Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 126 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi mahādānaṃ hiraṇyagarbhasaṃjñakam |
sarvapāpaharaṃ puṇyapradaṃ deyaṃ śubhāptaye || 1 ||
[Analyze grammar]

pavitraṃ divasaṃ dṛṣṭvā tulāpuruṣadānavat |
ṛtviṅmaṇḍapasaṃbhārabhūṣāpātrāmbarāṇi ca || 2 ||
[Analyze grammar]

saṃgṛhyopoṣitaḥ prātardevāvāhanamācaret |
puṇyāhaṃ vācayet vipraiḥ kārayitvā'dhivāsanam || 3 ||
[Analyze grammar]

pratimāṃ kānakīṃ dharmadevasya parameṣṭhinaḥ |
kuṃbhaṃ tu kānakaṃ tadvad rājataṃ maṇḍape nyaset || 4 ||
[Analyze grammar]

dvisaptatyaṃgulocchrāyāṃ hemapaṃkajagarbhakam |
tribhāgahīnavistāraṃ ghṛtakṣīrādipūritam || 5 ||
[Analyze grammar]

ratnapallavataṇḍulavastraphalābhiśobhitam |
tatpārśve sthāpayed dātrīṃ sūcīṃ ca hemanālakam || 6 ||
[Analyze grammar]

pīṭhakaṃ bahirādityaṃ vastraṃ tathopavītakam |
haimaṃ daṇḍaṃ pidhānaṃ ca kamaṇḍaluṃ śubhaṃ navam || 7 ||
[Analyze grammar]

muktāvalīṃ padmarāgān sthāpayed ghaṭasannidhau |
tiladroṇānvitasthālīṃ sthāpayecca ghaṭopari || 8 ||
[Analyze grammar]

ghaṭaṃ tu maṇḍape vedīmadhye saṃsthāpya pūjayet |
maṃgalairvedamantraiśca brahmaghoṣaiḥ stavaiḥ śubhaiḥ || 9 ||
[Analyze grammar]

prokṣitaḥ snāpitaḥ sarvauṣadhivāribhirādarāt |
yajamānaḥ śuklamālyāmbaradhṛg bhūṣaṇānvitaḥ || 10 ||
[Analyze grammar]

kusumāñjalimābaddhyoccārayet stavanaṃ namaḥ |
namo'kṣarādhināthāya kṛṣṇanārāyaṇāya te || 11 ||
[Analyze grammar]

namo nityahiraṇyāya hiraṇyavarṇine namaḥ |
namo hiraṇyakeśāya hiraṇyā''praṇavātmane || 12 ||
[Analyze grammar]

namo hiraṇyānāthāya hariṇyāḥ pataye namaḥ |
namo hiraṇyagarbhāya hiraṇyakavacāya ca || 13 ||
[Analyze grammar]

namaḥ suvarṇavarṇāya svarṇaśmaśrupraśobhine |
namo mahāmahānārāyaṇīnāthāya te namaḥ || 14 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāva paramātmane |
dharmadevāya te cāpi vedhase'pi ca te namaḥ || 15 ||
[Analyze grammar]

sṛṣṭitrayādhināthāya jagaddhātre ca te namaḥ |
sarve lokāstava garbhe vyāpakasya vyavasthitāḥ || 16 ||
[Analyze grammar]

sarve devāstava dehe mādhavasya vyavasthitāḥ |
sarvā devyastava dehe lakṣmyātmakasya saṃsthitāḥ || 17 ||
[Analyze grammar]

namaste viśvarūpāya pareśatanave namaḥ |
namaste bhuvanākāra bhuvanādhāra te namaḥ || 18 ||
[Analyze grammar]

bhuvanāśraya sarvātman namaste garbharūpiṇe |
namo hiraṇyagarbhāya brahmagarbhāya te namaḥ || 19 ||
[Analyze grammar]

sampadgarbhasvarūpāya puṇyagarbhāya te namaḥ |
muktigarbhāya kṛṣṇāya svargagarbhāya te namaḥ || 20 ||
[Analyze grammar]

tridevā yasya garbhe syustasmai devāya te namaḥ |
sarvātmā śrīharistvaṃ vai bhūte bhūte vyavasthitaḥ || 21 ||
[Analyze grammar]

sarvabhūtātmabhūtātman māmuddhara bhavārṇavāt |
evaṃ kṛtvā namaskāraṃ stavanaṃ kānakaṃ tataḥ || 22 ||
[Analyze grammar]

muṣṭibhyāṃ parisaṃgṛhya dharmarājacaturmukhau |
jānumadhye śiraḥ kṛtvā tiṣṭheducchvāsapaṃcakam || 23 ||
[Analyze grammar]

tadā kuryād dvijastatra saṃskārān vaidikān śubhān |
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā || 24 ||
[Analyze grammar]

hiraṇyagarbhadevasya brahmaṇaḥ parameṣṭhinaḥ |
dharmadevasya ca tatra ghaṭapātre sthitasya ca || 25 ||
[Analyze grammar]

gītamaṃgalamantrādyaistata utthāpayed guruḥ |
jātakarmādisaṃskārāḥ kartavyāḥ ṣoḍaśo'pi ca || 26 ||
[Analyze grammar]

tataḥ śuddhaṃ pūrṇamūrtiṃ vedhasaṃ ca vṛṣaṃ namet |
sūcyādika tu gurave dadyād vai sādhave'pi vā || 27 ||
[Analyze grammar]

namaskāraṃ prakurvan vai stutiṃ kuryādimāṃ śubhām |
namo hiraṇyagarbhāya sāvitrīpataye namaḥ || 28 ||
[Analyze grammar]

mahālakṣmyadhināthāya hariṇīpataye namaḥ |
namaste viśvagarbhāya svarṇagarbhāya te namaḥ || 29 ||
[Analyze grammar]

carācarasya jagato gṛhabhūtāya te namaḥ |
sākṣirūpāya devāya brahmarūpāya te namaḥ || 30 ||
[Analyze grammar]

yathā'haṃ janitaḥ pūrvaṃ martyadharmā tathā punaḥ |
tvadgarbhajananāccāhaṃ divyadeho bhavāmi ca || 31 ||
[Analyze grammar]

ityabhyarthayamānastu caturbhiḥ kalaśairdvijāḥ |
snāpayeyuryajamānaṃ mantrāśīrvādatatparāḥ || 32 ||
[Analyze grammar]

adyajātasya te'ṅgāni cābhiprekṣyāmahe vayam |
divyenā'nena vapuṣā ciraṃjīva sukhī bhava || 33 ||
[Analyze grammar]

pāpahīnaḥ puṇyanidhiḥ svargādhikāravān bhava |
bhaktimān muktimān cānte śāśvatānandabhāg bhava || 34 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradadyācca dakṣiṇāḥ svarṇarājatīḥ |
ratnamayīrdhanamayīrvastrānnapānarūpiṇīḥ || 35 ||
[Analyze grammar]

atha śrīgurave dadyāddhiraṇyagarbhamuttamam |
dharmaṃ dadyāt sādhave ca ghaṭān dadyāttu bhikṣave || 36 ||
[Analyze grammar]

viprebhyaḥ svarṇamudrāśca kalaśān rūpyakāṃstathā |
pātrāmbarāṇi dadyācca bhojanānyuttamānyapi || 37 ||
[Analyze grammar]

viprāśca sādhavaḥ pūjyā bahudānaparāyaṇaiḥ |
tatropakaraṇaṃ sarvaṃ gurave vā nivedayet || 38 ||
[Analyze grammar]

upānatpādukāchatracāmarāsanabhājanam |
grāmaṃ vā viṣayaṃ śālāṃ gṛhaṃ vā mandiraṃ śubham || 39 ||
[Analyze grammar]

evaṃ hiraṇyagarbhasya dātā brahmāṇḍadānataḥ |
viśeṣadaḥ sadā bhūtvā brahmaloke mahīyate || 40 ||
[Analyze grammar]

kalpakoṭiśataṃ yāvad brahmaloke mahīyate |
pureṣu lokapālānāṃ pratimanvantaraṃ vaset || 41 ||
[Analyze grammar]

indrarājyaṃ paraṃ kṛtvā sūryarājyaṃ tathā'param |
candrarājyaṃ tataḥ kṛtvā dhruvarājyaṃ tataḥ param || 42 ||
[Analyze grammar]

parameṣṭhipadaṃ bhuktvā bhaved vairājyarājyavān |
śrīpurākhyaṃ mahālakṣmyā rājyaṃ prāpya sanātanam || 43 ||
[Analyze grammar]

bhūmarājyaṃ vāsudevarājyaṃ bhuktvā tataḥ param |
yāti vai cā'kṣaraṃ dhāmā'nādinaḥ paramātmanaḥ || 44 ||
[Analyze grammar]

lalitāśrīmahālakṣmyā nārāyaṇyāḥ padāmbuje |
bhakto bhūtvā ca māṃ śrīśaṃ kṛṣṇanārāyaṇaṃ prabhum || 45 ||
[Analyze grammar]

prāpyā'śnute sarvakāmān saha nārāyaṇena saḥ |
hiraṇyagarbhadānaṃ tad bhuktimuktipradaṃ rame || 46 ||
[Analyze grammar]

pitṝṇāṃ tārakaṃ vaṃśapradaṃ putrasutāpradam |
nārakāṇāṃ tārakaṃ ca sarvavighnavināśakam || 47 ||
[Analyze grammar]

ariṣṭānāṃ nāśakaṃ ca tathā durbhāgyanāśakam |
kleśānāṃ nāśakaṃ cāpi siddhibuddhisukhapradam || 48 ||
[Analyze grammar]

pāṭhakasya tathā śrotuḥ paṭhamānasya vai tathā |
madhutulyaṃ sudhātulyaṃ phaladaṃ siddhamānadam || 49 ||
[Analyze grammar]

hiraṇyagarbhadānārthaṃ matiṃ dadyāddhi dehine |
so'pi devā'psarobhiśca pūjyate nāyako bhavan || 50 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cānyanmahādānamanuttamam |
brahmāṇḍadānamityetat sarvapātakanāśakam || 51 ||
[Analyze grammar]

sarvasmṛddhipradaṃ sarvasāmrājyaśrīpradaṃ tathā |
brahmapadapradaṃ cāpi svargapradaṃ sukhapradam || 52 ||
[Analyze grammar]

puṇyaṃ dinaṃ samāsādya maṇḍapaṃ kārayettataḥ |
ākārayed ṛtvijaśca saṃbhārān klṛptayettataḥ || 53 ||
[Analyze grammar]

bhūṣāmbaradhanaratnasvarṇarajatahīrakān |
dānārthaṃ sthāpayettatra svarṇādikalaśāṃstathā || 54 ||
[Analyze grammar]

phalaṃ jalaṃ svarṇamālāṃ dānadravyāṇi yāni ca |
sarvāṇi sthāpayettatra maṇḍape havyakāni ca || 55 ||
[Analyze grammar]

annāni vividhānyeva rasāṃśca vividhāṃstathā |
śrīhareḥ śrāmahālakṣmyā āvāhanaṃ prakārayet || 56 ||
[Analyze grammar]

lokapālān devagaṇānavatārān samāhvayet |
gandhā'mṛtajalapuṣpā'kṣatacandanakuṃkumaiḥ || 57 ||
[Analyze grammar]

pūjayed vidhinā sarvān svarṇamūrtimayāṃstathā |
adhivāsanakaṃ kuryād devānāṃ śrījuṣāṃ tadā || 58 ||
[Analyze grammar]

suvarṇasyā'thavā rūpyakasya viṃśapalādhikam |
brahmāṇḍaṃ kāritaṃ tatra maṇḍape sthāpayecchubham || 59 ||
[Analyze grammar]

kalaśadvayasaṃyuktaṃ śeṣakacchapaśobhitam |
diggajā'ṣṭakasaṃyuktaṃ ṣaḍvedāṃgasamanvitam || 60 ||
[Analyze grammar]

lokapālāṣṭakopetaṃ madhyasthitacaturmukham |
śivā'cyutā'rkacandrādidevālayavirājitam || 61 ||
[Analyze grammar]

umālakṣmīsatībrāhmīsāvitrīmāṇikīyutam |
prajñāpadmāvatīkṛṣṇārādhāśrībhūsamanvitam || 62 ||
[Analyze grammar]

vasvā''dityamarudrudranidhisiddhisamāśritam |
caturdaśastaragarbhaṃ merudaṇḍavirājitam || 63 ||
[Analyze grammar]

ratnakhaniprarājacca mahādhātusamanvitam |
vitasteraṅgulaśataṃ yāvadāyāmavistaram || 64 ||
[Analyze grammar]

kauśeyavastrasaṃvītaṃ tiladroṇoparinyaset |
tathā'ṣṭādaśadhānyāni samantāt parisannyaset || 65 ||
[Analyze grammar]

pūrveṇā'nantaśayanaṃ lakṣmīnārāyaṇaṃ nyaset |
agnau nyasyed devadevaṃ pradyumnaṃ parameśvaram || 66 ||
[Analyze grammar]

dakṣiṇe prakṛtiṃ māyāṃ mahālakṣmīṃ tu kambharām |
nirṛte śrīmahārājaṃ saṃkarṣaṇaṃ prabhuṃ nyaset || 67 ||
[Analyze grammar]

paścime caturo vedān vedāṅganānvitān nyaset |
vāyavye śrīpatiṃ cāniruddhaṃ devaṃ samanyaset || 68 ||
[Analyze grammar]

sauvarṇaॆ vahnidevaṃ tūttare śrīsevita nyaset |
agnau śrīmadvāsudevaṃ vāsudevīyutaṃ nyaset || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ madhye ramāpatim |
samantācchrīrādhikākāntaṃ śrīkāntaṃ narānvitam || 70 ||
[Analyze grammar]

vāsudevannayanaṃ ca sthāpayet svarṇanirmitān |
samantād guḍapīṭheṣu sthāpayet kalaśān daśa || 71 ||
[Analyze grammar]

pañcapallavaratnāḍhyān phalākṣatasamanvitān |
nārikelayutān vastrasaṃvītān jalapūritān || 72 ||
[Analyze grammar]

daśadhenūḥ sthāpayecca svarṇarājataśārkarāḥ |
yathāśakti samūrtā vā savatsā dugdhadottamāḥ || 73 ||
[Analyze grammar]

svarṇaśṛṃgayutā rūpyaśaphavatyambarānvitāḥ |
tāmrapṛṣṭhayutāścāpi kāṃsyadohasamanvitāḥ || 74 ||
[Analyze grammar]

ghāsagrāsādisaṃyuktāḥ śṛṃgāritāḥ prapūjitāḥ |
upānatpādukāchatracāmarāsanadarpaṇaiḥ || 75 ||
[Analyze grammar]

bhakṣyabhojyānnadīpekṣuphalamālyānulepanaiḥ |
pūjayet sarvadevāṃśca dhenūśca brāhmaṇānapi || 76 ||
[Analyze grammar]

sādhūn sādhvīḥ pūjayecca sarvapūjanavastubhiḥ |
rājayogyairgandhasārairmālāhārāmbarādibhiḥ || 77 ||
[Analyze grammar]

ārārtrikaṃ prakuryācca brahmāṇḍasya pradakṣiṇam |
namaskāraṃ prakuryād gā devānsādhūn satīrdvijān || 78 ||
[Analyze grammar]

ghṛtāktatilapuṣpāḍhyavrīhihomān śatottarān |
kārayitvā tataścādhivāsanānte samantrakam || 79 ||
[Analyze grammar]

snānaṃ tīrthajalairviprā yajamānasya pāpaham |
kalaśānāṃ jalaiḥ samyak kārayeyuḥ supuṇyadam || 80 ||
[Analyze grammar]

pradakṣiṇaṃ prakuryācca yajamānastrivārakam |
tataḥ samprārthayed devaṃ brahmāṇḍākhyaṃ narāyaṇam || 81 ||
[Analyze grammar]

namo'nantamahāsṛṣṭigarbha viśvātmavāsada |
viśvadhāma jagatkṣetra brahmāṇḍa te namo namaḥ || 82 ||
[Analyze grammar]

parārdhaṃ te parabrahmā'dho'rdhaṃ te śrīnarāyaṇī |
dvayormadhye'kṣaraṃdhāma sarvasṛṣṭisamanvitam || 83 ||
[Analyze grammar]

sarvāvatāradhāmāni sarveśvaravibhūtayaḥ |
sarvadevavihārāśca sarvamānavamūrtayaḥ || 84 ||
[Analyze grammar]

sarve madhye nivasanti brahmāṇḍodaravāsinaḥ |
sarvasṛṣṭimayī mūrtirnārāyaṇī pareśvarī || 89 ||
[Analyze grammar]

brahmāṇḍa tvaṃ rājase'tra dānaṃ te vitarāmyaham |
sarvapāpāni naśyantu bhavantu puṇyakāni me || 86 ||
[Analyze grammar]

pitaro me bhavantyeva muktāste dānato dhruvam |
duḥkhitāḥ sukhinaḥ santu dāridryaṃ nāśametu ca || 87 ||
[Analyze grammar]

rogāḥ sarve vinaśyantu bhavantu sampado gṛhe |
ṛddhayaḥ sarvadā santu bhūtayo me gṛhe sadā || 88 ||
[Analyze grammar]

svarṇaraupyamahāratnahīrakāḥ santu me gṛhe |
vaṃśavistāravāṃścāpi bhavāmi tava dānataḥ || 89 ||
[Analyze grammar]

pāpadoṣā layaṃ yāntu kuṭumbināṃ mamāpi ca |
saubhāgyaṃ sarvadā cāstu nārīṇāṃ matkuṭumbake || 90 ||
[Analyze grammar]

namo'stu brahmarūpāya svāhā nārāyaṇāya te |
ityuktvā praṇamedaṇḍaṃ sauvarṇaṃ rājataṃ ca vā || 91 ||
[Analyze grammar]

gurave sādhave dadyāt satpātrāya dvijāya vā |
anyopakaraṇānyeva dadyācchrīgurave tathā || 92 ||
[Analyze grammar]

anyaratnāni sauvarṇamudrā dadyād dvijātaye |
bhikṣukebhyaścāpi dadyād rūpyamudrā yathādhanam || 93 ||
[Analyze grammar]

yadvā vibhajya daśadhā brahmāṇḍaṃ ca tataḥ param |
bhāgadvayaṃ śrīgurave śeṣabhāgān dvijātaye || 94 ||
[Analyze grammar]

brāhmaṇebhyaḥ pradadyācca bhikṣukebhyo'paraṃ dhanam |
evaṃ brahmāṇḍadānaṃ vai kṛtvā saṃbhojayet sataḥ || 95 ||
[Analyze grammar]

sādhūn sādhvīrbhojayecca bālāṃśca bālikāṃstathā |
dīnā'nāthān bhojayecca vidhavā bhikṣukīstathā || 96 ||
[Analyze grammar]

vidyārthinīrbhojayecca vidyārthino'pi bhojayet |
brahmiṣṭhān bhojayeccāpi bhaktān saṃbhojayettathā || 97 ||
[Analyze grammar]

evaṃ brahmāṇḍadānena puṇyaṃ brahmāṇḍadānajam |
svargarājyaṃ mahārājyaṃ pārameṣṭhyapadaṃ param || 98 ||
[Analyze grammar]

naikavimānasāmrājyaṃ divyasiddhisukhānvitam |
vairājaṃ vā padaṃ labdhvā golokaṃ prāpya śāśvatam || 99 ||
[Analyze grammar]

vaikuṇṭhaṃ vā paraṃ lokaṃ muktamuktānikāyutam |
nityakailāsalokaṃ vā golokaṃ prāpya śāśvatam || 100 ||
[Analyze grammar]

tatrā'nantasamayaṃ saḥ prāpayitvā pitāmahān |
jananīkulavaṃśāṃśca sahasrāṇi kuṭumbinaḥ || 101 ||
[Analyze grammar]

tārayitvā'kṣaraṃdhāma prayāti dānakṛjjanaḥ |
yaḥ śṛṇoti prapaṭhati smaratyeva vidhiṃ tvimam || 102 ||
[Analyze grammar]

tasya puṇyaṃ hi dānasya jāyate svargamuttamam |
anyasmai dānakāryasya matiṃ dadāti yo'pi ca || 103 ||
[Analyze grammar]

tasya svargaṃ bhavedante puṇyabhāgena rājyabhāg |
punardānaṃ paraṃ datvā yāti vai paramaṃ padam || 104 ||
[Analyze grammar]

ityevaṃ śivarājñīśri brahmāṇḍadānakaṃ param |
kathitaṃ te bhuktimuktipradaṃ parapadapradam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahādāneṣu hiraṇyagarbhadānasya brahmāṇḍadānasya ca vidhernirūpaṇanāmā ṣaḍviṃśatyadhikaśatatamo'dhyāyaḥ || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 126

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: