Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 282 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'tha samunnidrā mahīmānā babhūvire |
prātarmaṃgalavādyādyaiḥ sūtamāgadhagītibhiḥ || 1 ||
[Analyze grammar]

bandījanānāṃ prastāvairnaisargikaiśca tūryajaiḥ |
susvaraiśca yaśogānairjajāgarurjanāḥ prage || 2 ||
[Analyze grammar]

caturghaṭikavāditrairbrāhmasmaraṇakārakaiḥ |
kṛṣṇakīrtananādaiśca jajāgarurjanā prage || 3 ||
[Analyze grammar]

saubhāgyastrījanagītaiḥ kanyakākṛtakīrtanaiḥ |
gāyakānāṃ gāyanaiśca jajāgarurjanāḥ prage || 4 ||
[Analyze grammar]

aśvapaṭṭasarastīre maṇḍalījanakīrtanaiḥ |
vedikānāṃ stotrarāvairjajāgarurjanāḥ prage || 5 ||
[Analyze grammar]

utsāhaiścintanairbhāvaiḥ śraddhābhiḥ sattvavṛttibhiḥ |
pravartanābhiḥ saumyābhirjajāgarurjanāḥ prage || 6 ||
[Analyze grammar]

antaryāmipreraṇābhiḥ premabhāvabharaistathā |
vimānānāṃ garjanaiśca jajāgarurjanāḥ prage || 7 ||
[Analyze grammar]

śakuntānāṃ kalaravaiḥ svapne kṛṣṇotsavekṣaṇaiḥ |
gṛhapatnīgītikābhirjajāgarurjanāḥ prage || 8 ||
[Analyze grammar]

dogdhrīṇāṃ vatsaraṃbhaiśca vāditrayantragāyanaiḥ |
mahīmānā''gamaghoṣairjajāgarurjanāḥ prage || 9 ||
[Analyze grammar]

puṇyānāṃ preraṇābhiśca cāñcalyavṛttibhistathā |
kiṃjijñāsāpravegaiśca jajāgarurjanāḥ prage || 10 ||
[Analyze grammar]

snātvā sandhyādikaṃ kṛtvā cāśvapaṭṭasarojale |
kṛtaśṛṃgāraśobhāśca dvārṣu svastyādikān vyadhuḥ || 11 ||
[Analyze grammar]

raṃgavallīrvyadhuścāpi prabhṛjya dadhicūrṇakaiḥ |
āṃgaṇeṣu citravarṇatoraṇāni nyadhustathā || 12 ||
[Analyze grammar]

dattakajjalanetrāśca kṛtakabarīveṣikāḥ |
dhṛtabhūṣojjvalavastrā maṃgalāni striyo jaguḥ || 13 ||
[Analyze grammar]

gaṇeśapūjanaṃ viprāścakrurmaṇḍapapūjanam |
śrīkṛṣṇapūjanaṃ cakrurbālakṛṣṇasya pūjanam || 14 ||
[Analyze grammar]

kuladevasya ca puruṣottamasya prapūjanam |
cakruḥ śrīśaṃkarasyāpi sūryasyāpi ca pūjanam || 15 ||
[Analyze grammar]

pūjanaṃ sarvatobhadradevānāṃ ca vyadhustataḥ |
dhenunāṃ pūjanaṃ cāpi kanyakānāṃ ca pūjanam || 16 ||
[Analyze grammar]

mātṛkāpūjanaṃ viṣṇoḥ pūjanaṃ te vyadhustataḥ |
nīrājanaṃ sunaivedyaṃ pradadurdakṣiṇādikam || 17 ||
[Analyze grammar]

viprāṇāṃ pūjanaṃ cakrurharidrāpūjanaṃ tathā |
haridrāpiṣṭikāṃ nāryaścakruḥ sammṛdya granthikāḥ || 18 ||
[Analyze grammar]

gandhasāraṃ tilapiṣṭaṃ kastūrikāṃ ca kaisaram |
sugandhatailaṃ śreṣṭhaṃ ca miśrayāmāsurutsukāḥ || 19 ||
[Analyze grammar]

atha śrībālakṛṣṇasya snānārthaṃ tapanodakam |
tīrthajalaṃ samājahrurnāryaḥ saubhāgyaśobhitāḥ || 20 ||
[Analyze grammar]

kanyakāḥ svarṇakalaśairājahruḥ salilaṃ śubham |
savādyaghoṣagītaiśca samājahrurjalaṃ hi tāḥ || 21 ||
[Analyze grammar]

kānake svāsane nyasya prapūjya jaladevatām |
ratnāni pañca nikṣipya sugandhidravyakaṃ tathā || 22 ||
[Analyze grammar]

devāṃśca sāgarāṃstatra tīrthānyāvāhya cāmṛtam |
sudhāmāvāhya ca paṭṭe snāpayāmāsuracyutam || 23 ||
[Analyze grammar]

mardayanti tadā nāryaḥ śarīraṃ sāṃgamujjvalam |
koṭisūryasamābhaṃ ca koṭicandraśubhānanam || 24 ||
[Analyze grammar]

koṭividyutsamāṃgaṃ ca koṭigandhanivāsakṛt |
koṭirūpabhṛtaṃ cāpi koṭirasaviśiṣṭakam || 25 ||
[Analyze grammar]

sarvasadguṇakośaṃ ca sarvalāvaṇyasaṃbhṛtam |
sarvasaundaryapātraṃ ca sarvakāmaguṇāśrayam || 26 ||
[Analyze grammar]

sarvapuṣṭibharaṃ kṛṣṇanārāyaṇaṃ pareśvaram |
mardayāmāsuratyarthaṃ nirmalasya malāpahāḥ || 27 ||
[Analyze grammar]

tailaiḥ sugandharasanairgandhidravyairmalāpahaiḥ |
āmalakaistilapiṣṭaiḥ kṣāradravyaiḥ samujjvalaiḥ || 28 ||
[Analyze grammar]

mṛdubhirnavanītādyaiḥ kardamaiḥ pauṣṭikaistathā |
sugandhacandanādyaiśca snapayāmāsurutsukāḥ || 29 ||
[Analyze grammar]

atha kṣauraṃ yathāyogyaṃ nāpitaḥ pracakāra ha |
tato'yaṃ madhunā sasnau śarkarāvāribhistataḥ || 30 ||
[Analyze grammar]

dugdhena ca ghṛtenāpi dadhnā sasnau svayaṃ prabhuḥ |
tataśca madhunā cāpi punaḥ śarkarayā'pi ca || 31 ||
[Analyze grammar]

kṣāradravyeṇa ca tataḥ sasnau suganghibhistataḥ |
tailaiḥ kastūrikābhiśca candanaiḥ kesaraistataḥ || 32 ||
[Analyze grammar]

piṣṭikāmardanaiścāpi sasnau campakabho'bhavat |
evaṃ vai piṣṭikāsnānaṃ kṛtvā vastrāṇi cādadhau || 33 ||
[Analyze grammar]

bhūṣāmbarāṇi sarvāṇi tilakādīni candrakam |
tataḥ siṃhāsane svarṇe niṣasāda prabhuḥ svayam || 34 ||
[Analyze grammar]

lokāstilakadānārthaṃ pūjanārthaṃ harestadā |
samāyānti tathā nāryo mahīmānāstathā'pare || 35 ||
[Analyze grammar]

evaṃ sampūjyate śrīmadbālakṛṣṇaḥ sapiṣṭikaḥ |
sugandho'sya śarīrādvai niḥsasāra samantataḥ || 36 ||
[Analyze grammar]

sugandhitaṃ hi saurāṣṭraṃ tadā'bhavatpradūrataḥ |
mahīmānāḥ samāyānti tvākāśayānatastadā || 37 ||
[Analyze grammar]

samantataḥ sarvadeśebhyaśca lokebhya ityati |
śaṃkaraḥ kṣetrapālaśca nāradaśca mahāmuniḥ || 38 ||
[Analyze grammar]

bhagavān bhāvayiccāpi śukaścāsyā'nuvartanaḥ |
svataḥprakāśo bhagavāṃstathā santuṣṭikādikāḥ || 39 ||
[Analyze grammar]

brahmapriyāḥ samastāśca vyadhuḥ svāgatamutsukāḥ |
bhojanāni pravartante dugdhapānāni cāpi vai || 40 ||
[Analyze grammar]

bhakṣyabhojyāni sarvāṇi dīyante ca mahānasāt |
paṃktayo'pi bhavantyeva sarvalokanivāsinām || 41 ||
[Analyze grammar]

bhuñjate premabhāvaiśca miṣṭānnāni bahūnyapi |
lehyacoṣyāṇi sarvāṇi pralihanti rasānapi || 42 ||
[Analyze grammar]

pibanti dugdhapākādīn khādanti kṣārabharjitān |
āsvādayanti dadhyādi navanītaghṛtānyapi || 583 ||
[Analyze grammar]

mallayikāḥ piṇḍakāṃśca śaṣkulīrbhakṣayantyapi |
amṛtāni sudhāsvādūnyapi pibanti bhāvataḥ || 44 ||
[Analyze grammar]

śākāni rūpabhedāṃścaudanānyapi sugandhikāḥ |
phullavaṭīrbhakṣayanti guptamiṣṭaprapolikāḥ || 41 ||
[Analyze grammar]

pūpānapūpān laḍḍūṃśca khājakānmohanasthalān |
meśubhān bahumiṣṭāṃśca bhakṣayanti janāstadā || 46 ||
[Analyze grammar]

ghṛtakulyā dadhikulyā madhukulyā vahanti ca |
pibanti pācanaśaktā bhakṣayanti ca bhoginaḥ || 47 ||
[Analyze grammar]

tattaddhāmanivāsānāṃ tattadyogyāni sarvathā |
upasthāpyanta evātra lakṣmyādibhiśca kalpakaiḥ || 48 ||
[Analyze grammar]

kalpapātrādibhiścāpyakṣayapātrādibhistathā |
tāmbūlakāni dīyante mukhācchakāni bhujyanu || 49 ||
[Analyze grammar]

jalapānaṃ tathā cūrṇaṃ mukhaśuddhikaraṃ śubham |
tato yānti vāsamandirāṇi vai mahīmānakāḥ || 50 ||
[Analyze grammar]

ityevaṃ rādhike tatotsavo bhavati śobhanaḥ |
āyānti sarvatastatra mahīmānā hi koṭiśaḥ || 51 ||
[Analyze grammar]

brahmadhāmagatā muktāstathā dhāmetarasthitāḥ |
sarvadhāmanivāsāśca muktāstatra samāyayuḥ || 52 ||
[Analyze grammar]

muktānyaḥ sāṃkhyayoginyo brahmapriyāstathā''yayuḥ |
īśvarā īśvarāṇyaśca samutsukāḥ samāyayuḥ || 53 ||
[Analyze grammar]

avatārā'vatāriṇyastatrotsukāḥ samāyayuḥ |
īśvarāṇāmīśvarāśceśvarāṇyaḥ prasamāyayuḥ || 54 ||
[Analyze grammar]

māyālokagatā muktā muktānyaśca samāyayuḥ |
aṣṭāvaraṇamuktāśca tanmuktānyaḥ samāyayuḥ || 55 ||
[Analyze grammar]

satyalokagatā muktāḥ sādhavaśca maharṣayaḥ |
brahmacaryaparāḥ santaḥ siddhāstatra samāyayuḥ || 56 ||
[Analyze grammar]

pitaro munayo vṛddhāḥ siddhānyaśca samāyayuḥ |
satyaḥ sādhvyo virāgiṇyo devyastatra samāyayuḥ || 57 ||
[Analyze grammar]

mātṛkā yoginīnāryyo yoginaśca samāyayuḥ |
devā deveśvarāścāpi devatāśca samāyayuḥ || 58 ||
[Analyze grammar]

dhruvasthāścāpi nākṣatralokasthā grahavāsinaḥ |
antarīkṣasthitāścāpi ṛṣimaṇḍalavāsinaḥ || 59 ||
[Analyze grammar]

sūryacandranivāsāśca devāstatra samāyayuḥ |
brahmaputryo devaputryaḥ pitṛputryaḥ samāyayuḥ || 60 ||
[Analyze grammar]

vidyudvāsā meghavāsā meruvāsāḥ samāyayuḥ |
dikpālā lokapālāśca puryaṣṭeśāḥ samāyayuḥ || 61 ||
[Analyze grammar]

bhuvarlokanivāsāśca vāyudehāḥ samāyayuḥ |
gāndharvāścāraṇāḥ siddheśvarāśca tāpasā api || 62 ||
[Analyze grammar]

jalecarāḥ sthalecarā vyomacarāḥ samāyayuḥ |
yakṣāśca rākṣasā bhaktā bhūtapretapiśācakāḥ || 63 ||
[Analyze grammar]

vaināyakāśca kūṣmāṇḍā vaiṣṇavāstatra cāyayuḥ |
gṛhadevā grāmadevā vanadevāḥ samāyayuḥ || 64 ||
[Analyze grammar]

āraṇyakāstathā devā munayo mānavā api |
gāndharvādyāstathā sarvāstāpasyaśca samāyayuḥ || 65 ||
[Analyze grammar]

siddhayo vasavaḥ sādhyāḥ kinnarāḥ kiṃjanā api |
vidyādhrāḥ kāmadevādyāstatpatnyaśca samāyayuḥ || 66 ||
[Analyze grammar]

dharmo dharmasya vaṃśaśca dharmapatnyaḥ samāyayuḥ |
jātismarāḥ paśavaḥ tiryañcaḥ pakṣiṇastathā || 67 ||
[Analyze grammar]

kīṭāḥ pataṃgakā vṛkṣā vallyastṛṇāni cāyayuḥ |
kāmadughāḥ kalpalatā kalpapātrāṇi cāyayuḥ || 68 ||
[Analyze grammar]

rasāḥ śṛṃgārabhedāśca śāradā ca svarāstathā |
guṇāścāyudhajātāni mūrtimanti samāyayuḥ || 69 ||
[Analyze grammar]

vidhayo yajñapuruṣā vahnayo vaiṣṇavāstathā |
upacāropakaraṇānyāyayurmūrtimanti ca || 70 ||
[Analyze grammar]

nadā nadyaḥ samudrāśca vāpyaḥ kūpāḥ sarāṃsyapi |
tīrthāni parvatāścāraṇyakāni tatra cāyayuḥ || 71 ||
[Analyze grammar]

cāturvarṇā janāścāpi narā nāryaḥ samāyayuḥ |
dakṣiṇātpūrvadeśācca prāgjyotiṣāt samāyayuḥ || 72 ||
[Analyze grammar]

uṣṇadeśāduṣṭrabhāgād brahmadeśāt samāyayuḥ |
prācīnadeśāt piṃgācca jalapānāt samāyayuḥ || 73 ||
[Analyze grammar]

rāśiyānāt trivittācca samāyayuśca śāṃbhavāt |
himadeśāt kāśmirāccoraladeśāt samāyayuḥ || 74 ||
[Analyze grammar]

kiṃpuruṣāt ketumālāccābdhidvīpebhya āyayuḥ |
āraktāccā''briktadeśāt sāmudradvīpatastathā || 75 ||
[Analyze grammar]

uttarāttarkadeśāccāyayustatra mahotsave |
ārārtrikapradeśācca bhūgarbhācca samāyayuḥ || 76 ||
[Analyze grammar]

uttarakurutaścāpi kenārakāttathā''yayuḥ |
brāhmīlasaṃpradeśācca hārītakapradeśakāt || 77 ||
[Analyze grammar]

amarīkapradeśāccāyayustatra mahotsave |
varāsanapradeśācca mākṣikākhyapradeśakāt || 78 ||
[Analyze grammar]

arajaskapradeśāccāyayuḥ sarve samutsukāḥ |
sāmudradvīpavāsāścāyayurvimānagāminaḥ || 79 ||
[Analyze grammar]

rājāno bhṛtyavargāśca kanyakāpitaraśca ye |
bālakṛṣṇaśvaśurādyāḥ kuṭumbinaḥ samāyayuḥ || 80 ||
[Analyze grammar]

ṛṣayo rāśayaścāpi nadā nadyaśca kanyakāḥ |
smṛddhayaḥ siddhayaścāpi samantataḥ samāyayuḥ || 81 ||
[Analyze grammar]

atalādinivāsāśca devā daityāśca dānavāḥ |
āsurā bhaktimantaśca bhaktāstatra samāyayuḥ || 82 ||
[Analyze grammar]

nāgāḥ sarpā diggajāśca śaktayaḥ sṛṣṭirakṣikāḥ |
vedā vidyāḥ samastāśca kalāḥ sarvāḥ samāyayuḥ || 83 ||
[Analyze grammar]

mātṛpakṣāḥ pitṛpakṣā duhitṛpakṣagāstathā |
svasṛpakṣāvadhūpakṣāstattatsambandhinastathā || 84 ||
[Analyze grammar]

paramparāsu sambaddhāḥ sambandhinaḥ samāyayuḥ |
śiṣyapakṣā bhaktapakṣāḥ ṛṣipakṣāḥ samāyayuḥ || 85 ||
[Analyze grammar]

mantrapakṣā deśapakṣāḥ prajāpakṣāḥ samāyayuḥ |
kuṭumbasya pakṣīyāṇāṃ pakṣīyāṇā ca pakṣagāḥ || 86 ||
[Analyze grammar]

narā nāryo devadevyastatrotsave samāyayuḥ |
sabhṛtyāḥ sasuhṛdaḥ samitrāḥ sānugāstathā || 87 ||
[Analyze grammar]

sayogāḥ savyavahārāḥ sahavāsāḥ samāyayuḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkāntamādhavaḥ || 88 ||
[Analyze grammar]

śrīkṛṣṇo vahate lakṣmīṃ kṛṣṇāṃ śivodbhavāṃ bhuvi |
śiveśvarasutā śrīśālakṣmīrnarāyaṇīsvayam || 89 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe deve samarpyate |
lakṣmīstaṃ tu sadā''ptā syāt śrīkṛṣṇaṃ puruṣottamam || 90 ||
[Analyze grammar]

lakṣmīḥ kṛṣṇārdhadehā ca kṛṣṇā kṛṣṇātmikā hi sā |
kṛṣṇo lakṣmyardhadehaśca lakṣmīnārāyaṇo hi saḥ || 91 ||
[Analyze grammar]

kṛṣṇena saha kṛṣṇāyāścaikātmyaṃ jāyate bhuvi |
aho gantavyamevā'pi suyogaḥ kṛṣṇayoriti || 92 ||
[Analyze grammar]

dhāmamuktāstathā ceśā devāśca mānavā api |
āyāntyutsukahṛdayāḥ suyogaḥ kṛṣṇayoriti || 93 ||
[Analyze grammar]

bālā vṛddhā yuvānaśca tṛtīyaprakṛtisthitāḥ |
narā nāryaḥ samāyānti suyogaḥ kṛṣṇayoriti || 94 ||
[Analyze grammar]

saraḥsetau nāradena śrutaṃ pipīlikāvacaḥ |
ālyo bhojyaṃ suprāpsyāmaḥ suyogaḥ kṛṣṇayoriti || 95 ||
[Analyze grammar]

dharmarājasya dūtā vai śṛṇvanti narake giraḥ |
mokṣaṃ śīghramavāpsyāmaḥ suyogaḥ kṛṣṇayoriti || 96 ||
[Analyze grammar]

kārāgāravacāṃsyeva śrutavanto nirīkṣakāḥ |
vibandhanamavāpsyāmaḥ suyogaḥ kṛṣṇayoriti || 97 ||
[Analyze grammar]

sādhavaḥ śrutavantaśca bhikṣukāṇāṃ vacāṃsyapi |
dānaṃ śreṣṭhamavāpsyāmaḥ suyogaḥ kṛṣṇayoriti || 98 ||
[Analyze grammar]

nirdhanānāmṛṇavatāmaśrūyanta vacāṃsyapi |
anṛṇatvamavāpsyāmaḥ suyogaḥ kṛṣṇayoriti || 99 ||
[Analyze grammar]

dāsānāṃ samaśrūyanta vacāṃsyutsāhavantyapi |
pāritoṣikamāpsyāmaḥ suyoge kṛṣṇayoriti || 100 ||
[Analyze grammar]

sārthānāṃ mārgamāptānāṃ vārtāyāṃ śrūyate vacaḥ |
śīghraṃ śīghraṃ pragantavyaṃ suyoge kṛṣṇayoriti || 101 ||
[Analyze grammar]

kanyākulāni cāyānti tvaśvapaṭṭasarovaram |
vāhinyā samameṣyāmaḥ suyoge kṛpṇayoriti || 102 ||
[Analyze grammar]

yādasāṃ snānakāle vai śrutaṃ vaco maharṣibhiḥ |
vayaṃ bhakṣyamavāpsyāmaḥ suyoge kṛṣṇayoriti || 103 ||
[Analyze grammar]

pitṝṇāṃ samaśrūyanta vacāṃsi harṣajānyapi |
śrāddhe tṛptimavāpsyāmaḥ suyoge kṛṣṇayoriti || 104 ||
[Analyze grammar]

hiṃsrakāṇāṃ vane vāco'śrūyanta niyamānvitāḥ |
hiṃsitavyaṃ na saptāhe suyogaḥ kṛṣṇayoriti || 105 ||
[Analyze grammar]

devānāmapyaśrūyanta dharmavāco'ṣṭavāsarāḥ |
brahmacaryaparāḥ pālyāḥ suyoge kṛṣṇayoriti || 106 ||
[Analyze grammar]

paṇḍitānāmaśrūyanta vacāṃsi sotsukāni vai |
sāma tatraiva gāsyāmaḥ suyoge kṛṣṇayoriti || 109 ||
[Analyze grammar]

karmaṭhānāṃ śrutā vāco yāsyāmo darśanāya ha |
paddhati supraśikṣyāmaḥ suyoge kṛṣṇayoriti || 108 ||
[Analyze grammar]

amaṃgalāni tattvāni vivadante parasparam |
amāṃgalyaṃ vihātavyaṃ maṃgale kṛṣṇayoriti || 109 ||
[Analyze grammar]

vadantyapaśakunāni militvā svasthale drutam |
kusvabhāvo vihantavyaḥ prayoge kṛṣṇayoriti || 110 ||
[Analyze grammar]

grahāścāpi vivadante krauryaṃ tyājyaṃ dināṣṭake |
phalaṃ naiva pradātavyaṃ maṃgale kṛṣṇayoriti || 111 ||
[Analyze grammar]

kaścid vṛddhaḥ śuṣkagātro vakrakaṭiḥ sayaṣṭikaḥ |
śvasan śīghraṃ vadan yāti prodvāhaḥ kṛṣṇayoriti || 112 ||
[Analyze grammar]

kuṃkumapatrikāṃ dṛṣṭvā sarvalokanivāsinaḥ |
sajjā bhavantyāgamārthaṃ prodvāhaḥ kṛṣṇayoriti || 113 ||
[Analyze grammar]

kāmadughā dhenavaśca savatsāḥ sotsukāḥ śanaiḥ |
āyāntyaśvasaro ramyaṃ maṃgalaṃ kṛṣṇayoriti || 114 ||
[Analyze grammar]

svavyāpāraṃ samutsṛjya vyāpāriṇaḥ prayāntyapi |
aśvapaṭṭasaraḥkṣetraṃ maṃgalaṃ kṛṣṇayoriti || 115 ||
[Analyze grammar]

karṣukāśca kṛṣiṃ tyaktvā nītvodyānaphalānyapi |
prayāntyaśvasaro hṛṣṭā maṃgalaṃ kṛṣṇayoriti || 116 ||
[Analyze grammar]

sūtakino vratinaśca nirdhūya kṛcchrato hi tat |
yānti cāśvasaro hṛṣṭā suyoge kṛṣṇayoriti || 117 ||
[Analyze grammar]

upadāḥ parikurvanti sarvalokanivāsinaḥ |
dātavyā vai yathāśakti suyoge kṛṣṇayoriti || 118 ||
[Analyze grammar]

asādhyaṃ sādhayitvā'pi gantavyaṃ maṇḍapaṃ drutam |
iti gṛṇanti bhūtāni prodvāhaḥ kṛṣṇayoriti || 119 ||
[Analyze grammar]

ityevaṃ rādhike vāco'śrūyanta bhagavatparāḥ |
paṭhanācchravaṇādāsāṃ bhavet svargaṃ ca mokṣaṇam || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne dvitīyāyāṃ prātarmaṃgaladṛśyāni devapūjanāni bālakṛṣṇasya piṣṭikāmardanaṃ snānaṃ śṛṃgāro mahīmānādīnāṃ bhojanā |
dīni sṛṣṭitrayāgamaḥ kṛṣṇayormaṃgalayogajanyotsāhalābhādicetinirūpaṇanāmā dvyaśītyadhikadviśatatamo'dhyāyaḥ || 282 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 282

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: