcanaṃ cāpi pādaiḥ pradalanaṃ tathā || 50 ||
[Analyze grammar]

vamanaṃ raktakamiśraṃ vamane kīṭadarśanam |
kṛṣṇasarpasya daṃśaśca bhojane kṛmidarśanam || 51 ||
[Analyze grammar]

adrīṇāṃ cālanaṃ cāpi bhavanānāṃ ca cālanam |
kanyānāṃ bālasūtiśca strīṇāṃ vikṛtasūtitā || 52 ||
[Analyze grammar]

narāṇāṃ śmaśruprapātaḥ strīṇāṃ śmaśruprarohaṇam |
narāṇāṃ strīveṣavattvaṃ strīṇāṃ puruṣaveṣitā || 53 ||
[Analyze grammar]

astanītvaṃ tathā strīṇāṃ narāṇāṃ stanayuktatā |
svapne ced dṛśyate tvetad deśahānirmahābhayam || 54 ||
[Analyze grammar]

rājā svapne hato dṛṣṭo rājyanāśo bhaveddhruvam |
vṛkṣāṇāṃ gamanaṃ cāpi vallīnāṃ gamanaṃ tathā || 55 ||
[Analyze grammar]

kanyānāṃ gamanaṃ cāpi videśaṃ prati dṛśyate |
lakṣmīhāniśca durbhikṣaṃ bhavedeva na saṃśayaḥ || 56 ||
[Analyze grammar]

saritāṃ gamanaṃ cāpyudvelatā'bdheḥ samantataḥ |
jalena pralayastatra khaṇḍasya ca kṣiterapi || 57 ||
[Analyze grammar]

pṛthivyā vā pralayaḥ syānnātra kāryā vicāraṇā |
devālayānāṃ gamanaṃ cādrīṇāṃ gamanaṃ tathā || 58 ||
[Analyze grammar]

śilāsainyavihāraśca deśanāśaphalo bhavet |
durge śabdāstu jāyante'jñātā bhayāvahā yadi || 59 ||
[Analyze grammar]

durganāśabhayaṃ tatra rājyanāśabhayaṃ bhavet |
kakṣāsu garjanā rātrāvākasmikī bhaved yadi || 60 ||
[Analyze grammar]

rogavyāptirmahāmārī prajānāśo'ti jāyate |
hasanti gṛhakoṇeṣu vānarāḥ ṛkṣakā yadi || 61 ||
[Analyze grammar]

gṛhaṃ śūnyaṃ bhavedeva māsānte nātra saṃśayaḥ |
muṇḍī raktāmbaraḥ svapne dṛśyate daṇḍadhṛg yadi || 62 ||
[Analyze grammar]

maraṇaṃ tatra jāyeta vināśaḥ sampadāmapi |
vanadevyo yatra śuṣkāḥ kṣīṇāśca vṛddhakanyakāḥ || 63 ||
[Analyze grammar]

sagarbhā śuṣkadehāśca dṛśyante svapnake yadi |
bhagnapādāśca khañjyaśca vṛkṇyaḥ śṛṃgakakudmikāḥ || 64 ||
[Analyze grammar]

anāvṛṣṭihatā lokā mriyante'tra na saṃśayaḥ |
gāvo yatra viśasyante mlecchaiḥ svapne'valokyate || 65 ||
[Analyze grammar]

tatra mlecchopadravāśca jāyante nātra saṃśayaḥ |
kravyādā yatra dṛśyante nagaropari yūthaśaḥ || 66 ||
[Analyze grammar]

nagarasya vināśaḥ syād rakṣā rudramakhairbhavet |
ujjvalā ujjalāḥ kanyā rudanti yānti yatsthalāt || 67 ||
[Analyze grammar]

tatra vidyāvināśaḥ syādudyogānāṃ vināśanam |
kalākauśalyanāśaśca dāridryaṃ raṃkatā''patet || 68 ||
[Analyze grammar]

vidhavānāṃ maṇḍalāni dṛśyante yatra cābhitaḥ |
kabandhānāṃ maṇḍalāni tatra nāśo hi saṃgarāt || 69 ||
[Analyze grammar]

anṛtau paśavo yatra skhalanti pāśavīṣu vai |
dharmabhaṃgo bhaved deśe mlecchācāravivardhanam || 70 ||
[Analyze grammar]

evamādīni cānyāni kuṣṭhādidarśanaṃ tathā |
duḥsvapnāni bhaveyuśca drāk teṣāṃ kathanaṃ varam || 71 ||
[Analyze grammar]

bhūyaḥ prasvāpanaṃ cāpi kalkasnānaṃ tilairapi |
homovahnau brāhmaṇānāṃ satāṃ pūjā surārcanam || 72 ||
[Analyze grammar]

stutiḥ śrīharikṛṣṇasya vāsudevasya pūjanam |
nāgendramokṣaśravaṇaṃ bālakṛṣṇasya pūjanam || 73 ||
[Analyze grammar]

rudrayāgo viṣṇuyāgaścotsavo harikīrtanam |
kārayet svagṛhe lakṣmī kathāṃ nārāyaṇāśritām || 74 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ mahat |
bhaye mahati samprāpte kāraṇīyaṃ bhayāpaham || 75 ||
[Analyze grammar]

svapnaṃ tu prathame yāme samvatsare phalapradam |
ṣaḍbhirmāsairdvitīye tu tribhirmāsaistṛtīyake || 76 ||
[Analyze grammar]

caturthe māsamātreṇa prātardaśāhakṛtphalam |
svapnadvaye śubhāśubhe rātrau syātāṃ tadā phalam || 77 ||
[Analyze grammar]

paścād dṛṣṭasya jāyeta prāgdṛṣṭaṃ lopamīyate |
eteṣāmasatāṃ svapne darśane tannivāraṇam || 78 ||
[Analyze grammar]

grahayajñaṃ viṣṇuyajñaṃ rudrayajñaṃ satīmakham |
pitṛyajñaṃ bhojyayajñaṃ dānapuṇyaṃ samācaret || 79 ||
[Analyze grammar]

rājñā dharmaprasaktena prajānāṃ ca hitepsunā |
grahayajñāḥ prakartavyā lakṣahomasamanvitāḥ || 80 ||
[Analyze grammar]

nadīnāṃ saṃgame cāpi devānāmagratastathā |
taṭākasannidhau daivatīrthe bhūmiṃ parīkṣayet || 81 ||
[Analyze grammar]

khanet kuṇḍaṃ hastamātraṃ cāṣṭottarasahasrakam |
havanaṃ tatra kartavyaṃ śāntistena prajāyate || 82 ||
[Analyze grammar]

dviguṇaṃ lakṣahome ca koṭihome caturguṇam |
aṣṭau vai ṛtvijaḥ kāryā mūlakṣīraphalāśanāḥ || 83 ||
[Analyze grammar]

ratnāni dānayogyāni maṇḍape sannidhāpayet |
gāyatryā daśasāhasraṃ mānastokena ṣaḍguṇaḥ || 84 ||
[Analyze grammar]

triṃśad grahādimantraiśca catvāro viṣṇudaivataiḥ |
kuṣmāṇḍairjuhuyāt pañca kusumādyaistu ṣoḍaśa || 85 ||
[Analyze grammar]

hotavyā daśasāhasraṃ bādarairjātavedasi |
śriyo mantreṇa hotavyāḥ sahasrāṇi caturdaśa || 86 ||
[Analyze grammar]

śeṣāḥ pañcasahasrāṇi hotavyāstvindradaivataiḥ |
hutvā śatasahasraṃ tu puṣyasnānaṃ samācaret || 87 ||
[Analyze grammar]

kuṃbhaiḥ ṣoḍaśasaṃjñaiśca sahiraṇyaiḥ sumaṃgalaiḥ |
snāpayed yajamānaṃ tu tataḥ śāntirbhaved dhruvam || 88 ||
[Analyze grammar]

hastyaśvarathayānāni bhūmivastradhanāni ca |
anaḍudgośataṃ dadyāt ṛtvijāṃ cātra dakṣiṇām || 89 ||
[Analyze grammar]

māse pūrṇasamāptau tu lakṣahomaḥ prakīrtitaḥ |
koṭihomavidhānaṃ tu śṛṇu lakṣmi nadītaṭe || 90 ||
[Analyze grammar]

ṛtvijaḥ ṣoḍaśa tatra dīkṣā sāmvatsarī matā |
caitre vā kārtike homāraṃbhaṃ kṛtvā tu vatsaram || 91 ||
[Analyze grammar]

kārayet yajamānastu payobhakṣī phalāśanaḥ |
yavādivrīhayo māṣāstilāśca sarṣapāstathā || 92 ||
[Analyze grammar]

pālāśāḥ samidhaḥ śastā vasordhārā tathopari |
ādyamāse tu ṛtvigbhyo dadyādvai kṣīrabhojanam || 93 ||
[Analyze grammar]

dvitīye kṛsarāṃ dadyāddharmakāmārthasādhinīm |
tṛtīye māsi saṃyāvaṃ caturthe modakān śubhān || 94 ||
[Analyze grammar]

pañcame dadhibhaktaṃ ca ṣaṣṭhe tu saktubhojanam |
pūpāṃśca saptame dadyādaṣṭame ghṛtapūpakān || 95 ||
[Analyze grammar]

miṣṭaudanaṃ ca navame daśame yavamiṣṭakam |
ekādaśe māṣavaṭān dvādaśe ṣaḍrasān diśet || 96 ||
[Analyze grammar]

ahatavāsāḥ saṃvīto dinārdhaṃ juhuyācchuciḥ |
indrādyādisurāṇāṃ ca prīṇanaṃ sārvakāmikam || 97 ||
[Analyze grammar]

sarvadānāni devānāmagniṣṭomaṃ ca kārayet |
vidhinā kārayettatra pūrṇāhutiṃ śate śate || 98 ||
[Analyze grammar]

sahasre dviguṇā deyā yāvacchatasahasrakam |
puroḍāśo devatābhyo deyaḥ samarcayed dvijān || 99 ||
[Analyze grammar]

surān pitṝn tarpayecca piṇḍārpaṇairvidhānataḥ |
homānte dakṣiṇāṃ dadyāttulā śikyadvayānvitām || 100 ||
[Analyze grammar]

badhvā''tmānaṃ tolayecca patnīṃ ca tolayettathā |
suvarṇena rajatena śarkarābhiśca hīrakaiḥ || 101 ||
[Analyze grammar]

dadyād dānaṃ rājasūyaphalaṃ syād vighnanāśakam |
prīyatāṃ śrīharikṛṣṇaḥ sarvayajñeśvaraḥ prabhuḥ || 102 ||
[Analyze grammar]

ityuktyā praṇamed viprān bhojayellakṣamānavān |
sarvopaghātā naśyanti puṇyānyasya bhavanti ca || 103 ||
[Analyze grammar]

na śocejjanmamaraṇe kṛtākṛtavicāraṇe |
yathāśakti prakuryādvā grahādimakhamuttamam || 104 ||
[Analyze grammar]

sarvatīrthavidhānasya sarvayajñavidheḥ phalam |
evaṃ kṛtvā''pnuyāllakṣmi śravaṇātpaṭhanādapi || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne duḥsvapnādyupaghāta tacchāntyarthakagrahayajñādinirūpaṇanāmā aṣṭacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 148

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: