Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 284 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe rāśiyānādikadeśodbhavā api |
kṛṣṇakāntāḥ kanyakāścāruruhuryad vimānakam || 1 ||
[Analyze grammar]

śibidevo nṛpaḥ kanyāśatena saha vai tadā |
āruroha vimānaṃ svaṃ kuṭumbādisamanvitaḥ || 2 ||
[Analyze grammar]

tharkūṭastho mahārājaḥ pañcāśatkanyakānvitaḥ |
āruroha vimānaṃ svaṃ varayātrārthamutsukaḥ || 3 ||
[Analyze grammar]

vīrajāro mahārājaḥ śatakanyāsamanvitaḥ |
āruroha vimānaṃ svaṃ varayātrārthamutsukaḥ || 4 ||
[Analyze grammar]

śaktyakṣikṣmāpatiścāpi ṣaṣṭikanyāsamanvitaḥ |
ekādhikaśatapiśācinīkanyāyutastathā || 5 ||
[Analyze grammar]

āruroha vimānaṃ svaṃ varayātrārthamutsukaḥ |
kālimāśanṛpakanyāḥ śate dve ca vimānakam || 6 ||
[Analyze grammar]

pitṛbhyāṃ sahitāḥ sarvāścāruruhurvibhūṣitāḥ |
anādiśrīkṛṣṇanārāyaṇastadā ca rādhikām || 7 ||
[Analyze grammar]

māṇikyāṃ śrīṃ ramāṃ lakṣmīṃ padmajāṃ ca vimānake |
ambāṃ hāsāṃ sadguṇāṃ mañjulāṃ cāpi vimānake || 8 ||
[Analyze grammar]

parāvidyādikāścāpi catvāriṃśat śataṃ tathā |
nyaṣādayad vimāne vai sarvaśṛṅgārapūrvakam || 9 ||
[Analyze grammar]

uralaketuko rājā triṃśatkanyāsamanvitaḥ |
vimānaṃ subhagaṃ cādhyarohad yātrārthamuttamam || 10 ||
[Analyze grammar]

krathako nṛpatiḥ pañcakanyāyuto vimānakam |
āruroha tathā saumyo kāśīyātrārthamuttamam || 11 ||
[Analyze grammar]

pṛthurājastadā naijaṃ vimānaṃ cāruroha vai |
viṃśatikanyakābhiśca sahito yātrikottamaḥ || 12 ||
[Analyze grammar]

uṣṭrālasya daśakanyā āruruhurvimānakam |
haṃkāranṛpatiḥ kanyāpañcakena samanvitaḥ |
āruroha vimānaṃ ca kāśīyātrārthameva saḥ || 13 ||
[Analyze grammar]

jayakāṣṭhalanṛpatiḥ pañcakanyāsamanvitaḥ |
āruroha vimānaṃ ca kāśīyātrākṛte tadā || 14 ||
[Analyze grammar]

tīrāṇanṛpatiḥ kanyāṣaṭkenāpi samanvitaḥ |
āruroha vimānaṃ ca kāśīyātrārthameva tu || 15 ||
[Analyze grammar]

ālvīnaraḥ pañcakanyāyuto vimānamuttamam |
āruroha kāśīyātrākṛte kuṭumbavāṃstathā || 16 ||
[Analyze grammar]

jīnavarddhinṛpaḥ saptakanyāyuto vimānakam |
āruroha kāśīyātrākṛte tatra samutsukaḥ || 17 ||
[Analyze grammar]

anāthaviprastatraikakanyayā saha vai tathā |
āruroha vimānaṃ ca rathayātrākṛte tadā || 18 ||
[Analyze grammar]

rākṣasebhyo mocitā yā prakīrṇakāstu kanyakāḥ |
āruruhurvimānāni śate dve ca sahasrakam || 19 ||
[Analyze grammar]

alpaketurnṛpaḥ saptakanyābhiśca vimānakam |
jayakṛṣṇavarājarṣiścaikakanyāyutastathā || 20 ||
[Analyze grammar]

samāruruhatuścaikaṃ vimānaṃ varayātrikam |
parīśāno nṛpaścaikaviṃśatikanyakāyutaḥ || 21 ||
[Analyze grammar]

āruroha vimānaṃ ca sarvaśṛṃgārasaṃbhṛtam |
indurāyo nṛpaḥ kanyādvayayukto vimānakam || 22 ||
[Analyze grammar]

ārurohātisaṃhṛṣṭaḥ sarvaśṛṃgārasaṃbhṛtam |
mudrāṇḍo nṛpatiḥ pañcadaśakanyāsamanvitaḥ || 23 ||
[Analyze grammar]

āruroha vimānaṃ ca yogayātrākṛte tadā |
gaṇḍarājo navakanyāyuto vimānamuttamam || 24 ||
[Analyze grammar]

āruroha samṛddhaṃ ca kāśīyātrārthamityapi |
līnorṇanṛpatiḥ kanyācatuṣṭayasamanvitaḥ || 25 ||
[Analyze grammar]

āruroha vimānaṃ ca kṛṣṇayātrārthamutsukaḥ |
vṛhaccharākhyo nṛpatiścaikādaśasutāyutaḥ || 26 ||
[Analyze grammar]

āruroha vimānaṃ ca yogayātrākṛte tadā |
balalīno nṛpaścatvāriṃśatkanyāsamanvitaḥ || 27 ||
[Analyze grammar]

smṛddhaṃ naijaṃ vimānaṃ cādhyāruroha vibhūṣitam |
varasiṃho nṛpaḥ kanyāpañcakena samanvitaḥ || 28 ||
[Analyze grammar]

āruroha vimānaṃ ca kāśīyātrākṛte tadā |
rāyagāmalabhūpaśca pañcakanyāyutastadā || 29 ||
[Analyze grammar]

āruroha vimānaṃ cā'parakanyātrayā'nvitaḥ |
smṛddhaṃ rājñīdvayaṃ cāpyāruroha ca vimānakam || 30 ||
[Analyze grammar]

phenatantunṛpaḥ kanyādvayayukto vimānakam |
āruroha tadā smṛddhaṃ kāśīyātrārthameva ha || 31 ||
[Analyze grammar]

stokahomanṛpaścaikakanyāyukto vimānakam |
āruroha samṛddhaṃ ca kāśīyātrākṛte tadā || 32 ||
[Analyze grammar]

kāṣṭhayānanṛpasyā'pi kanyaikā janakānvitā |
āruroha vimānaṃ ca susmṛddhaṃ yogayātrikam || 33 ||
[Analyze grammar]

kolakakṣmāpateḥ kanyā caikā tadā vimānakam |
āruroha susamṛddhaṃ kāśīyātrākṛte tadā || 34 ||
[Analyze grammar]

ityevaṃ rādhike gauryaḥ kṛṣṇakāntārthameva tāḥ |
utsukāḥ kṛtaśṛṃgārā vibhūṣitā mudaṃ yayuḥ || 35 ||
[Analyze grammar]

dinamānārkanṛpatiḥ kanyādvayasamanvitaḥ |
āruroha vimānaṃ svaṃ yogayātrāprasiddhaye || 36 ||
[Analyze grammar]

rāyakinnararājaśca sarvasmṛddhe vimānake |
ārurohaikapañcāśatkanyābhiḥ smṛddhiśobhanaḥ || 37 ||
[Analyze grammar]

rāyarokīśvaro rājā caikaviṃśatikanyakāḥ |
ādāya svavimānaṃ ca samāruroha vai tadā || 38 ||
[Analyze grammar]

rāyaraṇajidbhūpaśca viṃśatikanyakāyutaḥ |
āruroha vimānaṃ svaṃ smṛddhaṃ yātrārthamuttamam || 39 ||
[Analyze grammar]

rāyavākakṣako rājā kanyātrayasamanvitaḥ |
āruroha vimānaṃ svaṃ divyayātrārthameva ha || 40 ||
[Analyze grammar]

rāyamārīśabhūpaśca kanyātrayasamanvitaḥ |
āruroha vimānaṃ svaṃ smṛddhaṃ yātrārthameva ca || 41 ||
[Analyze grammar]

rāyabaleśvaro rājā kanyātrayasamanvitaḥ |
āruroha vimānaṃ svaṃ kāśīyātrārthamutsukaḥ || 42 ||
[Analyze grammar]

rāyalambārabhūpaśca kanyāṣaṭkayutastadā |
āruroha vimānaṃ ca smṛddhaṃ yātrākṛte tadā || 43 ||
[Analyze grammar]

rāyanavārkabhūpaśca kanyakāsaptakā'nvitaḥ |
āruroha vimānaṃ svaṃ smṛddhaṃ yātrākṛte tadā || 44 ||
[Analyze grammar]

rāyahuṇḍeśabhūpaśca navakanyāsamanvitaḥ |
āruroha vimānaṃ ca sarvasmṛddhibhṛtaṃ tato || 45 ||
[Analyze grammar]

rāyakūpeśabhūpaśca hyekakanyāsamanvitaḥ |
āruroha vimānaṃ ca kāśīyātrārthamityatha || 46 ||
[Analyze grammar]

kālīmaṇḍalīnabhūpaścatasṛkanyakāyutaḥ |
āruroha vimānaṃ ca smṛddhaṃ yātrārthamuttamam || 47 ||
[Analyze grammar]

vanajeleśabhūpaśca pañcakanyāsamanvitaḥ |
samāruroha ca tadā vimānaṃ śobhanaṃ svayam || 48 ||
[Analyze grammar]

pārāvārapibakṣmeśaḥ kanyātrayasamanvitaḥ |
āruroha vimānaṃ ca sarvasmṛddhibhṛtaṃ tadā || 49 ||
[Analyze grammar]

atha koṭīśvaro rājā kanyādvayasamanvitaḥ |
āruroha vimānaṃ ca sarvasmṛddhaṃ tadā śubham || 50 ||
[Analyze grammar]

śrīsatīśanṛpakanyāstisraḥ pitrā samaṃ tadā |
āruruhurvimānaṃ ca smṛddhaṃ yātrārthakaṃ śubham || 51 ||
[Analyze grammar]

tretākarkaśarājaśca saptakanyāsamanvitaḥ |
āruroha vimānaṃ ca smṛddhaṃ yātrākṛte tadā || 52 ||
[Analyze grammar]

āṇḍajarānṛpaścāpi catuḥkanyāsamanvitaḥ |
kāśīyātrākṛte naijaṃ vimānaṃ cāruroha ca || 53 ||
[Analyze grammar]

bālyarajonṛpaścaikakanyāyukto vimānakam |
āruroha tadā smṛddhaṃ kṛṣṇayātrākṛte śubham || 54 ||
[Analyze grammar]

rāyasomanabhūpaśca kanyātrayasamanvitaḥ |
āruroha vimānaṃ ca kṛṣṇayātrākṛte tadā || 55 ||
[Analyze grammar]

urugavākṣanṛpatiḥ kanyādvayasamanvitaḥ |
āruroha vimānaṃ svaṃ smṛddhaṃ yātrākṛte tadā || 56 ||
[Analyze grammar]

parāṅavratastathā bhūpaḥ kanyādvayasamanvitaḥ |
āruroha vimānaṃ ca kāśīyātrākṛte tadā || 57 ||
[Analyze grammar]

īśānapānarājā ca smṛddhaṃ nijaṃ vimānakam |
āruroha caikacatvāriṃśatkanyāsamanvitaḥ || 58 ||
[Analyze grammar]

rājā rāyapatirbhūpaḥ ramṛddhaṃ nijaṃ vimānakam |
trayastriṃśatsutābhiśca sahāruroha yātrikam || 59 ||
[Analyze grammar]

rājārāyanṛpasyāpi bhaginī svavimānakam |
kṛṣṇanārāyaṇapatnī samāruroha kanyakā || 60 ||
[Analyze grammar]

maṃgalā lalitā revā bhārgavī ca sarasvatī |
ramā gaṃgā dayā bhaktirmuktiścaikādaśī ratiḥ || 61 ||
[Analyze grammar]

kāmadughā ca tulasī kamalā virajā satī |
mūrtiśca gomatī svarṇarekhā jayā ca nandinī || 62 ||
[Analyze grammar]

vanitā mohinī dolā puṣpā prītiḥ kalāvatī |
mādhavī badarī campā kuśalā ca manurmaṇiḥ || 63 ||
[Analyze grammar]

śāntiḥ śāntā ramā haimī ūrjā vimānamāsthitāḥ |
lomaśena śamaṃ anyāścāpi vibhūṣitāḥ || 64 ||
[Analyze grammar]

uktānāṃ cāpi sarvāsāṃ sakhyaścāpyarbudā hi tāḥ |
vibhūṣitā hi kauberyo māhendryo yamakanyakāḥ || 65 ||
[Analyze grammar]

vāyavyo vaiśvakarmyaśca vārkṣyo raudryaśca vahnijāḥ |
śrāvaṇyaścāpi khānijyaḥ sāṃvatsaryaśca gopikāḥ || 66 ||
[Analyze grammar]

prācīnyaśca piśaṃginyo rāśiyānyaḥ samuṣṭrikāḥ |
romāyanyaśca pāraśyo dhaivaryaḥ kinnarīgaṇāḥ || 67 ||
[Analyze grammar]

amaryaśca tathā gauryaḥ paryo hāritikāstathā |
ābriktyaścāpi pātālyaḥ svargyaścāpsarasastathā || 68 ||
[Analyze grammar]

brahmasarasau gāndharvyo'rbudakanyāśca bhūṣitāḥ |
lomaśena samaṃ svasvapitrā samaṃ vimānakam || 69 ||
[Analyze grammar]

āruruhuḥ svaṃ svamarghyaṃ smṛddhaṃ sāmagrikā'nvitam |
ityevaṃ rādhike kṛṣṇakāntāḥ sajjāstadā'bhavan || 70 ||
[Analyze grammar]

athā'nye kṛṣṇayātrāyāmāgatā mahīmānakāḥ |
hemaśālāyanādyāścarṣayaḥ sedurvimānakam || 71 ||
[Analyze grammar]

cakravākyurvaśī cāpi hanumān samagastyakaḥ |
maṃkaṇakādyāḥ ṛṣayo devāyatanako'pi ca || 72 ||
[Analyze grammar]

meṣāyanādyāḥ ṛṣayo munirlālāsanaḥ pradhīḥ |
pañcasāhasrasantaśca tathā vṛkāyanādayaḥ || 73 ||
[Analyze grammar]

yavakrītādayaścāpi śvetavyāsādayastathā |
sanatkumāraprabhṛtayo niṣeduśca vimānakam || 74 ||
[Analyze grammar]

tuṣitaśca hāritaśca divimānāyanādikāḥ |
kuśalā yoginī cāpi sāṃkhyayogina ityapi |
śāvadīnā mahākālī vārinaraśca kṣetrapaḥ || 75 ||
[Analyze grammar]

āryāyanādyāḥ ṛṣayo dvārapo brahmanādakaḥ |
vaśiṣṭādyāḥ ṛṣayaśca vālakhilyādikāstathā |
āruruhurvimānāni kṛṣṇayātrākṛte tadā || 76 ||
[Analyze grammar]

rādhike cā'kṣaramuktā muktānyaśca samantataḥ |
avatārāḥ samastāścā'vatāriṇyastathā tadā || 77 ||
[Analyze grammar]

āruruhurvimānāni sarvaśṛṃgārabhūṣitāḥ |
pārṣadā dhāmagāḥ sarve tathā vaikuṇṭhavāsinaḥ || 78 ||
[Analyze grammar]

vāsudevādayaścāpi bhūmā viṣṇurvirājakaḥ |
sāttvikā munayaścāpi siddhāśca sādhavastathā || 79 ||
[Analyze grammar]

āruruhurvimānāni susmṛddhāni vibhūṣitāḥ |
pitarastvaryamādyāśca lokapālā diśāṃ prapāḥ || 80 ||
[Analyze grammar]

ādityā vasavaścāpi kumārāvaśvinau tathā |
āruruhurvimānāni kṛṣṇayātrākṛte tadā || 81 ||
[Analyze grammar]

marutaḥ siddhayaścāpi nidhayaśca grahāḥ śubhāḥ |
sūryācandrau saptarṣayo dhruvau ca mātaro diśaḥ || 82 ||
[Analyze grammar]

kāmadevo manavaśca kalāśca tithayastathā |
tattvāni bhāni ca guṇāstīrthāni sarito nadāḥ || 83 ||
[Analyze grammar]

brahmacārā nyāsavanto divyadevākhyapādapāḥ |
kalpavallyaḥ kalpaśilā gṛhadevādayastathā || 84 ||
[Analyze grammar]

devālayāstathā caityāścāruruhurvimānakam |
nāgāḥ sarpāśca daityāśca dānavā rākṣasāstathā || 85 ||
[Analyze grammar]

sūtāśca māgadhāścāpi bandinaścāraṇāstathā |
viprāśca paṇḍitāścāpi kiṃpuṃsaḥ kinnarāstathā || 86 ||
[Analyze grammar]

gāndharvāḥ kathakāścāpi dāsā dāsyaśca koṭiśaḥ |
āruruhurvimānāni sarvaśṛṃgāraśobhanāḥ || 87 ||
[Analyze grammar]

śilpinaḥ svarṇakārāśca dhanāḍhyā makhinastathā |
guravo lomaśoktāśca sarvā kuṃkumavāpikā || 88 ||
[Analyze grammar]

āruruhurvimānāni prodvāhaḥ kṛṣṇayoriti |
mahī tatra samāyātā saṃsmṛtā medinī svayam || 89 ||
[Analyze grammar]

ṛtavaśca samāyātā dharmadevaḥ svayaṃ smṛtāḥ |
naraścāpi samāyāto badarīvanatastadā || 90 ||
[Analyze grammar]

pīṭhikā ca samāyātā devī tvakṣaravāsinī |
mardanāni sumūrtāni dravāṇi cādhyarohayan || 91 ||
[Analyze grammar]

maṇḍapākhyastathā muktaḥ samāyātaḥ smṛtastadā |
māṇikyastaṃbha evāpi śrīkṛṣṇāgre samāyayau || 92 ||
[Analyze grammar]

sudarśanaṃ tathā cakraṃ kṣetrarakṣākaro haraḥ |
śrīhareḥ sannidhau natvā kṛtamānāḥ śubhāsane || 93 ||
[Analyze grammar]

niṣeduste tataḥ śrīmadgopālakṛṣṇakaḥ pitā |
navaitān kuṃkumavāpīkṣetrarakṣārthamāha ca || 94 ||
[Analyze grammar]

rakṣantu kṣetrametadvai vayaṃ yāmo varāṇasīm |
ityuktvā yogyasāmagrīrhetīṃśca pāritoṣikam || 95 ||
[Analyze grammar]

datvā sajjaṃ pracakāra vimānaṃ sūryavarculam |
śṛṃgāritaṃ bālakṛṣṇaṃ bhrātṝn bhagavadādikān || 016 ||
[Analyze grammar]

bhrātṛpatnīstathā pitṛvargānābālavṛddhakān |
kuṭumbino janān sambandhinaḥ sarvān vimānake || 97 ||
[Analyze grammar]

naranārīvargasambandhinaḥ paramparāgatān |
nyaṣādayadvimāneṣu jayanādānakārayat || 98 ||
[Analyze grammar]

dundubhayo'pyavādyanta yātrāprasthānasūcakāḥ |
vyaṃgulānāṃ śubhaśabdāḥ sarvaśravaṇayogadāḥ || 99 ||
[Analyze grammar]

abhavaṃśca tadā gāndharvāṇāṃ vādyaninādakāḥ |
tūpaśabdā meghavaccā'bhavan yātrāprayāṇake || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vijayatetamām |
ityuvāca tadā vāṇī divyā vyomavihāriṇī || 101 ||
[Analyze grammar]

puṣpākṣatādimāṃgalyairvardhitaṃ devikādibhiḥ |
bālakṛṣṇavimānaṃ ca pūrvāśāṃ gatimācarat || 102 ||
[Analyze grammar]

gītikānāditānyeva vimānāni tadā'mbare |
saharṣajanaśobhāni tatpaścād gatimācaran || 103 ||
[Analyze grammar]

ityevaṃ rādhike cāgre yayau vimānavāhinī |
kṛṣṇayātrātmikā śīghraṃ svargaṃ yātīva śobhate || 104 ||
[Analyze grammar]

mudaṃ mamau na hṛdaye pratyekasya ca dehinaḥ |
ujjagāma mahānandaḥ prodvāhaḥ kṛṣṇayoriti || 105 ||
[Analyze grammar]

marudeśaṃ samullaṃghya kośalān madhyadeśakān |
prayāgaṃ ca samullaṃghya vāhinī kāśikāṃ yayau || 106 ||
[Analyze grammar]

kṛṣṇayānīṃ garjamāno sahasracandrasadṛśīm |
vimānarūpiṇīṃ vīkṣya śiveśvaro'tiharṣitaḥ || 107 ||
[Analyze grammar]

kāśīvāsāḥ prajāścāpi samutsukā yayuḥ prati |
vadantyo rādhike yāmaḥ prodvāhaḥ kṛpṇayoriti || 108 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mahīmānānāṃ rājñāṃ kanyakādīnāmṛṣīṇāṃ ca vimāneṣvārohaṇaṃ kṛṣṇayānyāḥ kāśīṃ pratigamanaṃ cetyādinirūpaṇanāmā |
caturaśītyadhikadviśatatamo'dhyāyaḥ || 284 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 284

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: