Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 127 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ mahādānamathā'param |
kalpapādapadānākhyaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

pavitradivasaṃ prāpya tulāpuruṣadānavat |
kārayenmaṇḍapaṃ ramyaṃ ghaṭādibhiḥ suśobhitam || 2 ||
[Analyze grammar]

śṛṃgāritaṃ puṣpavastraiḥ kadalīstambhatoraṇaiḥ |
kuṇḍavedīyutaṃ ramyaṃ viprāsanavirājitam || 3 ||
[Analyze grammar]

sarvopakaraṇādyaiśca tīrthajalaghaṭairyutam |
pūjāvidhānasāmagryādibhiḥ pūrṇaṃ ca sadhvajam || 4 ||
[Analyze grammar]

dvāradeśān toraṇasthān devān dikpāladevatāḥ |
śākhasthān devadevāṃścā''vatārān parameśvaram || 5 ||
[Analyze grammar]

mahālakṣmīprabhṛtiśrīdevīśca yāvatīstathā |
āvāhayed yathāsthānaṃ puṇyāhaghoṣapūrvakam || 6 ||
[Analyze grammar]

kāṃcanasya śubhaṃ vṛkṣaṃ patrapuṣpaphalānvitam |
pakṣivrātakṛtaśobham mañjaryaṃkurarājitam || 7 ||
[Analyze grammar]

vastrabhūṣāchādanāditantuvallīsamanvitam |
śaktitastripalādūrdhvamāsahasrapalātmakam || 8 ||
[Analyze grammar]

evaṃ tatkalpavṛkṣasya guḍaprasthe suropaṇam |
kṛtvā sitāmbarayugmaṃ dadyācchākhāsu cottamam || 9 ||
[Analyze grammar]

brahmaviṣṇumaheśādyairdevaiḥ suśobhite drumam |
pañcaśākhaṃ copaśākhaṃ bhāsuraṃ śvetaraktakam || 10 ||
[Analyze grammar]

haridvarṇadalāḍhyaṃ ca raktāṃkurasamanvitam |
śvetamūlaṃ piśaṃgādistambabhāgasamanvitam || 11 ||
[Analyze grammar]

śṛṃgārayitvā'dhastācca mahāsvarṇāsane śubhe |
anādiśrīkṛṣṇanārāyaṇaṃ saṃkalpapūrakam || 12 ||
[Analyze grammar]

sthāpeyanmāṃ kamaleśaṃ sakalatraṃ suvarṇajam |
mamā'vatārān sarvāṃśca pitaraṃ mātaraṃ mama || 13 ||
[Analyze grammar]

sarvā lakṣmīḥ sthāpayecca kāmadevaṃ sabhāryakam |
aṣṭasiddhīḥ sthāpayecca kalpavallīḥ prakalpayet || 14 ||
[Analyze grammar]

kalpastabakān paritaḥ kalpayettu navāṃkurān |
śṛṃgārayet samastāṃstān kuṃkumābīracandanaiḥ || 15 ||
[Analyze grammar]

mahāvṛkṣasya putrākhyān vṛkṣān svalpān suśobhitān |
santānarūpān paritasturīyāṃśena kalpayet || 16 ||
[Analyze grammar]

ghṛtapiṇḍamupanyasya ghṛtapātraṃ ca vā pṛthu |
pūrvabhāge hyupanyasya svalpakalpadrumaṃ śubham || 17 ||
[Analyze grammar]

nyasyed ghṛtopariṣṭhādvai kalpavallīṣu śobhitam |
mandāraṃ dakṣiṇe pārśve śriyā sārdhaṃ nyasedapi || 18 ||
[Analyze grammar]

godhūmānāṃ samudāye kalpastambādiśobhite |
atha paścimabhāge'pi pārijātadrumaṃ śubham || 19 ||
[Analyze grammar]

sauvarṇaṃ kalpapuṣpāḍhyavallīyuktaṃ nyasecchubhe |
taṇḍulānāṃ samudāye tṛṇāṃkurādiśobhite || 20 ||
[Analyze grammar]

sāvitryā jīrakapuñjasthitayā saha sannyaset |
athottare sugandhāḍhyaṃ tilapuñje suśobhitam || 21 ||
[Analyze grammar]

kundastabakayuktaṃ ca haricandanamuttamam |
vrīhipuñjopaśobhaṃ ca pūjāsāmagrikānvitam || 22 ||
[Analyze grammar]

sthāpayet koṇabhāgeṣu bakulaṃ caiśadigbhavam |
agnau tu campakaṃ ramyaṃ nairṛte nārikelajam || 23 ||
[Analyze grammar]

vāyavye pūgikāvṛkṣaṃ nāgavallīsamanvitam |
elādistambayuktaṃ ca kṛtvodyānaṃ suśobhanam || 24 ||
[Analyze grammar]

ikṣudaṇḍān ropayecca phalamālyāmbarānvitān |
kauśeyavastramūlāṃśca kṛtvaivaṃ vāṭikāṃ śubhām || 25 ||
[Analyze grammar]

āmradruprāntabhāgāṃ vai mayūrakokilāśritām |
gogopavṛṣayuktāṃ ca jalavāpīsamanvitām || 26 ||
[Analyze grammar]

saṃśobhayitvā tatrā'ṣṭau nyasyet pūrṇaghaṭān śubhān |
ratnapallavavastrāḍhyān phalavārisamanvitān || 27 ||
[Analyze grammar]

pāduke cāmare chatraṃ vetraṃ vitānakaṃ ratham |
vimānaṃ vāhanaṃ cāpi sthāpayet tatra sannidhau || 28 ||
[Analyze grammar]

pātraṃ naivedyadānārthaṃ sthālī cāśanabhājanam |
jalapānārthakalaśaṃ sthāpayet pādapāntike || 29 ||
[Analyze grammar]

dīpaṃ dhūpaṃ prakuryācca phalaṃ miṣṭaṃ rasānnyaset |
tathā samastadhānyāni cāṣṭādaśavidhāni vai || 30 ||
[Analyze grammar]

yathāśakti nyasettatra maṇḍape pādapāntike |
godhūmān taṇḍulān kaṅgūḥ jvārikā barjarāṃstathā || 31 ||
[Analyze grammar]

baṇṭikā śīṇikā mudgān caṇakān rājamāṣakān |
kulatthikā vaṭāṇāṃśca māṣāṃśca kodravāṃstathā || 32 ||
[Analyze grammar]

yavān tuvarīrdhānyāni ṣoḍaśopanyaset puraḥ |
nivārān rājagurukān śṛṃgāṭakāṃśca cirbhaṭān || 33 ||
[Analyze grammar]

āmrānikṣūn nārikelānamṛtān bilvakāṃstathā |
panasān jāmbukāṃścāpi licikāṃśca kaliṃgarān || 3 ||
[Analyze grammar]

śarkarāḥ kharbūcakāṃśca karkaṭīḥ ṣoḍaśa nyaset |
atha homāṃśca kuṇḍāgnāvaṣṭottaraśataṃ caret || 35 ||
[Analyze grammar]

pāyasānnaiḥ phalaiścāpi vividhaiḥ rasasaṃbhṛtaiḥ |
suvarṇasya gaṇeśaṃ ca sapatnīkaṃ prapūjayet || 36 ||
[Analyze grammar]

kuryānmūrterharerme'dhivāsanaṃ sadrumasya ca |
vṛkṣaṃ saṃsnāpayenmāṃ ca kuryāt triḥsampradakṣiṇam || 37 ||
[Analyze grammar]

namaskuryāt stavanaṃ cācaret samprārthayettataḥ |
namaste parameśāya kalpadrumātmakāya ca || 38 ||
[Analyze grammar]

kalpavallyadhināthāya cintitārthapradāyine |
sarvarasagandharūpavibhūtimūrtaye namaḥ || 39 ||
[Analyze grammar]

viśvambharāya devāya namaste pūrtimūrtaye |
sarvānnapūrṇadevāya sarvāmṛtāya te namaḥ || 40 ||
[Analyze grammar]

sarvasudhānivāsāya pīyūṣarūpiṇe namaḥ |
tvameva parameśo'si nārāyaṇo'si mādhavaḥ || 41 ||
[Analyze grammar]

saṃkarṣaṇo'niruddhastvaṃ pradyumnastvaṃ vibhāsi ca |
sūryaścandro'gnirindrastvaṃ jāṭharastvaṃ sanātanaḥ || 42 ||
[Analyze grammar]

brahmaṇo mānasodyāneśvarastvaṃ ca vanaspatiḥ |
mūrtarūpo'pyamūrto'si bījavṛkṣātmako'si ca || 43 ||
[Analyze grammar]

naranārīsvarūpo'si mahālakṣmīyuto'si ca |
sanātanasvarūpo'si sṛṣṭirakṣaṇanāśakṛt || 44 ||
[Analyze grammar]

santānavallikāvṛkṣairyuto'smān pāhi sarvataḥ |
svargaṃ dehi vibhūtīśca pradehi sampadaḥ śubhāḥ || 45 ||
[Analyze grammar]

siddhīrdehi vimānāni vaṃśoddhāraṃ tathā kuru |
pitṝṇāṃ mokṣadastvaṃ vai teṣāṃ tṛptiṃ vidhehi ca || 46 ||
[Analyze grammar]

ante śrīkṛṣṇakṛṣṇasya padaṃ dehi mahāsukham |
evamabhyarthya taṃ dadyād gurave kalpapādapam || 47 ||
[Analyze grammar]

caturbhyaścātha ṛtvigbhyaḥ santānādīn samarpayet |
anyadānāni sarvāṇi sādhubhyaśca dvijātaye || 48 ||
[Analyze grammar]

dadyāt prabhojanaṃ ramyaṃ kārayed bhikṣuyoginām |
na vittaśāṭhyaṃ kurvīta dadyāddhanaṃ yathocitam || 49 ||
[Analyze grammar]

phalamūlāni dhānyāni dadyād yogyebhya eva tu |
namaskuryāt prasādyaiva visarjayettataḥ svayam || 50 ||
[Analyze grammar]

prasādabhojanaṃ kuryādevaṃ dānapradaḥ pumān |
sarvapāpavinirmuktaścāśvamedhā'yutodbhavam || 91 ||
[Analyze grammar]

puṇyaṃ labhate dharmātmā sapatnīkaḥ sabāndhavaḥ |
sakuṭumbo mahārājyaṃ bhuktvā'trā'tha divaṃ vrajet || 52 ||
[Analyze grammar]

mahatsvargaṃ ca vai bhuktvā satyalokaṃ vrajettataḥ |
vairājaṃ ca padaṃ bhuktvā yāyād vaikuṇṭhameva ca || 53 ||
[Analyze grammar]

bhūtān bhāvyān śatagotrān tārayenmānavān sa hi |
stūyamānān divaḥ pṛṣṭhe pitāputraprapautrakān || 54 ||
[Analyze grammar]

vimānairarkatulyaiśca viṣṇulokaṃ parātparam |
preṣayatyeva tatpuṇyairdhāmā'kṣaraṃ tataḥ param || 55 ||
[Analyze grammar]

nārāyaṇabalopeto nārāyaṇaparāyaṇaḥ |
nārāyaṇakathāsakto nārāyaṇaprasevakaḥ || 56 ||
[Analyze grammar]

yajamāno'nādikṛṣṇanārāyaṇapadaṃ vrajet |
śrotā vaktā'sya ca smartā mahendro jāyate dhruvam || 57 ||
[Analyze grammar]

śṛṇu tvaṃ śivarājñīśri mahādānaṃ tathā'param |
gosahasramahādānaṃ sarvapuṇyapradāyakam || 58 ||
[Analyze grammar]

puṇyāṃ tithiṃ samāsādya yugamanvantarādikīm |
jayantīṃ devadevīnāṃ nārāyaṇasya me tathā || 59 ||
[Analyze grammar]

maṇḍapaṃ ramaṇīyaṃ vai kṛtvā kuṇḍaṃ śubhaṃ tataḥ |
homavastūni saṃgṛhya devānāvāhayettataḥ || 60 ||
[Analyze grammar]

samarcayeddhariṃ māṃ cāvatārānīśvarīstathā |
sarvā lakṣmīḥ pūjayecca gomūrtiṃ svarṇakāritām || 61 ||
[Analyze grammar]

pūjayed yajamānastāṃ payovratī tryahaṃ ca vā |
ekāhaṃ vā tato vipraiḥ puṇyādaṃ vācayedatha || 62 ||
[Analyze grammar]

agnau ca havanaṃ kuryād ghṛtavrīhiphalādibhiḥ |
sahasravāraṃ havanaṃ kṛtvā gavāṃ sahasrakam || 63 ||
[Analyze grammar]

bahiḥsthitaṃ pūjayecca praṇamecca pradakṣiṇam |
vastramālyāmbarabhūṣāśṛṃgakhurasudohanaiḥ || 64 ||
[Analyze grammar]

śṛṃkhalākuṃkumapṛṣṭhācchādanaiḥ pūjayettataḥ |
suvarṇaśṛṃgābharaṇā raupyapādasamanvitā || 65 ||
[Analyze grammar]

suvarṇaghaṇṭikāyuktāḥ kāṃsyadohanakānvitāḥ |
suvarṇatilakopetā hemapaṭṭādyalaṃkṛtāḥ || 66 ||
[Analyze grammar]

kauśeyavastrasaṃvītā mālyagandhādikārcitāḥ |
ghāsagrāsayutā daṇḍaiścāmarairupaśobhitāḥ || 67 ||
[Analyze grammar]

upānatpādukāchatrabhājanāsanasaṃyutāḥ |
nandikeśvarayuktāśca vatsavatsatarīyutāḥ || 68 ||
[Analyze grammar]

yadvā sauvarṇagomadhye nandiko'pi suvarṇajaḥ |
daśagomadhyago vastrābharaṇādivibhūṣitaḥ || 69 ||
[Analyze grammar]

lavaṇadroṇaśikhare mālyekṣuphalasaṃyutaḥ |
palaśatordhvasauvarṇaḥ śatatrayamito'thavā || 70 ||
[Analyze grammar]

śaktitaḥ palasāhasratritayodbhāvito'thavā |
sthāpanīyaḥ pūjanīyastathā godaśakaṃ śubham || 71 ||
[Analyze grammar]

sauvarṇaṃ pūjanīyaṃ vai daśāṃśaṃ pūjayecca vā |
gītamaṃgalanādaiśca snāpayitvā'mṛtodakaiḥ || 72 ||
[Analyze grammar]

pradakṣiṇaṃ ca triḥkṛtvā gṛhītakusumāñjaliḥ |
pūjayitvā gavāṃ vṛndaṃ namaskṛtyā'rthayettataḥ || 73 ||
[Analyze grammar]

namo'stu brahmamūrtibhyo viśvamātṛbhya ānamaḥ |
lokādhivāsinībhyaśca rohiṇībhyo namo namaḥ || 74 ||
[Analyze grammar]

gavāmaṃgeṣu tiṣṭhanti sṛṣṭayastisra eva ca |
caturdaśabhavanāni vedhasaḥ sṛṣṭirityapi || 75 ||
[Analyze grammar]

viṣṇoḥ sadāśivasyā'pi cā'ṣṭāviṃśatibhūstarāḥ |
ṣaṭpañcāśacca māyāyā lokāstiṣṭhanti goṣu tu || 76 ||
[Analyze grammar]

rohiṇyo drogdhrya īśvaryo mātaraḥ pāntu māṃ sadā |
gāvo mamā'grataḥ santu gāvaḥ santu ca pṛṣṭhataḥ || 77 ||
[Analyze grammar]

gāvaḥ śirasi me nityaṃ gavāṃ madhye vasāmyaham |
vṛṣo'yaṃ dharmarūpaśca bhavatyapi sanātanaḥ || 78 ||
[Analyze grammar]

harermūrtau vasanpātu māṃ sadā sakuṭumbakam |
svargaṃ satyaṃ ca vairājaṃ bhaumaṃ vaikuṇṭhamuttamam || 79 ||
[Analyze grammar]

śrīpuraṃ cāmṛtaṃ cāvyākṛtaṃ golokamakṣaram |
brahmadhāma vṛṣo gāvo dadatveva ca me śubham || 80 ||
[Analyze grammar]

iti samprārthya sauvarṇīṃ dhenuṃ śrīgurave'rpayet |
nandīśvaraṃ pradadyācca dharmamūrtiṃ sate tathā || 81 ||
[Analyze grammar]

ṛtvigbhyo dhenumekaikāṃ dadyāt śṛṃgāritāṃ śubhām |
anyagāvaḥ pradadyācca viprebhyo'pi yathocitam || 82 ||
[Analyze grammar]

naikā bahubhyo dātavyā kleśadā syāttataḥ khalu |
bahvyastvekasya dātavyā dhīmatā''rogyavṛddhaye || 83 ||
[Analyze grammar]

sarvābhūṣaṇayuktāśca dātavyā gurave śubhāḥ |
bahvyaḥ śrīgurave deyā yadi bādho na vartate || 84 ||
[Analyze grammar]

vividhāni dhanānyeva dhānyāmbarāṇi yāni ca |
svarṇarajatarūpyāṇi deyāni bhikṣukādiṣu || 85 ||
[Analyze grammar]

payovratī brahmacārī haribhaktiparāyaṇaḥ |
śrāvayecchṛṇuyāddhenukathāṃ kuryājjapaṃ hareḥ || 86 ||
[Analyze grammar]

vipulāṃ śriyamāpnoti pāpahīno bhavettathā |
bahupuṇyo vimānena sūryasahasraśobhinā || 87 ||
[Analyze grammar]

dehānte nākapṛṣṭhaṃ ca gatvā satyaṃ tataḥ param |
lokapālaiḥ pūjitaśca vaṃśavistāraśobhitaḥ || 88 ||
[Analyze grammar]

bhuktvā bhogān divyasaṃjñān vairājalokasaṃsthitān |
vaiṣṇavaṃ yogamāsthāya tato yātyakṣaraṃ padam || 89 ||
[Analyze grammar]

śatamekottaraṃ so'yaṃ pitṝṇāṃ tārayed budhaḥ |
mātāmahānāṃ tadvacca tārayecchatavaṃśajān || 90 ||
[Analyze grammar]

pitaraścābhinandanti gosahasrapradaṃ sutam |
api syāt sa kule'smākaṃ putro dauhitra eva vā || 91 ||
[Analyze grammar]

gosahasraprado bhūtvā narakāduddhariṣyati |
tasya karmakaro vā syādapi draṣṭā'numodakaḥ || 92 ||
[Analyze grammar]

saṃsārasāgarādasmāt so'pi nastārayiṣyati |
mṛtasyā'gre yānti gāvo yāmyalokasṛtāvapi || 93 ||
[Analyze grammar]

vaitaraṇyāṃ tārayanti dharmarājagṛhe'pi ca |
svarge vā satyaloke vā maheśvaranivāsane || 94 ||
[Analyze grammar]

viṣṇorvāse tatheśānīvāse śrīpurake'pi ca |
mahālakṣmyā nivāse cāvatārāṇāṃ nivāsane || 95 ||
[Analyze grammar]

sarvatra yānti gāvaśca tārikāḥ poṣikāḥ śubhāḥ |
yatra gaustatra vai devā īśvarāḥ pārṣadā mama || 96 ||
[Analyze grammar]

sarvā lakṣmyo brahmapatnyo yatra gāvo vasanti vai |
yatra brahmākṣaraṃ cāpi goloko yatra vartate || 97 ||
[Analyze grammar]

gavāṃ yogena golokaḥ me kṛṣṇasya vyajāyata |
yatra gāvastatra cāhaṃ lakṣmīḥ rādhā ca māṇikī || 98 ||
[Analyze grammar]

prajñā padmāvatī śrīśca mahālakṣmīḥ pareśvarī |
tatrā'mṛtā purī divyā śrīpurī dhāminī śubhā || 019 ||
[Analyze grammar]

nityā sarvaprabhogāḍhyā divyopakaraṇānvitā |
divyaśaktigaṇākīrṇā divyavaibhavaśobhanā || 100 ||
[Analyze grammar]

śāśvatānandasandohā divyabhojyasupānikā |
divyavāsodyānavāṭīśayyāvihārasaṃbhṛtā || 101 ||
[Analyze grammar]

evaṃvidhāṃ śrīpurīṃ vai labhate gosahasradaḥ |
golokaṃ labhate cāpi labhate cā'kṣaraṃ padam || 102 ||
[Analyze grammar]

labhate sa mamaiśvaryaṃ śivārājñi samastakam |
labhate sa rasān sarvān nārāyaṇi na saṃśayaḥ || 103 ||
[Analyze grammar]

labhate vividhāḥ śaktirduḥkhahe sukhasaṃbhṛtāḥ |
aśnute sarvakāmāṃśca brahmaṇā saha dhāmani || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇādupadeśanāt |
preraṇād bhuktimuktī sa labhate yajamānakaḥ || 105 ||
[Analyze grammar]

naro nārī satī sādhvī sādhurdevo guruḥ prabhuḥ |
godānasya prado yāti śāśvataṃ brahma matpadam || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kalpavṛkṣamahādānagosahasramahādānavidhinirūpaṇanāmā saptaviṃśatyadhikaśatatamo'dhyāyaḥ || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 127

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: