Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 144 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cā'gre pratiṣṭhādividhānakam |
anādiśrīkṛṣṇanārāyaṇo yadāha daivatam || 1 ||
[Analyze grammar]

yajamānaḥ prage snātvā''cāryahaste pradāya ca |
pūjāsaṃbhārakān strībhiḥ suvāsinībhiranvitaḥ || 2 ||
[Analyze grammar]

prāsādo'gre maṇḍapasya bhūmimāgatya prāgdiśi |
pādaprakṣālanaṃ kṛtvā''sane samupaviśya ca || 3 ||
[Analyze grammar]

ācamanaṃ tathā prāṇāyāmaṃ kṛtvā tataḥ param |
baddhaśikhaḥ sapatnīko dhyāyan gaṇapatiṃ tataḥ || 4 ||
[Analyze grammar]

prāṅmukho vodaṅmukho vā saṃkīrtya deśakālakau |
parameśvaraprītyarthaṃ pratiṣṭhākāryasiddhaye || 5 ||
[Analyze grammar]

gaṇeśapūjanaṃ kuryādācāryavaraṇādikam |
pādaprakṣālanaṃ pādapūjanaṃ tasya cācaret || 6 ||
[Analyze grammar]

candrakā''kṣatapuṣpādyaiḥ samarcya praṇameddhi tam |
asya devasya vai ramye prāsāde karmasiddhaye || 7 ||
[Analyze grammar]

pratiṣṭhāsiddhaye maṇḍapādikāryādisiddhaye |
bhavantaṃ śrīharerbhaktamācāryatvena saṃvṛṇe || 8 ||
[Analyze grammar]

auṃ vṛto'smītyāvadeccācāryaḥ sarvārthapaṇḍitaḥ |
yajamānaśca badhnīyādācāryakarakaṃkaṇam || 9 ||
[Analyze grammar]

ācāryapūjanaṃ kṛtvā bhūmimāvāhayettataḥ |
āgaccha sarvakalyāṇi vasudhe'tra sthirā bhava || 10 ||
[Analyze grammar]

āyāhi varade dhātri yajñe'smin śubhadāyini |
oṃ mahīrdyoḥ pṛthivī naḥ imaṃ yajñaṃ mimikṣatām || 11 ||
[Analyze grammar]

pipṛtānno bharimabhiḥ sarvarasā'nvitekṣite |
evamāvāhya pṛthivīṃ smṛtvā ca sarvadevatāḥ || 12 ||
[Analyze grammar]

oṃ viśve devāsa iha mādayantām oṃ pratiṣṭha |
iti kṣitiṃ pratiṣṭhāpya baddhvā'ñjaliṃ ca prārthayet || 13 ||
[Analyze grammar]

yajñabhāgaṃ pratīcchasva praṇamāmi kṣamāṃ kuru |
tavopari maṇḍapādi bhaviṣyati makhe hitā || 14 ||
[Analyze grammar]

bhaveti tāṃ namaskṛtya prokṣayet pañcagavyakaiḥ |
kuśaiśca haritaiḥ kṛtvā prokṣayecca vadettathā || 15 ||
[Analyze grammar]

omidaṃ viṣṇurvicakrame tredhā nidadhe padam |
samūḍhamasya pāṃsure svāhā tvāṃ ca havāmahe || 16 ||
[Analyze grammar]

oṃ śanno mitraḥ śaṃ varuṇaḥ śanno bhavatvaryamā |
śaṃ na indro bṛhaspatiḥ śanno viṣṇururukramaḥ || 17 ||
[Analyze grammar]

oṃ devasya tvāṃ savituḥ prasavena tathā'śvinoḥ |
bāhubhyāṃ ca karābhyāṃ ca pūṣṇo vācā sarojuṣaḥ || 18 ||
[Analyze grammar]

agneḥ sāmrājyakenā'bhiṣiñcāmi prokṣitā'si bhūḥ |
ityuktvā ca gṛhītvā ca śvetasarṣapakān kare || 19 ||
[Analyze grammar]

īśānābhimukho vikiret tataḥ sarvatomukham |
oṃ bhūtāni rākṣasā vā yatra tiṣṭhanti kecana || 20 ||
[Analyze grammar]

te sarve'pyapasarpantu viṣṇuyāgasya bhūmitaḥ |
bhūtapretapiśācādyāścāpakrāmantu dūrataḥ || 21 ||
[Analyze grammar]

apasarpantu te bhūtā ye bhūtā bhūmisaṃsthitāḥ |
ye bhūtā vighnakartāraste'payāntu harājñayā || 22 ||
[Analyze grammar]

ityabhidhāya sarvatra vikīrya śvetasarṣapān |
saṃprokṣya pañcagavyena dadyādarghyaṃ bhuve yathā || 23 ||
[Analyze grammar]

gandhadūrvāphalapuṣpayavānvitaṃ jalaṃ śubham |
tāmrapātre gṛhītvaiva dhṛtaśuklāmbaradvayaḥ || 24 ||
[Analyze grammar]

udaṅmukhaścārghyahasto'rghyaṃ dadyāt sukṛtāñjaliḥ |
gṛhāṇā'rghyaṃ jaganmātaḥ prasannā bhava sarvadā || 25 ||
[Analyze grammar]

evaṃ sampūjya pṛthivīṃ bhūtaśuddhiṃ vidhāya ca |
bhadrapīṭhe cā''rcya vāstuṃ prācīṃ saṃsādhayed diśam || 26 ||
[Analyze grammar]

samānāyāṃ pṛthivyāṃ vai gaṇeśaṃ śrīguruṃ tathā |
yajan mānasopacārairdhyāyecca kuladevatām || 27 ||
[Analyze grammar]

viprāya dakṣiṇāṃ datvā toṣayitvā tu śilpinam |
kuryādvai maṇḍapaṃ ṣoḍaśahastaṃ dvādaśātmakam || 28 ||
[Analyze grammar]

daśahastaṃ cā'ṣṭahastaṃ yathāvakāśakaṃ ca vā |
tatra kuṇḍaṃ pūrvavacca yathoktaṃ pravidhāya ca || 29 ||
[Analyze grammar]

tata uttaravedyāśca catuṣkoṇeṣu sarvathā |
īśakoṇe grahapīṭhaṃ catustriṃśāṃgulātmakam || 30 ||
[Analyze grammar]

agno hastaṃ mātṛpīṭhaṃ dvādaśāṃgulakocchrayam |
nairṛte vāstupīṭhaṃ ca hastaṃ dvādaśakocchrayam || 31 ||
[Analyze grammar]

vāyau ca yoginīkṣetrapālapīṭhaṃ tu hastakam |
dvādaśāṃgulakordhvaṃ ca prakuryādvā yathocitam || 32 ||
[Analyze grammar]

aṣṭahastamitāyāstu dhārāyā vai ghṛtasya ca |
kṛte pūrvasthale ramyaśilāropaṇamityapi || 33 ||
[Analyze grammar]

iṣṭikānāṃ ca vā bhittirvidheyā śobhanā tadā |
toraṇaiśca patākābhiścaturasraṃ tu maṇḍapam || 34 ||
[Analyze grammar]

prāguktarūpaṃ kṛtvaiva taduttare'pi maṇḍapam |
snapanārthaṃ ca kṛtvaiva kuryācca vedikātrayam || 35 ||
[Analyze grammar]

yathāyogyān maṇḍapāṃścādyadine saṃvidhāya ca |
haviṣyabhojanaḥ syādvai yajamānaḥ supuṇyavān || 36 ||
[Analyze grammar]

rātrau bhūśayano bhūtvā brahmacārī susāttvikaḥ |
prātaścādhivāsane'hni snātvā tīrthodakaistataḥ || 37 ||
[Analyze grammar]

prāyaścittasya muktyarthaṃ pāpadhenuṃ samarpayet |
adyāsmin divase devaprāsādakarmayogyatā || 38 ||
[Analyze grammar]

mayi syāditi lābhārthaṃ pāpānāṃ nuttaye tathā |
pāpadhenuṃ brāhmaṇāya dadāmīti samarpayet || 39 ||
[Analyze grammar]

snātvā punastīrthajalaiḥ sarvauṣadhisamanvitaiḥ |
pañcagavyayutaiścāpi vāruṇamantrayojitaiḥ || 40 ||
[Analyze grammar]

oṃ tvaṃ vāruṇī mūrtirvaruṇotthā hi devatā |
vāruṇaṃ sadanaṃ cā'si vahā''yurmama śobhanam || 41 ||
[Analyze grammar]

tava pāśāḥ prayāntyeva dūraṃ yajñe patantu na |
apāśo'haṃ devatābhyo dāsye havyaṃ vidhehi tat || 42 ||
[Analyze grammar]

iti snātvā śuklapaṭe dhṛtvā gandhānulepanaḥ |
śuklamālyāmbaradharaḥ patnīyuto'tisāttvikaḥ || 43 ||
[Analyze grammar]

yajamānaḥ sarvasaṃbhārān dhṛtvā śilpibhūmitaḥ |
prādakṣiṇyena daivaṃ vai samānīya sugītibhiḥ || 44 ||
[Analyze grammar]

vāditraninadaiścāpi strīṇāṃ maṃgalagītibhiḥ |
śāntipāṭhaiḥ saha caivāgatya maṇḍapasannidhau || 45 ||
[Analyze grammar]

praviśya paścimadvāreṇā''sane sannidhāya ca |
devaṃ tato yajamāno dakṣiṇadvārasannidhau || 46 ||
[Analyze grammar]

paścime bhadrapīṭhe prāgagradarbheṣu prāṅmukhaḥ |
udaṅmukhaḥ sapatnīkaścopāviśet tataḥ param || 47 ||
[Analyze grammar]

saṃbhārān yajñīyakāṃśca dakṣapārśve nidhāpayet |
kathayāmi samāsena saṃbhārān vividhān yathā || 48 ||
[Analyze grammar]

pratyekasamidhāmaṣṭottaraśataṃ samarjayet |
arkamudumbaraṃ pippalakaṃ vaṭaṃ ca tūlasīm || 49 ||
[Analyze grammar]

apāmārgaṃ palāśaṃ cāmalakīṃ yajñabhūruhān |
candanaṃ śiṃśapāṃ bilvaṃ pippalīṃ yajñabhūruhān || 50 ||
[Analyze grammar]

tilānevaṃvidhān yathāprāpyān samarjayed drumān |
bhadrapīṭhatrayaṃ rakṣet puṣpamālāḥ phulāni ca || 51 ||
[Analyze grammar]

kuṃkumaṃ candanadravaṃ kastūrīṃ ghanasārakam |
aguruṃ guggulaṃ dhūpaṃ dhūpapātraṃ ca darpaṇam || 52 ||
[Analyze grammar]

ghaṇṭāṃ ca pādukāmārārtrikaṃ balikaṇān balim |
pāyasaṃ bhakṣyabhojye ca naivedyaṃ ca phalāni ca || 53 ||
[Analyze grammar]

pūgīphalāni tāmbūlaṃ cājyaṃ tilā yavā'kṣatāḥ |
śarkarā ca phalaśreṣṭhānyapi śrīphalakāni ca || 54 ||
[Analyze grammar]

drākṣāśca kadalānyeva navaraṃgādikānyapi |
catvāro viṣṭarāḥ pratikuṇḍaṃ sruksruvakau tathā || 55 ||
[Analyze grammar]

āsanāni kuṃkumāktatrisūtrī śobhanā tathā |
śvetorṇāsūtrakaṃ cā'tha sarvatobhadralabdhaye || 56 ||
[Analyze grammar]

śvetaraktanīlapītakṛṣṇaraṃgāni yāni ca |
tathā snapanakalaśāḥ pallavāḥ pañcajātikāḥ || 57 ||
[Analyze grammar]

kadalīstambhavaryāśca patākā daśasaṃkhyakāḥ |
dhvajāsteṣāṃ veṇudaṇḍā eko madhyadhvajastathā || 58 ||
[Analyze grammar]

vajramauktikavaiḍūryaśaṃkhasphaṭikapuṣpakāḥ |
indranīlamahānīlāścāṣṭaratnāni yāni ca || 59 ||
[Analyze grammar]

manaśśilāharitālābhrakakṛṣṇāṃjanāni ca |
mākṣikakāsīsasvarṇamākṣikagairikāstathā || 60 ||
[Analyze grammar]

dhātvaṣṭakaṃ ca tat sarvaṃ rakṣayed yajñakarmaṇe |
yavagodhūmanīvāramudgaśyāmākasarṣapāḥ || 61 ||
[Analyze grammar]

tilavrīhaya evaitatad bījāṣṭakaṃ ca sannyaset |
suvarṇaṃ rajataṃ tāmraṃ sīsakaṃ trapu cāyasam || 62 ||
[Analyze grammar]

raṃgaṃ rītirdhātvaṣṭakaṃ rakṣayed yajñakarmaṇe |
madhuparkasya pātraṃ ca sauvarṇaṃ tāmrameva vā || 63 ||
[Analyze grammar]

arghapātraṃ suvarṇasya śalākāṃ rakṣayet tathā |
kanakaṃ kuliśaṃ nīlaṃ padmarāgaṃ ca mauktikam || 64 ||
[Analyze grammar]

tāni kalaśaratnāni sthāpayennijapārśvake |
ṣoḍaśadvārakalaśān aṣṭau tu lokapāghaṭān || 65 ||
[Analyze grammar]

caturo vedikalaśān vāstughaṭaṃ prarakṣayet |
kuṇḍasaṃkhyakakalaśān nidrāyāḥ kalaśaṃ tathā || 66 ||
[Analyze grammar]

snapanaikāśītighaṭān śarāvāṃścāpi tāvataḥ |
dhārāsahasrakalaśau rājasthānasya mṛttikām || 67 ||
[Analyze grammar]

aśvasthānamṛdaṃ cāpi valmīkamṛttikāṃ tathā |
saṃgamamṛttikāṃ kūladvayamṛdaṃ varāhajām || 68 ||
[Analyze grammar]

mṛdaṃ rājadvāramṛdaṃ rakṣayedaṣṭamṛttikāḥ |
murāmāṃsīvacākuṣṭhaśaileyaharidrāstathā || 69 ||
[Analyze grammar]

dāruharidrāśuṇṭhīcampakamustāḥ sarvauṣadhīḥ |
rakṣayeccāpi pañcagavyakaṃ pṛthak pṛthak tathā || 70 ||
[Analyze grammar]

vrīhiyavatilagodhūmaśyāmākanivārakān |
mudgāniti ca saptāpi dhānyāni rakṣayettathā || 71 ||
[Analyze grammar]

śayyāṃ sopaskarāṃ śvetacchatraṃ ca cāmaradvayam |
vicitraṃ tu vitānaṃ ca trīn vai dukūlapaṭṭakān || 72 ||
[Analyze grammar]

ṛtvigvaraṇasāmagrīrudvartanārthadravyakam |
goghṛtaṃ ca gośṛṃgodakaṃ tīrthodakaṃ ca kambukam || 73 ||
[Analyze grammar]

śilpideyāni vastrāṇi sugandhitailamityapi |
netrāñjanārthakaṃ pātraṃ sindūraṃ rakṣayet tathā || 74 ||
[Analyze grammar]

āmrasatpatramālāśca devamūrtīśca kānakīḥ |
nārikelaphalādīni rakṣayed yajñamaṇḍape || 75 ||
[Analyze grammar]

etān sarvān susaṃbhārān nije tu dakṣiṇe sthale |
sthāpayitvā''camanaṃ ca prāṇāyāmaṃ vidhāya ca || 76 ||
[Analyze grammar]

gṛhītvā dakṣiṇe haste jalaṃ darbhādikaṃ tathā |
om prapunātu padmākṣo nārāyaṇo hariḥ prabhuḥ || 77 ||
[Analyze grammar]

ityuktvā sarvasaṃbhārān prokṣya cātmānamityapi |
gaṇeśādīn surān smṛtvā kuryāt saṃkalpamityamum || 78 ||
[Analyze grammar]

brahmāṇḍe'tra sthale viprasannidhau vatsare'muke |
māsapakṣatithau vāre sarvapāpakṣayāya vai || 79 ||
[Analyze grammar]

uddhartuṃ pūrvajāṃścā'haṃ sampadāyuṣyalabdhaye |
bhuktimuktisulābhārthaṃ mūrtau devā''gamāya ca || 80 ||
[Analyze grammar]

yathāśakti pratiṣṭhāṃ śrīharervā'nyasurasya ca |
saṃkariṣye tadaṃgākhyaṃ śrīgaṇeśādipūjanam || 81 ||
[Analyze grammar]

svastipuṇyāhavācaśca mātṛkāpūjanaṃ tathā |
nāndīśrāddhaṃ tathā''cāryavaraṇaṃ viprapūjanam || 82 ||
[Analyze grammar]

kariṣye iti saṃkalpya jalaṃ bhūmau samutsṛjet |
sumukhaścaikadantaśca kapilo gajakarṇakaḥ || 83 ||
[Analyze grammar]

lambodaraśca vikaṭo vighnanāśo vināyakaḥ |
dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ || 84 ||
[Analyze grammar]

dvādaśaitāni nāmāni mama rūpasya vai paṭhet |
saśuṇḍhaṃ ca triśūlāḍhyaṃ patnīputrayutaṃ gaṇam || 85 ||
[Analyze grammar]

prasannaṃ sāyudhaṃ dhyāyed vighnānāṃ vāraṇāya ca |
evaṃ dhyātvā gaṇeśaṃ ca pūjayed bahuvastubhiḥ || 86 ||
[Analyze grammar]

he heramba tvamehyehi lakṣalābhayutastviha |
siddhibuddhipate tvehi sarvāyudhasamanvitaḥ || 87 ||
[Analyze grammar]

āvāhayāmi pūjārthaṃ rakṣārthaṃ ca makhasya me |
āgaccha ca bhava svārṇāsane sthiraḥ prarakṣa naḥ || 88 ||
[Analyze grammar]

gaṇānāṃ ca patiṃ priyapatiṃ nidhipatiṃ tathā |
havāmahe vasā'traiva śrīkṛṣṇaḥ śāṃkaro'si ca || 89 ||
[Analyze grammar]

āhamajāni garbhadhamātvamajāsigarbhadham |
siddhibuddhiyutaṃ cāvāhayāmi gaṇanāyakam || 90 ||
[Analyze grammar]

sampratiṣṭhāpayāmyā''sye sauvarṇe gṛhṇa cāsanam |
pādyaṃ jalaṃ gṛhāṇā'pi sugandhi nirmalaṃ śubham || 91 ||
[Analyze grammar]

tāmrapātragataṃ toyamarghyaṃ gṛhāṇa siddhikṛt |
ācamanaṃ tīrthajalaṃ gṛhāṇa gaṇanāyaka || 92 ||
[Analyze grammar]

payaḥsnānaṃ gṛhāṇaitad dadhisnānaṃ gṛhāṇa ca |
ghṛtasnānaṃ gṛhāṇā'pi madhusnānaṃ gṛhāṇa ca || 93 ||
[Analyze grammar]

gṛhāṇa śarkarāsnānaṃ gṛhāṇodvartanaṃ tathā |
tīrthajalaiḥ śuddhavārisnānaṃ kuru gaṇeśvara || 94 ||
[Analyze grammar]

vāsāṃsi dhāraya yajñopavītaṃ svīkuru prabho |
candanaṃ cākṣatān ramyapuṣpāṇi pratigṛhyatām || 95 ||
[Analyze grammar]

durvāṃkurāṇi ramyāṇi dhūpaṃ ca pratigṛhyatām |
dīpaṃ ghṛtāktamevā'pi naivedyaṃ laḍḍukādikam || 96 ||
[Analyze grammar]

phalānyācamaṃ cāpi jalaṃ tāmbūlakaṃ tathā |
dakṣiṇā gṛhyatāṃ devā''rārtrikaṃ pratigṛhyatām || 97 ||
[Analyze grammar]

puṣpāṃjalirgṛhyatāṃ ca pradakṣiṇāṃ karomi te |
viśeṣārghyaṃ phalayuktaṃ prāpyātra varado bhava || 98 ||
[Analyze grammar]

namaste gajaśuṇḍhāya kṛṣṇarūpāya te namaḥ |
nirvighnaṃ kuru me deva sarvakāryaṃ makhādikam || 99 ||
[Analyze grammar]

anayā pūjayā sāṃgaḥ prīyatāṃ me gaṇādhipaḥ |
iti sampūjya ca tataścaret puṇyāhavācanam || 100 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇo hariḥ |
devāyatanakaṃ bhaktaṃ cāha te kathitaṃ tu tat || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya pūjanasya phalaṃ labhet |
nirvighnaṃ jāyate śroturvaktuḥ kāryaṃ phalānvitam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mūrtipratiṣṭhotsave ācāryavaraṇayajñasāmagrīsamarjanagaṇeśapūjanādinirūpaṇanāmā catuścatvāriṃśadadhikaśatatamo'dhyāyaḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 144

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: