Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
evaṃ nārāyaṇīśri svasadṛśaṃ ca pareśvaram |
strībhūtaṃ samalokyaivā''ścarya nāryo gatāstadā || 1 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇīdvandvaṃ rādhādvandvaṃ samānakam |
sevā'rhaṃ spṛśyamevāpi siṣevire satīstriyaḥ || 2 ||
[Analyze grammar]

sarvāstā brahmacāriṇyastatrotsave hariṃ striyam |
sarvabhāvairyogyasevāprakārairvai siṣevire || 3 ||
[Analyze grammar]

samāyātāḥ striyaḥ sarvā narapūrvāḥ samantataḥ |
samājaścā'bhavanmandākinyāstīre hyasaṃkhyakaḥ || 4 ||
[Analyze grammar]

strīsamāje strīsvarūpaścā'haṃ tatra virājitaḥ |
nārībhiścārthitaścāhaṃ strībhāvamocanaṃ prati || 5 ||
[Analyze grammar]

vayaṃ nāryo narapūrvāḥ sudarśanyāḥ praśāpataḥ |
jātāḥ smo'tra vinā doṣaṃ duṣṭadaityādidoṣataḥ || 6 ||
[Analyze grammar]

duṣṭarājanyadoṣaiśca satīdharṣaṇapāpakaiḥ |
nirdoṣā api bhūvāsā narā nārītvamāgatāḥ || 7 ||
[Analyze grammar]

sudarśanyā bhaktyā te daṇḍo'tikramitaḥ kṛtaḥ |
tasmāt kṛtvā kṛpāṃ kṛṣṇa patīnno dehi puṃtanum || 8 ||
[Analyze grammar]

nāryo'pi naisargasiddhā arthayāmāsurityapi |
patīnno dehi bhagavan bālān bālātmakān kuru || 9 ||
[Analyze grammar]

pūrvanarān vidhehyatra narānnṛlokavāsinaḥ |
hariścāhaṃ ca tatchrupvā jagād strīsamājake || 10 ||
[Analyze grammar]

bhaktā'gre'haṃ parādhīno bhaktoktaṃ laṃghayāmi na |
surdśanīṃ yācamāno militvā strījanā vayam || 11 ||
[Analyze grammar]

ityahaṃ samupādiśya samāje cotthito'bhavam |
samāhūtāṃ samāje ca sudarśanīṃ tadā'vadam || 12 ||
[Analyze grammar]

bhakte brahmapare sādhvi mahaiśvaryasamanvite |
duṣṭānāṃ daṇḍanaṃ yuktaṃ rakṣaṇaṃ svavratasya ca || 13 ||
[Analyze grammar]

ayuktaṃ daṇḍanaṃ yadvai niraparādhadehinām |
bālakānāṃ ca vṛddhānāṃ yūnāṃ dharmavatāmapi || 14 ||
[Analyze grammar]

tasmād yāce svayaṃ cāhamanādiḥ puruṣottamaḥ |
nārīrūpastava vākyād vāritaṃ vacanaṃ kuru || 15 ||
[Analyze grammar]

śāpanivāraṇaṃ sarvalokānāṃ kuru bhāminī |
nārīmayaṃ jagat sarvaṃ vinā naraṃ na yāsyati || 16 ||
[Analyze grammar]

vicārya śāpasaṃhāraṃ kuru bhakte madarthitam |
śrutvā sudarśanī devī vicārya tūrṇamāha mām || 17 ||
[Analyze grammar]

śāpasya kāraṇaṃ kṛṣṇa devadaityanarādibhiḥ |
pradharṣaṇaṃ satīnāṃ vai kriyate cāśrameṣvapi || 18 ||
[Analyze grammar]

tanmā bhūditi kṛtvaiva sadā nāryo mayā kṛtāḥ |
yadi tvaṃ ced rakṣaṇasya kartā no duṣṭanāśakṛt || 19 ||
[Analyze grammar]

ākalpāntaṃ vasa bhūmau tadā śāpaṃ harāmyaham |
ityuktvā sā satī sudarśanī me pādayostadā || 20 ||
[Analyze grammar]

patitā daṇḍavat pūjāṃ pracakāra sumādibhiḥ |
mālikāṃ pradadau kaṇṭhe strīvraje strīsvarūpiṇaḥ || 21 ||
[Analyze grammar]

ahaṃ bhaktāprarakṣārthaṃ oṃ tathāstvityuvāca tām |
satī sudarśanī paścājjalaṃ haste nidhāya ca || 22 ||
[Analyze grammar]

śāpanimittena prāpitaḥ parameśvaraḥ |
bhūtale dhanyabhāgyo'yaṃ loko yatra pumuttamaḥ || 23 ||
[Analyze grammar]

hariścātra nijāvāsaṃ tvākalpāntaṃ kariṣyati |
rakṣāṃ brahmavratinīnāṃ kariṣyati kusaṃgitaḥ || 24 ||
[Analyze grammar]

evaṃ vinimayenā'haṃ mama śāpaṃ maholbaṇam |
saṃharāmi jagatsāmye śrīhareḥ sannidhāviha || 25 ||
[Analyze grammar]

ityuktvā karatoyaṃ sā mumoca kṛṣṇapādayoḥ |
bhūmau tāvat samāje cā'nyatra loke sthalāntare || 26 ||
[Analyze grammar]

satye svarge mānave ca pātālādau ca ye'bhavan |
narapūrvā nārikāstā drāṅnarā abhavaṃstadā || 27 ||
[Analyze grammar]

trilokīyaṃ yathāpūrvā tadā''san yugalātmikā |
kṛṣṇaḥ kṛṣṇasvarūpo'bhūnnārāyaṇo nijātmakaḥ || 28 ||
[Analyze grammar]

puruṣottama evāpi puruṣottamarūpadhṛk |
tathaiva ca yathāpūrvaṃ sarvaṃ tatra vyajāyata || 29 ||
[Analyze grammar]

nārāyaṇaḥ svayaṃ prāha samāje'haṃ tadā punaḥ |
satīdharṣaṇakṛnme'tra vadhyaḥ sudarśanena vai || 30 ||
[Analyze grammar]

bhaviṣyati na sandeho dehānte strī bhaviṣyati |
daityāśca dānavāścāpi nṛpāśca surakoṭayaḥ || 31 ||
[Analyze grammar]

satīdharṣaṇakartāro vīkṣya duṣṭāḥ sudarśanam |
nikṛntanaṃ taijasaṃ ca duḥsahaṃ dāruṇaṃ tataḥ || 32 ||
[Analyze grammar]

kṣamāmayācire tatra vivāsitāśca te tadā |
dūraṃ te prayayuḥ sarve duḥkhitā vai vanāntare || 33 ||
[Analyze grammar]

athāpi duṣṭabhāvā ye te cakreṇa nikṛntitāḥ |
niṣūditāḥ pare loke duṣṭabhāvā'nvitāśca ye || 34 ||
[Analyze grammar]

sādhvyaḥ satyaśca vai sarvā brahmacaryaparāyaṇāḥ |
api dharṣaṇamāpannā yā yāstā harisannidhau || 35 ||
[Analyze grammar]

samāgatya harervāri pādayostāḥ papuḥ śubham |
pāvanaṃ sarvapāpānāṃ tena vai śuddhatāṃ yayuḥ || 36 ||
[Analyze grammar]

saṃsevyaṃ navadhā bhaktyā pratyakṣaṃ puruṣottamam |
pāvanyastā hi saṃjātā muktānyastvaikṣarārthikāḥ || 37 ||
[Analyze grammar]

ahaṃ lakṣmi tvayā sākaṃ śrīpatiḥ puruṣottamaḥ |
nyavasaṃ cāpyanādiśrīstrīpuṃnārāyaṇābhidhaḥ || 38 ||
[Analyze grammar]

ayonijaḥ svatantraśca prākaṭyaṃ samupāśritaḥ |
bhaktānāmnā prasiddhiste lakṣmi sudarśanī yathā || 39 ||
[Analyze grammar]

tathā sudarśanīśrīstvaṃ prasiddhā parameśvarī |
jātā sudarśanīyogāt śīlavratasya poṣiṇī || 40 ||
[Analyze grammar]

ityevaṃ śivasukteśri prākaṭyaṃ mama vai purā |
kathitaṃ smara sarvaṃ tat strīmayaṃ jagadadbhutam || 41 ||
[Analyze grammar]

athā'nye'pi me'vatārāstatrā'bhavan hi koṭiśaḥ |
sarvān jānāmyahaṃ lakṣmi yathākāryaṃ mayā kṛtān || 42 ||
[Analyze grammar]

śṛṇu tvanyanmama cāpi prākaṭyaṃ cānyavatsare |
saptadaśe vatsare cā'prajñātākhye tu vedhasaḥ || 43 ||
[Analyze grammar]

kalpe trayodaśe cāpi manau tu daśame tadā |
āsījjaganmahādaityakulenā'tīva pīḍitam || 44 ||
[Analyze grammar]

timiṃgilo mahādaityo mākaro varuṇākare |
abhūt purā tadā kāmarūpadhṛga jalasañcaraḥ || 45 ||
[Analyze grammar]

śrīśīlike jalavyāpte dvīpe yasyā'bhavad gṛham |
tajjātikāstathā cānye kāmarūpadharā api || 46 ||
[Analyze grammar]

mākarāśca vasanti smā'yutasāhasrasaṃkhyakāḥ |
narā nāryo bhavanti sma viniryānti jalād bahiḥ || 47 ||
[Analyze grammar]

nivasanti mahādvīpe śrīśīlike gṛheṣu ca |
bahiryāntyapi deśeṣu māṃsādāste narān paśūn || 48 ||
[Analyze grammar]

apahṛtya jalamadhye dvīpe vā bhakṣayanti tān |
nararūpāśca te bhūmau prayānti nagarādiṣu || 49 ||
[Analyze grammar]

apaharanti nārīśca bālakān bālikāstathā |
vyomnā yānti mahābhūbhṛtsānuṣvapi ca mākarāḥ || 50 ||
[Analyze grammar]

vanasthān parvatasthāṃśca gahvarasthān hi tāpasān |
ṛṣīn dvijān paśūn pakṣigaṇān haranti vai balāt || 51 ||
[Analyze grammar]

dvīpe nītvā bhakṣayanti naramāṃsādamākarāḥ |
samudre jalamadhye ca matsyān jalecarānapi || 52 ||
[Analyze grammar]

naukāgānmānavāṃścāpi bhakṣayanti sma vai balāt |
ityevaṃ śatavarṣāṇi bhakṣitā mānavādayaḥ || 53 ||
[Analyze grammar]

lokeṣu sarvakhaṇḍeṣūdghoṣo mahānajāyata |
parvateṣu gahvareṣu tāpaseṣvapi sarvataḥ || 54 ||
[Analyze grammar]

mākarāṇāṃ bhayaṃ cāste trasanti sma ca dehinaḥ |
balināṃ sannidhau ke'pi prayānti naiva rakṣaṇe || 55 ||
[Analyze grammar]

rājāno'pi bhayodvignāstadā jātāḥ samantataḥ |
cakravartī mahārājastadāsīd dharmavāhanaḥ || 56 ||
[Analyze grammar]

yoddhuṃ yayau samudrānte vyomnā raṇe tu mākaraiḥ |
bahurūpadharairvyomnā māyāvṛṣṭyā nipātitaḥ || 57 ||
[Analyze grammar]

samudre ca mṛtaḥ so'pi rājā vai dharmavāhanaḥ |
tato loke bhayaṃ yānti cānye mākarayuddhataḥ || 58 ||
[Analyze grammar]

mākarāṇāṃ balaṃ puṣṭaṃ jāto rājño vināśataḥ |
prasahyā'bdhitaṭasthānāmāharanti dhanastriyaḥ || 59 ||
[Analyze grammar]

bālāṃśca bālikā gāścābhūṣaṇāmbarasampadaḥ |
bhuñjate nirbhayāścāpi caidhitāśca samantataḥ || 60 ||
[Analyze grammar]

atha ye khaṇḍarājānaste'pi taiśca śanaiḥ śanaiḥ |
pṛthak pṛthak hṛtāścāpi mākarairmāṃsabhojanaiḥ || 61 ||
[Analyze grammar]

dvīpāśca dvīpakalpāśca bhūbhāgā vaśagāḥ kṛtāḥ |
bhuñjate sma yatheṣṭaṃ te māyārūpapradhāriṇaḥ || 62 ||
[Analyze grammar]

atyācāro mahān khaṇḍe khaṇḍe sma jāyate tadā |
rudanti nirbalā lokā narā nāryaḥ pradharṣitāḥ || 63 ||
[Analyze grammar]

bhakṣitā bālakā yeṣāṃ patnyaśca patayastathā |
nirvaṃśā bahavo jātā mākaropadravaistadā || 64 ||
[Analyze grammar]

evaṃ te śatavarṣānte vṛddhimāptā hi mākarāḥ |
koṭisaṃkhyāḥ prajātā vai rākṣasā iva sarvataḥ || 65 ||
[Analyze grammar]

jalaprānte vasantyete sabalā api vai kvacit |
nirbalatvakṣaṇe vārdhau praviśanti sma tatkṣaṇam || 66 ||
[Analyze grammar]

yuddheṣvebhirjayaṃ naiva labhante mānavā nṛpāḥ |
māyāmantrakarā naikarūpadhṛgo'tidāruṇāḥ || 67 ||
[Analyze grammar]

nṛpān vijitya rājyāni cakrurvaśāni khaṇḍaśaḥ |
atha prajāstadā cātyācāraṃ mākarakāsuraiḥ || 68 ||
[Analyze grammar]

kṛtaṃ naiva sahante smā'sahma sarvavināśanam |
yajñāḥ sarvatra nāśyante vyomamārgeṇa taistadā || 69 ||
[Analyze grammar]

utsavā devanilayā nāśyante'pi samantataḥ |
udyānāni vināśyante phalapuṣpamayānyapi || 70 ||
[Analyze grammar]

sasyāni ca kaṇāḍhyāni nāśyante'pi samantataḥ |
yadyad ratnamayaṃ loke hriyante sarvameva taiḥ || 71 ||
[Analyze grammar]

evaṃ tūpadrave jāte mānavāḥ parameśvaram |
parabrahmā'kṣarātītaṃ tadā māṃ cārthayanmuhuḥ || 72 ||
[Analyze grammar]

samastairhṛjjanyabhāvaiḥ pūjayanti sma māṃ hṛdi |
prārthayanti sma rakṣārthaṃ dīnā'nāthā'balādikāḥ || 73 ||
[Analyze grammar]

tato mayā śrutaṃ teṣāmārādhanaṃ tadā'kṣare |
mākarāṇāṃ vināśārthaṃ dharmarakṣaṇahetave || 74 ||
[Analyze grammar]

mānavānāṃ rakṣaṇārthaṃ tvayā sākaṃ tadā drutam |
ahaṃ sāyudha evāpi vimānena bhuvaṃ prati || 75 ||
[Analyze grammar]

ājagāmā'mbarāt tūrṇaṃ dvāradvīpamupāśritaḥ |
vimānaṃ vai mayā tatrā'dṛśyabhāvaṃ kṛtaṃ kṣaṇāt || 76 ||
[Analyze grammar]

āraṇyakaṃ mayā rūpaṃ tvayā'pyāraṇyakaṃ kṛtam |
tāpasaṃ cāpi tadrūpaṃ dhṛtvāhaṃ vyacaraṃ vane || 77 ||
[Analyze grammar]

atha te mākarā lokā dvīpādāgatya māṃ tvayā |
sākaṃ jahrurnije dvīpe tapasvinaṃ tato mayā || 78 ||
[Analyze grammar]

dṛṣṭo dvīpaḥ sanniveśagrāmapattanaśobhitaḥ |
māṃ khādituṃ mākarāste tvāyātāḥ sotsavāstataḥ || 79 ||
[Analyze grammar]

mayā sudarśanaṃ cakraṃ prahitaṃ tatkṣaṇānnanu |
tacca vyāpādayad vahnijvālayā cā'dahattathā || 80 ||
[Analyze grammar]

ghaṭikākālamātreṇa dvīpo nirmākaraḥ kṛtaḥ |
dadruvurmākarā mākaryaśca sarīsṛpā jhaṣāḥ || 81 ||
[Analyze grammar]

yādāṃsi ca tathā bhūtvā viviśurmakarālayam |
dvīpamadhye tāpaso'haṃ tvayā sākaṃ tadā'vasam || 82 ||
[Analyze grammar]

pattanāni tu śūnyāni vartante sma tadā khalu |
atha daityo mākareśo yuddhārthaṃ jalamadhyataḥ || 83 ||
[Analyze grammar]

sannaddhaśca paro bhūtvā sasainyaḥ samupāyayau |
mayā sudarśanenaiva nikṛntitā hi mākarāḥ || 84 ||
[Analyze grammar]

daityaḥ parājayaṃ vīkṣya prāṇatrāṇaparāyaṇaḥ |
dudrāva sahasā cābdhau viveśa gahanaṃ talam || 85 ||
[Analyze grammar]

sahasrahastavān daityaḥ sahasramastakastathā |
sahasrapādasampannaḥ punaryuddhārthamāyayau || 86 ||
[Analyze grammar]

mayā punaḥ preritaṃ ca cakraṃ sudarśanaṃ mama |
nikṛttā bāhavaścāsya bahavo vai tadā hi saḥ || 87 ||
[Analyze grammar]

punarviveśa jaladhimathā'hamapi vai tadā |
khaṇḍe khaṇḍe sthitān mārgayitvā tān mākarā'surān || 88 ||
[Analyze grammar]

sudarśanena cakreṇa vyāpādayaṃ samantataḥ |
pṛthvyāṃ yatra ca yatraite hyāsan mākaradānavāḥ || 89 ||
[Analyze grammar]

tān sarvānahanaṃ cakradhāreṇā'vasare tadā |
atha vai mākaro daityo'yutahastasamanvitaḥ || 90 ||
[Analyze grammar]

ayutānana evāpyayutapāt samupāyayau |
me bhātaṃ ca vināśo'sya kartavyo'vaśyameva ha || 91 ||
[Analyze grammar]

tataḥ śāntiṃ mākarāṇāmupadravaḥ prayāsyati |
athā'haṃ saṅgaraṃ cakre mākareṇa durātmanā || 92 ||
[Analyze grammar]

hatā hastāḥ sahasrāṇi trīṇi trīṇyānanāni ca |
yadā tadā mākareśo dudrāva jaladhiṃ yayau || 93 ||
[Analyze grammar]

ahaṃ sākaṃ tvayā lakṣmi cā'bhavaṃ jalamānavaḥ |
lakṣahasto lakṣamukho lakṣapāllakṣahetikaḥ || 94 ||
[Analyze grammar]

lakṣajālasamāyuktaḥ prāviśaṃ mākarālayam |
sa māṃ dṛṣṭvā mahadrūpaṃ cakre vārṣu palāyanam || 95 ||
[Analyze grammar]

abdhitaścā'nyamabdhiṃ ca tato'bdhyantaramityapi |
pṛṣṭhe yāntaṃ tu māṃ vīkṣya prāṇatrāṇaparāyaṇaḥ || 96 ||
[Analyze grammar]

bhayodvigno babhūvā'ti kṣīrasāgaramāviśat |
mayā sudarśanaṃ cakraṃ prahitaṃ tasya mṛtyave || 97 ||
[Analyze grammar]

pṛṣṭhalagnaṃ prajajvāla dadāha taṃ samantataḥ |
cukṣobha sāgaraḥ sarvaścakampe pṛthivī muhuḥ || 98 ||
[Analyze grammar]

atha jñātvā nidhanaṃ svaṃ yuddhārthaṃ sammukho'bhavat |
mayā yuddhaṃ nyāyasāraṃ dattaṃ tasmai mahātmane || 99 ||
[Analyze grammar]

yathā yathā'haṃ taṃ hanmi tathā sa nūtanaḥ |
utpadyate mākaro'pi māyayā koṭirūpadhṛk || 100 ||
[Analyze grammar]

māsānte sa mayā vārdhau yuddhaṃ datvā hato'suraḥ |
sudarśanena cakreṇa lakṣakaṇṭhā nikṛntitāḥ || 101 ||
[Analyze grammar]

tadā vyomni ninedurvai dundubhayo dyuvāsinām |
puṣpāṇāṃ varṣaṇaṃ jātaṃ samudro māmapūjayat || 102 ||
[Analyze grammar]

pārṣadāḥ sarvadhāmnāṃ ca muktāśceśāḥ samāyayuḥ |
surāśca mānavāścāpi pupūjurmāṃ pumuttamam || 103 ||
[Analyze grammar]

jalamānavarūpaṃ māṃ śrīpatiṃ puruṣottamam |
lakṣānanaṃ lakṣahastaṃ lakṣahetisamanvitam || 104 ||
[Analyze grammar]

lakṣapādaṃ śvetavarṇaṃ komalaṃ candrabhāsanam |
jalāvāsaṃ jaladevīdevaiḥ prapūjitaṃ hi mām || 105 ||
[Analyze grammar]

duḥkhamuktā dehinaścā''narcurmāṃ parameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 106 ||
[Analyze grammar]

jalamānavarūpaṃ māṃ svayaṃ śrīparameśvaram |
anādiśrījalanārāyaṇāhvayaṃ tadā priye || 107 ||
[Analyze grammar]

tvāmanādijalanārāyaṇīṃ cānarcureva te |
atha jalād vinirgatya śrīśīlike bhuvastale || 108 ||
[Analyze grammar]

dvīpe vāsaṃ cakārā'haṃ mākarāṇāṃ hi pattane |
tato me pārṣadāstatra tvāyātā bahavastadā || 109 ||
[Analyze grammar]

śrīdvīpo me'bhavad dvīpaḥ samudrataṭavartanaḥ |
tāpasānāṃ ca muktānāṃ tapo'rthaṃ tatra kalpake || 110 ||
[Analyze grammar]

brahmaṇo vatsare saptadaśe lakṣmi ca taṃ smara |
śvetadvīpo yathā cādyastathā śrīdvīpanāmakaḥ || 111 ||
[Analyze grammar]

śrīśīladvīpa evā'bhūnmama te vāsakāraṇāt |
jaladvīpastathā śvetanārāyaṇālayo'pi saḥ || 112 ||
[Analyze grammar]

tadā lokāśca śāstrāṇi kathayanti sma naikadhā |
smara sarvaṃ hi tallakṣmi purātanātpurātanam || 113 ||
[Analyze grammar]

cakatkāramayaṃ sthānaṃ divyaṃ mayā purārjitam |
paṭhanācchravaṇādasya smaraṇānmokṣamāvrajet || 114 ||
[Analyze grammar]

anye tathā'vatārā me jātāścāpi sahasraśaḥ |
tānahaṃ vedmi sarvān vai pratyakṣajñānavānaham || 115 ||
[Analyze grammar]

tato bhaktā mayā pṛthvyāṃ pārṣadairmama yogibhiḥ |
ṛṣibhirmunibhiścāpi sādhubhirvaiṣṇavāḥ kṛtāḥ || 116 ||
[Analyze grammar]

prajāḥ sarvāstato jātā vaiṣṇavyo mama cāśritāḥ |
muktimārgaḥ pravṛttaśca yajñayāgādayo'bhavan || 117 ||
[Analyze grammar]

prajāśca sukhitā jātā mānavā nirbhayā api |
dṛśyante vaiṣṇavā bhūmau mama pūjāparāyaṇāḥ || 118 ||
[Analyze grammar]

narā nāryo vyomagāścā''yānti maddarśanāya ha |
sarvābhyaḥ khalu digbhyaśca śrīdvīpo mokṣado'bhavat || 119 ||
[Analyze grammar]

ākalpāntaṃ tataścā'haṃ nyavasaṃ śrīsuśīlike |
dvīpe tatra tataścā'haṃ svā'kṣaraṃ prayayau priye || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne strībhūtānāṃ bhūtalavāsiprajānāṃ rakṣaṇārthaṃ prārthanayā'nādistrīpuṃnārāyaṇasya saptadaśe vedhaso vatsare ca mākarādi |
daityanāśārtham anādiśrījalanārāyaṇasya ca prākaṭyamityādinirūpaṇanāmā caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 14

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: