Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivajanye śri vedhaso vatsare tataḥ |
aṣṭādaśe layabhāvā'bhidhe dvādaśakalpake || 1 ||
[Analyze grammar]

ekādaśe manau tatra yugahrāsabalāt khalu |
vināśe sādhudharmāṇāṃ sādhudīkṣākṣaye tathā || 2 ||
[Analyze grammar]

mokṣamārgasya rodhe ca daivapaitryavidhau gate |
punastatsthāpanārthaṃ ca revayā sākaṃ hariḥ svayam || 3 ||
[Analyze grammar]

prāvirāsaṃ cā'grajasya vaṣaḍviprasya sadgṛhe |
vaṣaṭkāro'bhavannāmnā vipro vrataparāyaṇaḥ || 4 ||
[Analyze grammar]

tāpaso hṛtasarvasvo duṣṭanāstikamānavaiḥ |
pīḍito mama bhakto'sau tyaktvā grāme vanaṃ yayau || 5 ||
[Analyze grammar]

bhajate sma sadā māṃ śrīkṛṣṇanārāyaṇaṃ harim |
phalairmūlairdalaiḥ puṣpairbhāvanairmānasaistathā || 6 ||
[Analyze grammar]

nityaṃ māṃ prātarevā'sau pūjayatyeva vastubhiḥ |
bhāryā tasya tathā sādhvī japasevāparāyaṇā || 7 ||
[Analyze grammar]

nityaṃ tvāṃ śrīsatīṃ lakṣmīṃ nārāyaṇīṃ sanātanīm |
pūjayatyeva vidhinā bhojayatyeva satphalam || 8 ||
[Analyze grammar]

jalaṃ puṣpaṃ dalaṃ cāpi samarpayati sādaram |
kīrtanaṃ bhajanaṃ me ca te cobhau kurutaḥ sadā || 9 ||
[Analyze grammar]

madhyāhne ca tathā sāyaṃ mama dhyānaparāyaṇau |
araṇyavāsau nityaṃ ca tāvāstāṃ vai videhinau || 10 ||
[Analyze grammar]

dehārthaṃ vaibhavā bhogā yasya naiva kvacit khalu |
haryarthaṃ vaibhavā yasya videhaḥ sa bhavet priye || 11 ||
[Analyze grammar]

evaṃ vai vartamānau tāvanapatyau sukhāśrayau |
vārdhakyaṃ kiñcidāpannau vane vṛkṣanivāsinau || 12 ||
[Analyze grammar]

tayorevaṃ hi vasatoḥ putraputryeṣaṇā'bhavat |
vaṣaṭkārasya manasi putraiṣaṇā vyajāyata || 13 ||
[Analyze grammar]

svadhāvatyāśca manasi putryeṣaṇā vyajāyata |
mātā tvicchati kanyāṃ vai sarvakārye sahāyinīm || 14 ||
[Analyze grammar]

pitā precchati putraṃ vai sarvakārye sahāyakam |
putraputryeṣaṇāvantau gṛhadharmaparāyaṇau || 15 ||
[Analyze grammar]

ubhau tau māṃ prārthayataḥ pūjanānte manoratham |
loke lakṣmi janānāṃ vai tryeṣaṇā jāyate muhuḥ || 16 ||
[Analyze grammar]

lokaiṣaṇā tathā vittaiṣaṇā putraiṣaṇā khalu |
nārāyaṇasya bhaktānāṃ lokaiṣaṇā praśāmyati || 17 ||
[Analyze grammar]

yato bhaktyā paraṃ dhāma bhaktāḥ prāpsyanti vai dhruvam |
sādhūnāṃ toṣiṇāṃ cāpi vittaiṣaṇā praśāmyati || 18 ||
[Analyze grammar]

jalā'nnā'mbaralābhaśca yātrāmātraḥ satāṃ yataḥ |
putraiṣaṇā saputrāṇāṃ jñānināṃ ca praśāmyati || 19 ||
[Analyze grammar]

uttamarṇā dhanāptyarthaṃ jāyante'patyarūpiṇaḥ |
tādṛśānāmapatyānāmasattve sukhameva yat || 20 ||
[Analyze grammar]

apatyānāṃ garbhake'pi janane pālane tathā |
poṣaṇe lagnakaraṇe vyaye roge hi duḥkhakam || 21 ||
[Analyze grammar]

tathāpi lokavākyānāṃ sparśo yeṣāṃ prajāyate |
vidhuro'yaṃ hyaputro'yaṃ nirvaṃśo'yaṃ tathaikalaḥ || 22 ||
[Analyze grammar]

evaṃvidhānāṃ vākyānāṃ yeṣāṃ nāsti sahiṣṇutā |
teṣāṃ māyābhibhūtānāmeṣaṇādruḥ prajāyate || 23 ||
[Analyze grammar]

jñānahīnasya bhaktasya mūlyaṃ bhavati laukike |
jñānino mama bhaktasya dagdhaṃ māmantarā'khilam || 24 ||
[Analyze grammar]

yasya dagdhaṃ hi sarvaṃ vai māyikaṃ tasya kiṃ nviha |
putreṇa lokakāryeṇa rājyena vaibhavena vā || 25 ||
[Analyze grammar]

bhautikasya tu putrasyaiṣaṇā bandhāya kalpyate |
vaṣaṭkārasya viprasya putraiṇaṣā hyabhūt kila || 26 ||
[Analyze grammar]

kintu sā madgocarā'bhūt harirme sutatāṃ vrajet |
svadhāvatyāścaiṣaṇā'pi lakṣmīrme bālikā bhavet || 27 ||
[Analyze grammar]

evaṃ madyogasaṃkalpau tayorāstāṃ śubhāśrayau |
tau saṃkalpau sadā divyau māyābandhanavarjitau || 28 ||
[Analyze grammar]

āstāṃ tayoḥ śubhau tasmānmayā dhyānaṃ kṛtaṃ tayoḥ |
pitarau tau vidhātavyo dharmasthāpanahetave || 29 ||
[Analyze grammar]

tayostu bhaktayoścāpi saṃkalpayoḥ prapūrtaye |
anādiśrīkṛṣṇanārāyaṇo'haṃ ca tvayā saha || 30 ||
[Analyze grammar]

vimṛśya tadvanaṃ yāto gocarastāpaso'bhavam |
atithībhūtaścāhaṃ tvaṃ mama sārthā ca bhikṣukī || 31 ||
[Analyze grammar]

gatavantau tayorvāsaṃ vane vai bhaktayoḥ puram |
tāpasau sajaṭau cīravalkalau rūkṣaveṣiṇau || 32 ||
[Analyze grammar]

viprau nārāyaṇaṃ nāma raṭantau mālikānvitau |
sādhudharmau bhikṣukau vai madhyāhne samupasthitau || 33 ||
[Analyze grammar]

tadā tau hṛṣṭamanasau cakratuḥ svāgataṃ śubham |
pādyamarghyaṃ cāsanaṃ ca madhuparkaṃ phalādikam || 34 ||
[Analyze grammar]

salilaṃ śubhavacanaṃ dadatustau tadā hi nau |
mayā bhikṣā svīkṛtā ca tvayā'pi svīkṛtā tataḥ || 35 ||
[Analyze grammar]

pādasaṃvāhanaṃ tau cakrāte nau ca praṣevaṇam |
dhanyau svo yat satoḥ sevā sādhvoścādya prapadyate || 36 ||
[Analyze grammar]

sādhusevāpāpahantrī dibyapuṇyapradāyinī |
bhuktidātrī muktidātrī sarvasaṃkalpapūraṇī || 37 ||
[Analyze grammar]

kalpavallīsamā kalpadrumatulyā phalapradā |
cintāmaṇisamā sevā kāmadhenusamā satām || 38 ||
[Analyze grammar]

sādhavo yasya vai gehe samāyānti haripriyāḥ |
tadgṛhaṃ sarvadā tīrthaṃ vanaṃ vā pattanaṃ ca vā || 39 ||
[Analyze grammar]

anyatīrthāni kālena pāvayanti yathābalam |
sādhutīrthaṃ tūrṇameva punanti sevino janān || 40 ||
[Analyze grammar]

yatra sādhvāgamastatrāgamo vai śrīharerdhruvaḥ |
yatra haryāgamastatra muktānāmāgamo dhruvaḥ || 41 ||
[Analyze grammar]

yatra muktāgamastatra muktyāgamaśca vai tathā |
mukteryatrāgamastatra bhaktyāgamo'pi vai dhruvaḥ || 42 ||
[Analyze grammar]

yatra bhaktyāgamastatra dharmāgamo'pi vai dhruvaḥ |
jñānavairāgyayoścāpyāgamaśca sampadāṃ dhruvaḥ || 43 ||
[Analyze grammar]

yatra nārāyaṇaḥ kṛṣṇaḥ sadbhiḥ sahopapadyate |
tatra lakṣmīśca kamalā śrīḥ siddhiḥ śāśvatī dhruvā || 44 ||
[Analyze grammar]

yatra nārāyaṇaḥ kṛṣṇastatra yajñā vratāni ca |
tapāṃsi cāpi sarvāṇi surāḥ sarve'pi tatra ca || 45 ||
[Analyze grammar]

yatra nārāyaṇaḥ sadbhirbhuṃkte phalajalādikam |
tatra vai bhuṃjate devāḥ pitaraśca jagattrayam || 46 ||
[Analyze grammar]

adya vai vanavāso nau sādhvorāgamakāraṇāt |
saphalaḥ khalu sañjāto rājyādhiko'pi modadaḥ || 47 ||
[Analyze grammar]

adya nau tvanapatyatvaṃ vilīnaṃ satprasevanāt |
adya nau nirdhanatvaṃ ca mahatyarthe phalapradam || 48 ||
[Analyze grammar]

adya nau jīvanaṃ jātaṃ sārthakaṃ suprajīvanam |
adya nau mānasau bhāvau pūritau niścitau tviha || 49 ||
[Analyze grammar]

manyāvahe'dya kālo'pi pavitratāṃ prayāsyati |
śakunāni śubhānyeva jāyante bhavadāgamāt || 50 ||
[Analyze grammar]

sphuranti śubhabodhāni cāṅgāni nau tvadāgamāt |
vasatāmatra pūjyau vai sevayiṣyāva ādarāt || 51 ||
[Analyze grammar]

satāṃ sevāprasaṃgena taranti dehino'bhavam |
vane ca nirjane cātra bhavadvāsena śobhanaḥ || 52 ||
[Analyze grammar]

satsaṃgo modajanako naḥ pratyahaṃ bhaviṣyati |
eṣā bakulavṛkṣā'dhobhāge vai parṇaśālikā || 53 ||
[Analyze grammar]

bhavadbhyāmarpitā ramyā śītātapanivāraṇī |
āvāṃ tvanyāṃ kariṣyāvaḥ kuṭiṃ svāśrayadāyinīm || 54 ||
[Analyze grammar]

ityuktvā viprayugalaṃ patitaṃ pādayorhi nau |
mayoktaṃ ca tadā tābhyāṃ kuśalaṃ bhavatoḥ sadā || 55 ||
[Analyze grammar]

nirāmayaṃ cābhyudayaḥ sukhamastu ca śāśvatam |
āvāṃ vanecarau svo'tra naikasthānanivāsinau || 56 ||
[Analyze grammar]

nirbandhanau sarvavāsau guptakuṭinivāsinau |
bhavadvidhānāṃ viprāṇāṃ bhaktānāṃ tu samāgame || 57 ||
[Analyze grammar]

daivecchayā jāyamāne tiṣṭhāvo gopradohanam |
tathāpīśvarabhaktānāṃ nirmalānāṃ tapasvinām || 58 ||
[Analyze grammar]

gṛhe sañjāyate kvāpi pakṣapāto hi nau mudhā |
premṇā''tithyaṃ gṛhītaṃ ca gṛhītaṃ svāgataṃ tathā || 59 ||
[Analyze grammar]

ājñāṃ prāpya gamiṣyāvo vanāntaraṃ ca vo'stu śam |
tadā tau cāśrūṇi muktvā prāhaturnau mudānvitau || 60 ||
[Analyze grammar]

kuṭiryatra satāṃ saṃgaḥ sā kuṭirna tu pārṇikī |
vāso yatra satāṃ yogaḥ sa vāso na tu bhūmigaḥ || 61 ||
[Analyze grammar]

jīvanaṃ ca saha sadbhirjīvanaṃ na tu bhojanam |
sukhaṃ sevā satāṃ nityaṃ kartavyaṃ nā'paraṃ śubham || 62 ||
[Analyze grammar]

āvāṃ sādhusvarūpau svo yāsyāvo'nubhavatpadam |
yadvā'tra kurutāṃ vāsaṃ sevālābho hi nau bhavet || 63 ||
[Analyze grammar]

bhavadāgamane vṛkṣā modante vanapakṣibhiḥ |
bhavadāgamane vallyo vikāsante supuṣpakaiḥ || 64 ||
[Analyze grammar]

bhavadāgamane'ṅgāni hṛdayāḍhyāni sarvathā |
anubhavantyapūrvāṇi sukhānyānandakāni ca || 65 ||
[Analyze grammar]

tiṣṭhate ca tato'traiva dāsau svo bhavatoriha |
mayoktau ca tadā tau vai kathamīdṛk parā''grahaḥ || 66 ||
[Analyze grammar]

kriyate'tra bhavadbhyāṃ vai vadataṃ hārdameva nau |
tāvubhāvāhatustatra vane tvekākinau sadā || 67 ||
[Analyze grammar]

āvāṃ vāsaṃ prakurvaśca bhavatāṃ tu sthitāviha |
sārthavāso bhavedeva satāṃ saṃgo hi durlabhaḥ || 68 ||
[Analyze grammar]

sapatnīkagṛhasthasya vāsastvekākino vane |
bhayado vai tataḥ stheyaṃ gṛhasthena sahāyinā || 69 ||
[Analyze grammar]

dvayorgṛhasthayorvāsaḥ śobhano vai vanāntare |
trayāṇāṃ cādhikānāṃ ca vāso vai cātiśobhanaḥ || 70 ||
[Analyze grammar]

nārīṇāṃ tu satīdharmānvitānāṃ dharmapālane |
sāhāyyaṃ syāt pramadā hi sādhvyaḥ sādhvyaḥ sukhāśrayāḥ || 71 ||
[Analyze grammar]

tasmād vāṃ rocayāvo'tra vāsaṃ sādhupradharmiṇoḥ |
vinā vai bhavatorvāsaṃ śāntinau na bhaviṣyati || 72 ||
[Analyze grammar]

tadā mayoktaṃ ca tathā'stvityomityabhinoditau |
sukhaṃ cāvāpatustūrṇaṃ harṣānvitau babhūvatuḥ || 73 ||
[Analyze grammar]

āvāṃ sukhasthitau tayoścāvāse kṛtapūjanau |
mudā sāyaṃ gataṃ vārtālāpaiḥ saddharmabodhanaiḥ || 74 ||
[Analyze grammar]

sandhyāṃ kṛtvā niśāyāṃ ca harervārtā vidhāya ca |
suṣvupuścāpi catvāro niśānte ca dvayorapi || 75 ||
[Analyze grammar]

brāhmamuhūrte pūrve vai samaye śobhane tadā |
viprasya cāpi viprāṇyāḥ svapne cāvāmupāgatau || 76 ||
[Analyze grammar]

lakṣmīnārāyaṇau sākṣāttāpasau samupāgatau |
putrarūpo'pyahaṃ jātastvaṃ svapne putrikā'bhavaḥ || 77 ||
[Analyze grammar]

yamalaṃ ca dvijābhyāṃ vai prāptaṃ bālasvarūpi tat |
prāpya viprau sumuditau tataḥ svapnaṃ nyavartata || 78 ||
[Analyze grammar]

āvāmadṛśyatāṃ prāptau tau tu jāgaritau tadā |
abhavatāṃ tato draṣṭuṃ tau svakuṭyāṃ tu nāvubhau || 79 ||
[Analyze grammar]

adṛṣṭvā sumahāścaryaṃ prāptau ca muditau tataḥ |
āvāṃ tatra tadā lakṣmi vāyudevaṃ hi garbhagam || 80 ||
[Analyze grammar]

samāhūya dadatuśca garbhājñāṃ garbhadarśanam |
prakārasya yathā garbhavatī vai pramadā bhavet || 81 ||
[Analyze grammar]

vāyuścaivaṃ cakārā'pi garbhakukṣau vasan sadā |
yathā garbhavatī nārī tathaudaramadarśayat || 82 ||
[Analyze grammar]

āvāmadṛśyarūpeṇa vartamānau tadāśraye |
pratimāyāṃ samaye tvāgate yamalameva ha || 83 ||
[Analyze grammar]

prādurbhūtau yadā vāyurgarbhadvārād viniryayau |
śaṃkhacakragadāpadmadhāriṇau yamalātmakau || 84 ||
[Analyze grammar]

kanyākumārakau cobhāvajāyevahi tatpuraḥ |
ayonijāvapi yadvad yonijāviva vai tadā || 85 ||
[Analyze grammar]

ākāśātpuṣpavṛṣṭiśca devamuktakṛtā'bhavat |
dundubhayo nineduśca vane jāto mahotsavaḥ || 86 ||
[Analyze grammar]

ṛṣayaśca samājagmustatra darśanahetave |
maṃgalaṃ bahudhā tatra jātaṃ janestadā''vayoḥ || 87 ||
[Analyze grammar]

kṛtasaṃskārakau sarvavidhau ca yamalātmakau |
āvāṃ vṛddhiṃ gatau tatrā'raṇye ca brahmacāriṇau || 88 ||
[Analyze grammar]

sādhudharmaparau sādhudīkṣāyuktau svayaṃkṛtau |
ajāyevahi tatraiva brahmasūtrānvitāvapi || 89 ||
[Analyze grammar]

athā'raṇyanivāsebhyo grāmavāsebhya ityapi |
upādiśāvaḥ sādhūnāṃ dharmān tyāgāśramārthinām || 90 ||
[Analyze grammar]

kāmadevasya vai tyāgo jihvārāsanavarjanam |
mohadarśanasantyāgaḥ snehaspārśanavarjanam || 91 ||
[Analyze grammar]

calaśabdādisantyāgo vikṛtigandhavarjanam |
parigrahasyā'saṃgaśca rāgadveṣavivarjanam || 932 ||
[Analyze grammar]

yātrāmātrā'nnasalilagrahaṇaṃ cā'niketanam |
maunaṃ karmaparityāgo harau sarvārpaṇātmanā || 93 ||
[Analyze grammar]

tapodharmo nigrahaśca vāsanātyajanaṃ sadā |
mamā'haṃtyājanaṃ cāpi daihyabhinnaprabodhanam || 94 ||
[Analyze grammar]

sarvadrohākaraṇaṃ ca kṣamā sahiṣṇutā dayā |
adhyātmacintanaṃ nityaṃ parameśasya pūjanam || 95 ||
[Analyze grammar]

brahmasthityā vartanaṃ ca śokamohavivarjanam |
ayācite ca samprāpte santoṣaścārjavaṃ tathā || 96 ||
[Analyze grammar]

kāṣāyāmbaradhāritvaṃ karapātrakatā tathā |
yathā'pekṣā'mbaragrāho yathāsukhaṃ vane sthitiḥ || 97 ||
[Analyze grammar]

oṃ namaḥ śrīśīlanārāyaṇāya paramātmane |
itimātrajapaścāpi bhaktiśca paramātmani || 98 ||
[Analyze grammar]

ityevaṃ vai narāṇāṃ ca nārīṇāṃ sādhuvṛttitā |
śikṣitā vai tadā''vābhyāṃ mānavebhyaḥ sukhāvahā || 99 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena paramātmanā |
mayā tvayā tadā'nādisādhudharmāḥ pravartitāḥ || 100 ||
[Analyze grammar]

anādiśrīśīlanārāyaṇena paramātmanā |
anādisvāminīnārāyaṇyā tvayā'nvitena ha || 101 ||
[Analyze grammar]

sahodareṇa vai bhrātrā mayā sādhusvarūpiṇā |
sahodaryā ca vai svasrā tvayā sādhvyā suyoṣitā || 102 ||
[Analyze grammar]

koṭiśo mānavā jātāḥ sādhavaḥ śīlavartanāḥ |
sādhvyaśca koṭiśo jātāḥ śīlavrataparāyaṇāḥ || 103 ||
[Analyze grammar]

tato yajñāśca saṃjātā vratāni vividhāni ca |
bhajanaṃ pūjanaṃ cāpi mandirāṇi mamāpi ca || 104 ||
[Analyze grammar]

śīlasya niyamaścāpi daivapaitryakriyāstathā |
tīrthasevā sādhusevā sarve dharmāḥ pravartitāḥ || 105 ||
[Analyze grammar]

anādiśrīśīlanārāyaṇena vai mayā tadā |
sarvaṃ jānāmyahaṃ lakṣmi smara prākaṭyameva yat || 106 ||
[Analyze grammar]

anye'pi ca tadā tatrā'vatārā mama naikaśaḥ |
abhavan kāryavaśagā jānāmyahaṃ na cetaraḥ || 107 ||
[Analyze grammar]

ityevaṃ kathitaṃ me te prākaṭyaṃ śīlahetave |
smaraṇācchravaṇāccāpi pāṭhanānbhuktimuktidam || 108 ||
[Analyze grammar]

ākalpāntaṃ tvāvayośca tadā'bhavaṃ nivāsanam |
dharmārthaṃ sādhurūpeṇa koṭibhiḥ sādhubhiḥ saha || 109 ||
[Analyze grammar]

śiṣyapraśiṣyaśākhāśca vyavardhanta tadā kṣitau |
mātre pitre tato muktiṃ datvā gatau nijākṣaram || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'ṣṭādaśe vatsare sādhudharmasthāpanārtham anādiśrīśīlanārāyaṇasya prākaṭyamityādinirūpaṇanāmā pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 15

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: