Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 283 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
madhyāhne ca yathā tadvad rātrau sadbhojanānyapi |
abhavan sarvayogyāni bhuktvā pītvā jalādikam || 1 ||
[Analyze grammar]

tāmbūlakaṃ samagṛhya rātrirañjanakāni vai |
draṣṭuṃ raṃge gatāḥ sarve dṛṣṭavanto navān navān || 2 ||
[Analyze grammar]

dṛśyān bodhyān kalākāṇḍān parihārottaraṃ tataḥ |
nidrāṃ śāntiṃ jagṛhuśca tṛtīyāprātarāgamat || 3 ||
[Analyze grammar]

brāhme muhūrte satataṃ maṃgalaistūryaniḥsvanaiḥ |
gītibhirbandikavāgbhirjajāgaruśca dehinaḥ || 4 ||
[Analyze grammar]

brahmāṇḍe yāni vādyāni tānyavādyanta tatra vai |
snātā hṛṣṭāḥ kṛtasandhyāvandanāśca maharṣayaḥ || 5 ||
[Analyze grammar]

āśīrvādān pradātuṃ vai bālakṛṣṇaṃ samāyayuḥ |
kṛtasnānaṃ kṛtaveṣaṃ samāsīnaṃ parāsane || 6 ||
[Analyze grammar]

dattāśīrvacanā viprāstilakaṃ candrakaṃ vyadhuḥ |
gaṇeśapūjanaṃ cakruḥ kalaśasya prapūjanam || 7 ||
[Analyze grammar]

nāndīśrāddhādikaṃ cakrurgurośca pūjanaṃ vyadhuḥ |
kuladevā'rhaṇaṃ cakrurvedaghoṣān vyadhustathā || 8 ||
[Analyze grammar]

sarvatobhadradevānāṃ viṣṇośca pūjanaṃ vyadhuḥ |
dugdhapānādikaṃ cakrurmahīmānāḥ samantataḥ || 9 ||
[Analyze grammar]

bhojanāni vyadhuścāpi prātarārabhya dehinaḥ |
koṭyarbudābjapadmābjaparārdhajanatāstadā || 10 ||
[Analyze grammar]

tṛtīye prahare kṛtvā parihāraṃ samantataḥ |
śubhe muhūrte sajjāśca babhūvuḥ sarvatojanāḥ || 11 ||
[Analyze grammar]

kāśīṃ prati pragantuṃ vai yogayātrānuyāyinaḥ |
vimānānāṃ sahasrāṇāṃ sahasrāṇi tadā'bhavan || 12 ||
[Analyze grammar]

śrṛṃgāritāni sarvāṇi sajjāni vāhanānyapi |
vyomagānyeva sarvāṇi yogayātrātmakāni vai || 13 ||
[Analyze grammar]

uddhoṣitaṃ varapitrā kāśīmāyāntu pāvanīm |
yogayātrātmakāḥ sarve śiveśvaraḥ samīhate || 14 ||
[Analyze grammar]

śaṃkaro gaṇayukto'tra kṣetraṃ pāsyati sarvathā |
nagaraṃ cāśramāṃścāpi maṇḍapādyaṃ ca pāsyati || 15 ||
[Analyze grammar]

śrutvā sajjā babhūvuśca sarve vai mahīmānakāḥ |
surāṣṭrīyaprajāgryāśca sṛṣṭyagryāśca samarhaṇāḥ || 16 ||
[Analyze grammar]

sarvā brahmapriyāścāpi samastakṛṣṇayatnikāḥ |
tāsāṃ pitrādikāḥ sarve sarvabhūminivāsinaḥ || 17 ||
[Analyze grammar]

śṛṇu rādhe tadā''ścaryamabhūccamatkṛtipradam |
vyomavāṇī spaṣṭabhāvā cāśrūyanta samantataḥ || 18 ||
[Analyze grammar]

sṛṣṭitraye'pi yaiḥ kanyā dattā nijāḥ parātmane |
pañcadaśasamāmadhye bālakṛṣṇāya śārṅgiṇe || 19 ||
[Analyze grammar]

taiḥ sarvaistatra pitrādyairāgantavyaṃ dhruvaṃ yataḥ |
tatra vai śāṃbhavīlakṣmyā yoge syurlagnitāśca tāḥ || 20 ||
[Analyze grammar]

yāvatā vedavidhinā vidhinā mānavena ca |
vāhneyavidhinā cāpi kanyādānavidhānataḥ || 21 ||
[Analyze grammar]

nyūnatāparihārārthaṃ deśadharmānurodhataḥ |
vahniṃ pradakṣiṇīkṛtya vidhānaṃ saṃbhaviṣyati || 22 ||
[Analyze grammar]

sarvābhiścāpi kanyābhirlomaśāśramavṛttibhiḥ |
anādiśrīkṛṣṇanārāyaṇakāntābhireva ha || 23 ||
[Analyze grammar]

āgantavyaṃ śrīkṛṣṇasya vāhinyā samameva vai |
svapitrādikuṭumbādyaiḥ sārdhaṃ rodho na vidyate || 24 ||
[Analyze grammar]

śrutvā sarve janakāśca kuṭumbāḥ sarvavastubhiḥ |
yogyopakaraṇaiḥ sarve nārīyuktāḥ samutsukāḥ || 25 ||
[Analyze grammar]

sajjā abhavan kanyāścā'bhavan sajjāḥ samastataḥ |
lomaśo munayaścā'nye maharṣayaśca sādhavaḥ || 26 ||
[Analyze grammar]

sajjā abhavan santaśca mahīmānāḥ samantataḥ |
bhūṣāmbaravimānādyaiḥ sahitāḥ koṭiśo'pare || 27 ||
[Analyze grammar]

rādhe tadā tu kanyānāmānando na mamau tanau |
sarvaśṛṃgārabhūṣādipeṭāyuktāḥ samantataḥ || 28 ||
[Analyze grammar]

sajjā abhavaṃstūrṇaṃ vai kṛṣṇālayaṃ samāyayuḥ |
kanyānāṃ pitaraścāpi mātaro'pi drutaṃ tadā || 29 ||
[Analyze grammar]

kṛṣṇālayaṃ samāgatya kanyā''gamaṃ sahā'pi ca |
vāhinyā ca praniścikyurbabhūvurhṛṣṭamānasāḥ || 30 ||
[Analyze grammar]

śakunānyabhavaṃstatra sarveṣāṃ tu tadā muhuḥ |
śubhānyeva hi sarvāṇi sarvāsāmapi santi ca || 31 ||
[Analyze grammar]

śreṣṭhayogapradānyeva yaśaḥkīrtikarāṇyapi |
avighnakāryaphalakānyabhavan sūcanāni ca || 32 ||
[Analyze grammar]

prasannānanavatyaścā''nandabhṛtāḥ savatsakāḥ |
dugdhasrāvaṃ pramuñcantyo militāḥ kāmadhenavaḥ || 33 ||
[Analyze grammar]

sarvaśṛṃgārabhūṣāḍhyāḥ sarvānandapariplutāḥ |
kanyakā militaścāpi militā vārayoṣitaḥ || 34 ||
[Analyze grammar]

saphalārdrāṇi sasyāni dadhi gajāḥ subhūṣitāḥ |
sā'mbālikā rājarājñīyuktāstatra samāgatāḥ || 35 ||
[Analyze grammar]

haṃsāśca rājahaṃsāśca kanyakāśca jalānvitāḥ |
gāndharvyo militāścāpi gāyantyaḥ suvibhūṣitāḥ || 36 ||
[Analyze grammar]

devānāṃ darśanaṃ cāpi pratyakṣaṃ cā'mbare'bhavat |
lakṣmīnāṃ kamalānāṃ ca darśanānyabhavaṃstadā || 37 ||
[Analyze grammar]

vāditrāṇāṃ ninadāścā''śrūyanta maṃgalāvahāḥ |
yajñahomā vedamantrā aśrūyanta śubhāvahāḥ || 38 ||
[Analyze grammar]

svābhāvikaṃ cā'bhavacca śvetavastupradarśanam |
dakṣiṇā vahnayaścāpyanukūlā vāyavo'bhavan || 39 ||
[Analyze grammar]

gurvāśīrvādavācaścā'bhavaṃstatrā'tiśobhanāḥ |
kṛtavastūpasaṃgrāhāḥ sarve narāśca yoṣitaḥ || 40 ||
[Analyze grammar]

kuṃkumavāpikāsaṃsthāḥ kṛtabhojanapānakāḥ |
kṛtopahārāḥ sadveṣāḥ kuṭumbasahitā janāḥ || 41 ||
[Analyze grammar]

mahīmānāḥ sarvavargāḥ sabhṛtyamitrabāndhavāḥ |
sajjā babhūvuḥ śīghraṃ te sajjavimānakoṭayaḥ || 42 ||
[Analyze grammar]

atha maṃgalaśaṃkhasya pāñcajanyasya vai tadā |
yātrāmukhe ninādo'bhūd vidhaye maṃgalāya vai || 43 ||
[Analyze grammar]

tadā gopālakṛṣṇo vai dadau dānāni koṭiśaḥ |
kanyābhyaścāpi viprebhyo bālebhyaśca viśeṣataḥ || 44 ||
[Analyze grammar]

miṣṭānnāni śarkarāśca phalāni vividhānyapi |
vastrābhūṣāśca pātrāṇi ratnāni ca dhanāni ca || 45 ||
[Analyze grammar]

godānāni svarṇarūpyapradānāni tadā dadau |
yātrāmukhe gaṇeśasya pūjanaṃ pracakāra ha || 46 ||
[Analyze grammar]

sarvatobhadrapūjā ca vṛddhānāṃ pūjanaṃ namaḥ |
kuladevasya ca tathā puruṣottamaśārṅgiṇaḥ || 47 ||
[Analyze grammar]

śrīviṣṇordarśanaṃ cāpi pūjanaṃ vai śriyāstathā |
cakāra tatra dānāni dadāvasaṃkhyakānyapi || 48 ||
[Analyze grammar]

tīrthadevānnamaskṛtya dvāradevānapūjayat |
gāḥ sampūjya tato yānaṃ vimānaṃ samapūjayat || 49 ||
[Analyze grammar]

vaidikāṃścā'pūjayacca bālakṛṣṇo'pi vai tadā |
śaṃkhacakragadāpadmadharo mukuṭaśobhitaḥ || 50 ||
[Analyze grammar]

sakuṇḍalo'bhavaddhaste svarṇakhaḍgadharo'bhavat |
varaveṣo'bhavattūrṇaṃ hīrahārādiśobhitaḥ || 51 ||
[Analyze grammar]

sarvakauśeyasauverṇaveṣo'bhavad varottamaḥ |
kṛtakuṃkumatilakaḥ suvāsitasugandhavān || 52 ||
[Analyze grammar]

prakoṣṭhabāhukaṭyaṃgāṃ'gulībhūṣaṇabhūṣitaḥ |
kṛtā'kṣatā'nvitacandraḥ śuśubhe tejasā'nvitaḥ || 53 ||
[Analyze grammar]

mātā śrīkaṃbharālakṣmīstilakaṃ tasya saṃvyadhāt |
santuṣṭākhyā svasā candraṃ vyadhād kaṇṭhe srajaṃ dadau || 54 ||
[Analyze grammar]

maṇimauktikahārāṃścojjayinī śukapatnikā |
nyadhārayaddhareḥ kaṇṭhe'mṛtā ca kajjalaṃ dadau || 55 ||
[Analyze grammar]

cakṣuṣoḥ śaṃvatī keśānasādhayat satailakān |
ramā'laktakamevā'pi karayośca tale dadau || 56 ||
[Analyze grammar]

padayośca tale'laktakamarpayaddhi māṇikī |
lakṣmīḥ kamalahārāṃśca svarṇahārān dadau tadā || 57 ||
[Analyze grammar]

hāsā dadau puṣpagucchaṃ keyūraṃ mañjulā dadau |
ambā tejomaṇiṃ cakre sugandhaṃ saguṇā'kṣipat || 58 ||
[Analyze grammar]

evaṃ vibhūṣayitvaiva brahmapriyāstathā'parāḥ |
kanyakā kṛtaveṣāśca sajjā bhūtvā vyavasthitāḥ || 59 ||
[Analyze grammar]

tathā'nye bhrātaraścāpi gopālakṛṣṇapūrvajāḥ |
anye cāpi bhrātaraśca bālakṛṣṇasya pitṛjāḥ || 60 ||
[Analyze grammar]

kanyakāḥ śataśaścāpi bālāśca bālikāstathā |
putrapautrā svasāraśca sambandhinaḥ sahasraśaḥ |
sajjā babhūvustūrṇaṃ te kṛtapānādanāstadā || 61 ||
[Analyze grammar]

rājāno ye pitarau vai kanyakānāṃ ca bhūmipāḥ |
te'pi sajjā abhavaṃśca kṛtapānādanāḥ khalu || 6 || re |
tāvadbherīninādo'bhūcchaṃkhanādastathā'bhavat |
vimāneṣu samārohasūcako lambagarjanaḥ || 63 ||
[Analyze grammar]

tadā gopālakṛṣṇaśca lakṣmīḥ śrīkambharāsatī |
kuṭumbaṃ suvimāne vai cāruroha savastukam |
brahmapriyāḥ samastāścāruruhuśca vimānakam || 64 ||
[Analyze grammar]

lomaśādyāḥ ṛṣayaścāruruhuḥ suvimānakam |
sādhavo'śvapaṭṭavāsāścāruruhurvimānakam || 65 ||
[Analyze grammar]

kuṃkumavāpikālokāścāruruhurvimānakam |
rājā svarṇāṃgado'pyāruroha savaṃśavistaraḥ || 66 ||
[Analyze grammar]

raṇaṃgamo'pyāruroha lakṣmaṇaścāruroha vai |
tīrthadevāścāruruhuścāruruhuḥ prajājanāḥ || 67 ||
[Analyze grammar]

mahīmānāścāruruhurvimānānyayutānyapi |
śṛṇu rādhe'gragaṇyānāṃ nāmānyapi samāsataḥ || 68 ||
[Analyze grammar]

meghanādyaścaturdaśasahasrāṇi ca sajjitāḥ |
ṣaṣṭhī yā manasādevī bālarakṣākarī sadā || 69 ||
[Analyze grammar]

tasyā rūpāṇi kanyā vai dīpāvalyo hi koṭiśaḥ |
tāḥ sajjāśca vimāno vai lomaśasyā''śramāttadā |
āruruhuḥ kṛtaveśāḥ sotsāhāścācyutā''jñayā || 70 ||
[Analyze grammar]

talājā yā talaputrī rākṣasī divyatāṃ gatā |
sā'pi vimānamevā'trā''ruroha mādhavā''jñayā || 71 ||
[Analyze grammar]

kāmadhenvātmakakanyāḥ koṭisaṃkhyā vimānakam |
āruruhustadā tatra bālakṛṣṇājñayā drutam || 72 ||
[Analyze grammar]

vasumatyā samaṃ kanyāśatamarjantarakṣasaḥ |
āruroha vimānaṃ ca bālakṛṣṇājñayā tadā || 73 ||
[Analyze grammar]

āruroha harakanyā krodhanā mādhavājñayā |
dharāputryo'yutasahasrāṇi dharāsamanvitāḥ || 74 ||
[Analyze grammar]

koṭisaṃkhyā gahvarākhyāścāruruhurvimānakam |
sarvābharaṇavastrāḍhyā divyāḥ protsāhitāstadā || 75 ||
[Analyze grammar]

sūcyākhyā vedhasaḥ putrī vimānamāruroha ca |
vanadevīsutāḥlakṣaṃ cāruruhurvimānakam || 76 ||
[Analyze grammar]

vanadevyā samaṃ mātrā oṣadhyākhyā hi kanyakāḥ |
damanādirakṣasāṃ ca nūtnākhyā lakṣakanyakāḥ || 77 ||
[Analyze grammar]

āruruhurvimānaṃ ca bhūṣāmbarādibhūṣitāḥ |
kaṃkatālyo nūtanāḥ ṣaṭ cāruruhuśca kanyakāḥ || 78 ||
[Analyze grammar]

kaṃkatālādināryaśca divyā'yutasukanyakāḥ |
āruruhurvimānaṃ ca sarvābharaṇabhūṣitāḥ || 79 ||
[Analyze grammar]

aryamādikapitṝṇāṃ divyāśca lakṣakanyakāḥ |
pitṛyuktā niṣeduśca vimāne suvibhūṣitāḥ || 80 ||
[Analyze grammar]

rasātalīyadaityānāṃ pañcasahasrakanyakāḥ |
kṛṣṇājñayā cāruruhurvimānaṃ suvibhūṣitāḥ || 81 ||
[Analyze grammar]

vāsantikyaḥ kanyakāśca vibhūṣitāśca ṣoḍaśa |
āruruhurvimānaṃ vai bālakṛṣṇājñayā tadā || 82 ||
[Analyze grammar]

tālamālasya daityasya kanyāḥ pañcaśatāni ca |
svalaṃkṛtāḥ kṛṣṇavākyāccāruruhurvimānakam || 83 ||
[Analyze grammar]

nāgakanyā viṃśatiśca tathā daśasahasrakam |
svalaṃkṛtāścāruruhurvimānaṃ mādhavājñayā || 84 ||
[Analyze grammar]

śāvadīnasya vai kanyāsahasraṃ suvibhūṣitam |
āruroha vimānaṃ ca bālakṛṣṇājñayā tadā || 85 ||
[Analyze grammar]

aindrajālikakanyānāṃ sahasraṃ ca vimānakam |
āruroha tadā kṛṣṇājñayā śṛṃgāraśobhitāḥ || 86 ||
[Analyze grammar]

sarasvatī tathā caturdaśavidyākhyakanyakāḥ |
ṣaṣṭikanyāstathā'nyāścāruruhuśca vimānakam || 87 ||
[Analyze grammar]

bhūgarbhāccāgatastatra rājā lakṣmaṇanāmakaḥ |
so'pi vimānakaṃ cāruroha naijaṃ parottamam || 88 ||
[Analyze grammar]

svakīyadvisahasrakanyakābhiḥ saha vai drutam |
dvāsaptatisahasrāṇi kanyakā nāḍikābhidhāḥ || 89 ||
[Analyze grammar]

vedhasaḥ putrikāścāruruhurnijavimānakam |
viśvāvasuḥ svakanyābhistriśataiśca vimānakam || 90 ||
[Analyze grammar]

āruroha tadā kṛtaśṛṃgārābhiḥ samutsukaḥ |
sahasraṃ kanyakā jumāsemlārājño vimānakam || 91 ||
[Analyze grammar]

āruruhuḥ svapitrā ca kṛtaśṛṅgāraśobhanāḥ |
śataṃ kanyāḥ sauratyaśca vipraiḥ pitṛbhireva tāḥ || 92 ||
[Analyze grammar]

sahitā bhūṣitāścāpyaruruhuśca vimānakam |
mahābāleśvarīkanyātrayaṃ pitrā samaṃ tadā || 93 ||
[Analyze grammar]

āruroha vimānaṃ ca svalaṃkṛtaṃ vibhūṣitam |
dakṣajavaṃgaro rājā uṣṇālayasya bhūpatiḥ || 94 ||
[Analyze grammar]

svakanyāśatakaṃ ramyaṃ prajākanyāsahasrakam |
gṛhītvā cārurohāpi vimānaṃ suvibhūṣitam || 95 ||
[Analyze grammar]

aryamṇo viṃśatikanyā anyā daśasahasrakam |
aryamṇā saha sarvāstāścāruruhurvimānakam || 96 ||
[Analyze grammar]

prācīnabhvāḥ prajākanyāḥ koṭirevā'pi bhūṣitāḥ |
svasvapitṛyutāścāruruhurdivyaṃ vimānakam || 97 ||
[Analyze grammar]

santāraṇasya viprasya kanyādvayaṃ vibhūṣitam |
vimāne ca samāruruhatuḥ pitrā samaṃ sute || 98 ||
[Analyze grammar]

ityevaṃ rādhike kanyā lomaśāśramasaṃsthitāḥ |
pitrādibhirlomaśenarṣibhirmātrādibhistathā || 99 ||
[Analyze grammar]

kṛṣṇakāntājñayā tūrṇaṃ niṣedurvyomavāhane |
śṛṅgāritāḥ sotsukāśca prodvāhaḥ kṛṣṇayoriti || 100 ||
[Analyze grammar]

nijāṃ kṛṣṇāṃ manyamānāḥ kṛṣṇārthaṃ kṛtakā'rpaṇāḥ |
kṛṣṇā'vinābhāvabaddhāḥ prodvāhaḥ kṛṣṇayoriti || 101 ||
[Analyze grammar]

utsāhasaṃbhṛtāḥ sarvā vāhinyā kṛtayatnikāḥ |
jagurnijotsavā''nandāḥ prodvāhaḥ kṛṣṇayoriti || 102 ||
[Analyze grammar]

athā'nyā api kanyāścāruruhuśca vimānakam |
kathayiṣye rādhike te kṛṣṇakāntā vibhūṣitāḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mārgaśuklatṛtīyāyāṃ prātaḥkṛtyāni madhyāhnabhojanādīni tataḥ kāśīṃ prati maṃgalayogayātrārthaṃ sajjatā |
śrīhariśṛṅgāraḥ māṃgalikakartavyāni brahmapriyādkinyakānāṃ vimānādhirohaścetyādinirūpaṇanāmā tryaśītyadhikadviśatatamo'dhyāyaḥ || 283 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 283

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: