Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 143 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇaḥ pareśvaraḥ |
devāyatanakāyā''ha vāstuṃ taṃ te vadāmi ca || 1 ||
[Analyze grammar]

kūrmaśilāsthāpanaṃ ca dvāraśākhādiropaṇam |
padmaśilāsthāpanaṃ ca dhvajāpuruṣaveśanam || 2 ||
[Analyze grammar]

ghaṇṭāyāḥ sthāpanaṃ cāpi dhvajasya sthāpanaṃ tathā |
devapratiṣṭhānamiti puṇyāhasaptakaṃ matam || 3 ||
[Analyze grammar]

vāstupūjā hi kartavyā tatra tatra punaḥ punaḥ |
śāntikarmāṇi tānyeva caturdaśa vadāmi te || 4 ||
[Analyze grammar]

bhūmikhāte kūrmadāne śilādāne ca sūtrake |
dvāradāne khuradāne kuṃbhīdāne ca pāṭake || 5 ||
[Analyze grammar]

pādmaśaile śukanāse dhvajapuṃsi ca ghaṇṭake |
kalaśe dhvajadāne ca pratiṣṭhāyāṃ matāni vai || 6 ||
[Analyze grammar]

ekadā tu parabrahma svaṃ rūpaṃ dṛśyamācarat |
tasmāttejo'nantakoṭisūryābhaṃ samajāyata || 7 ||
[Analyze grammar]

tatra yogīśvaro devaḥ saṃhāradharmavāṃstadā |
samabhavat tallalāṭāt svedabindurabhūttadā || 8 ||
[Analyze grammar]

mūrtapūruṣarūpaṃ tad yadā cā'bhūd bhayaṃkaram |
tadā devairbrahmabhāvairnyastaṃ bhūmāvadhomukham || 9 ||
[Analyze grammar]

tasya vāstoḥ pūruṣasya nairṛtāyāṃ tadā'bhavan |
pādau jaṃghe ca jānū ca tatheśānyāṃ śiro'bhavat || 10 ||
[Analyze grammar]

dakṣakaphoṇikā cāgnau vāmā vāyau tadā'bhavat |
asya dehe pañcacatvāriṃśaddevāstadā'bhavan || 11 ||
[Analyze grammar]

sarvadevayutaḥ pūjāṃ prāptaḥ sa sukhado bhavet |
catuṣṣaṣṭivibhāgo'pi caturasro'pi pūjyate || 12 ||
[Analyze grammar]

ekāśītivibhāgo'pi caturasraḥ sa pūjyate |
śatabhāgayutaścāpi caturasraḥ sa pūjyate || 13 ||
[Analyze grammar]

aṣṭāvaṣṭau surāścāsya pratikāṣṭhaṃ vasanti ca |
gajādekāttu pañcāśadgajātmako vidhīyate || 14 ||
[Analyze grammar]

dvātriṃśanmaṇḍalānyeva kṛtvā'bhitaḥ prapūjayet |
maṇibhiḥ svarṇarūpyābhyāṃ vidrumaiśca phalairapi || 15 ||
[Analyze grammar]

catuṣṣaṣṭipadaṃ śatapadaṃ vāstuṃ ca vā likhet |
piṣṭena vā'kṣataiścāpi kṛtvā ca balimarpayet || 16 ||
[Analyze grammar]

catuṣṣaṣṭipadaṃ vāstuṃ darśayāmi nibodha me |
caturastrīkṛte kṣetre hyaṣṭabhāgavibhājite || 17 ||
[Analyze grammar]

madhye brahmā caturbhāge tatpūrve cā'ryamā tathā |
dakṣe vaivasvato maitragaṇaśca paścime tathā || 18 ||
[Analyze grammar]

pṛthvīdharaścottare ca tatheśānyāṃ dvidhākṛte |
āpaśca āpavatsaśca tathāgnau ca dvidhā kṛte || 19 ||
[Analyze grammar]

sāvitraśca savitā ca tathā dvedhā tu nairṛte |
indro jayaśca ca tathā vāyāvapi dvidhā kṛte || 20 ||
[Analyze grammar]

rudraśca rājayakṣmā ca sthāpanīyāstataḥ param |
abhitaḥ sarvabhāgeṣu pradakṣiṇakramācchṛṇu || 21 ||
[Analyze grammar]

iśānyāmīśaditī dve parjanyo dakṣakarṇake |
skandhe jayastathā cendraḥ sūryaḥ satyo bhṛśastataḥ || 22 ||
[Analyze grammar]

ākāśāgnī dvāvagnau ca pūṣā vitatha ityataḥ |
gṛhakṣato yamaścāpi gandharvaśca bhṛṃgastataḥ || 23 ||
[Analyze grammar]

mṛgapitarāvaike ca nairṛte nandikastataḥ |
sugrīvaḥ puṣpadanto'pi varuṇaścāsurastathā || 24 ||
[Analyze grammar]

śeṣaśceti tato vāyau pāparogau vyavasthitau |
tato nāgaśca mukhyaśca bhallāṭaśca kuberakaḥ || 25 ||
[Analyze grammar]

śailaścā'ditirityevaṃ vāmaskandhe sthitā'ntimā |
ta ete pūjanīyā vai catuṣṣaṣṭivibhāgake || 26 ||
[Analyze grammar]

ekāśītivibhāge tu koṇe dvau dvau surau tu na |
ekaika eva devaḥ syāt tadyathā pravadāmi te || 27 ||
[Analyze grammar]

īśaḥ parjanyakaścāpi jayaścendraśca sūryakaḥ |
satyo bhṛśastathā''kāśo'gniḥ pūṣā vitathastathā || 28 ||
[Analyze grammar]

gṛhakṣato yamaścāpi gandharvaśca bhaṃgo mṛgaḥ |
pitṛ nandī sugrīvakaḥ pūṣyaśca varuṇo'suraḥ || 29 ||
[Analyze grammar]

śeṣaḥ pāpaśca rogaśca nāgo mukhyo bhallāṭakaḥ |
kuberaśca tathā śailo'ditirditistatheti ca || 30 ||
[Analyze grammar]

carakī bahirīśāne'gnau vahistu vidārikā |
pūtanā bahinairṛtye vāyau pāpā bahirmatā || 31 ||
[Analyze grammar]

caturasraukṛte kṣetre navabhāgavibhājite |
madhye navapado brahmā ṣaṭpadāścāryamādayaḥ || 32 ||
[Analyze grammar]

koṇe tu padamadhyasthā dvipadāḥ parikīrtitāḥ |
abhitaḥ padikā jñeyā ekāśītipade surāḥ || 33 ||
[Analyze grammar]

atha vāstuṃ śatapadaṃ vacmi nibodha rādhike |
caturasrīkṛte kṣetre daśabhāgavibhājite || 34 ||
[Analyze grammar]

koṇāḥ sarve bahiṣṭhāstu riktā devāstu dakṣagāḥ |
madhye brahmā ṣoḍaśāṃśaḥ ṣaḍaṃśāścaryamādayaḥ || 35 ||
[Analyze grammar]

āpādyāśca dvidvabhāgāḥ sthāpyāḥ pūjyāḥ sadā śubhāḥ |
īśo mūrghni ca parjanyo dakṣakarṇe sthitaḥ sadā || 36 ||
[Analyze grammar]

jayaḥ skandhe indrasūryasatyabhṛśā'mbarā bhuje |
sāvitraḥ savitā haste'gnyādipitrantakāḥ pade || 37 ||
[Analyze grammar]

nandyādirogakāntāśca vāme pade bhavanti ca |
vāme sakthini maitraśca vivasvān dakṣasakthini || 38 ||
[Analyze grammar]

guhye cendro gudābhāge jayantaśceti kīrtitau |
rudraśca rājayakṣmā dvau vāmahaste matau tathā || 39 ||
[Analyze grammar]

nāgo mukhyaśca bhallāṭaḥ kuberaḥ śailako'ditiḥ |
ta ete vāmabhujagā ditiḥ karṇe tu vāmake || 40 ||
[Analyze grammar]

āpaḥ kaṇṭhe āpavatso hṛdi pārśve'ryamā mataḥ |
dakṣe'tha vāmake pārśve pṛthvīdharo matastathā || 41 ||
[Analyze grammar]

īśāne carakī bāhye cipicchā pūrvato matā |
vidārikā'gnikoṇe ca dikpālā dakṣiṇe tathā || 42 ||
[Analyze grammar]

nairṛtye pūtanā proktā paścime skandha eva ca |
vāyau pāpā rākṣasī cottare tathā kuberakaḥ || 43 ||
[Analyze grammar]

evaṃ pūjyā vāstudehe devatāḥ śubhadā matāḥ |
prāsādasyottare veśāne vā vedīṃ dvihastakām || 44 ||
[Analyze grammar]

kṛtvā tatra ca kauśeyaṃ śvetavastraṃ samāstaret |
tatrā'kṣatasvastikaṃ ca kṛtvā pītāmbaraṃ tataḥ || 45 ||
[Analyze grammar]

āstīryā'ṣṭadalaṃ padmaṃ tatraivā'kṣatajaṃ caret |
pītopari tato raktaṃ vastramāstīrya tatra ca || 46 ||
[Analyze grammar]

vāsturekhāḥ svarṇaśalākayā vā yavapiṣṭajāḥ |
kṛtvā brahmasthale madhye vārikalaśamānyaset || 47 ||
[Analyze grammar]

gaṃge yamune viraje godāvari sarasvati |
narmade sindho kāveri jale'smin sannidhiṃ vaha || 48 ||
[Analyze grammar]

viṣṇuścāgre śivo madhye tale brahmā virājate |
mātaraḥ paritaḥ kukṣau samudrāstīrthakoṭayaḥ || 49 ||
[Analyze grammar]

sarve vedāḥ patrarūpā ratnarūpā vasundharā |
phalāni śrīphale sīdeta sthāpayāmi sthiro bhava || 50 ||
[Analyze grammar]

oṃ śrīsiddhyai namaḥ oṃ śrībrahmaṇe'pi namo namaḥ |
oṃ śrībrahmāsane ramye tiṣṭha śrīgurave namaḥ || 51 ||
[Analyze grammar]

oṃ namaste vāsudeva viśvakarmannamo'stu te |
śuddhānyarcanadravyāṇi jalena prokṣitāni vai || 52 ||
[Analyze grammar]

sarvaṃ śuddhaṃ jāyate śrīkṛṣṇanārāyaṇasmṛteḥ |
oṃ klīṃ siddhyai namaścātrā''gaccha sthāne sthirā bhava || 53 ||
[Analyze grammar]

omaryamṇe namaścātrā''gaccha sthāne sthiro bhava |
vivasvate nama omāgaccha cātra sthiro bhava || 54 ||
[Analyze grammar]

oṃ mitrāya nama oṃ pṛthvīdharāya sthiro bhava |
om ṛddhyai nama āgaccha sthāne'tra tvaṃ sthirā bhava || 55 ||
[Analyze grammar]

nama āpā''pavatsāmyāmāgachataṃ sthirau tathā |
sāvitrīsavitṛbhyāmoṃ nama āgacchataṃ sthirau || 56 ||
[Analyze grammar]

indrajayābhyāṃ nama omāgacchataṃ sthirau tathā |
nama oṃ rudrayakṣmabhyāmāgacchataṃ sthirau tathā || 57 ||
[Analyze grammar]

oṃ hrīṃ śrīṃ īśāya nama āgacchātra sthiro bhava |
parjanyāya jayāyā'pīndrāya sūryāya oṃ namaḥ || 58 ||
[Analyze grammar]

satyāya ca namo bhṛśāthā''kāśāya ca auṃ namaḥ |
āgacchā'smin samāgaccha naije sthāne sthiro bhava || 59 ||
[Analyze grammar]

oṃ klīṃ agnaye nama āgaccha sthāne sthiro bhava |
pūṣṇe virocanāya auṃ gṛhakṣatāya oṃ namaḥ || 60 ||
[Analyze grammar]

oṃ yamāya namo gandharvāya bhṛṃgāya oṃ namaḥ |
oṃ mṛgāya nama āgacchā'smin sthāne sthiro bhava || 61 ||
[Analyze grammar]

oṃ klīṃ śrīṃ pitṛbhyo nama āgacchata sthirāstathā |
dauvārikāya ca sugrīvāya namaḥ sthiro bhava || 62 ||
[Analyze grammar]

puṣpadantāya ca varuṇāya namaḥ sthiro bhava |
om asurāya śeṣāya pāpāya ca sthiro bhava || 63 ||
[Analyze grammar]

oṃ klīṃ śrīṃ rogāya nama āgacchātra sthiro bhava |
oṃ nāgāya ca mukhyāya bhallāṭāya sthiro bhava || 64 ||
[Analyze grammar]

namaḥ somāya śailāyā'dityai dityai namaḥ sthirā |
oṃ cipicchāyai nama āgacchātra tvaṃ sthirā bhava || 655 ||
[Analyze grammar]

oṃ vidāryai ca jaṃbhāyai pūtanāyai ca oṃ namaḥ |
skandāyai pāparākṣasyai yamāya oṃ namo'tra ca || 66 ||
[Analyze grammar]

oṃ carakyai nama āgacchātra sthāne sthirā bhava |
oṃ śrīmanmahāgaṇādhipataye te namo namaḥ || 27 ||
[Analyze grammar]

iṣṭadevebhyaśca kuladevatābhyo namo namaḥ |
sthānavāstudevatābhyaḥ sarvebhyaśca namo namaḥ || 68 ||
[Analyze grammar]

etatkarmapradhānāḍhyadevatābhyo namo namaḥ |
kalpe'tra vatsare māse dine madiṣṭasiddhaye || 69 ||
[Analyze grammar]

devāḍhyavāstudevasya kariṣye pūjanaṃ namaḥ |
paṃcāmṛtairjalairdevaṃ saṃsnāpya brahmasūtrakam || 70 ||
[Analyze grammar]

vastraṃ bhūṣā puṣpamālāṃ dhūpaṃ dīpaṃ nivedanam |
aṣṭabhyaśca baliṃ cācamanaṃ tāmbūlakaṃ tathā || 71 ||
[Analyze grammar]

nīrājanaṃ pradakṣiṇaṃ daṇḍavannamanādikam |
tata oṃ hrīṃ śrīṃ kuru kuru svāheti japenmanum || 72 ||
[Analyze grammar]

nama oṃ vāstudevāya caikaviṃśatikaṃ japet |
auṃ pūrve hetakabhairavāya namo'tha dakṣiṇe || 73 ||
[Analyze grammar]

ādivaitālabhairavāya namo'tha ca paścime |
kālabhairavāya nama uttare'tha namo'stu ca || 74 ||
[Analyze grammar]

ekapādabhairavāya nama om ūrdhvake'tha ca |
svacchandabhairavāyā'stu nama āgneyako'tha ca || 75 ||
[Analyze grammar]

tripurāntakabhairavāya namo'tha nirṛtyake |
agnijihvakabhairavāya namo'tha ca vāyuke || 76 ||
[Analyze grammar]

vāyudevāya namo'theśāne īśānakāya ca |
namo'tha oṃ ca pātāle viṣṇave ca namo namaḥ || 77 ||
[Analyze grammar]

arghyaṃ datvā kṣamāṃ prārthayitvā vāstuṃ namet tataḥ |
dikpālān kṣetrapālāṃśca gaṇeśaṃ caṇḍikāṃ tathā || 78 ||
[Analyze grammar]

samarcayet tataḥ pratiṣṭhādi sarvaṃ samācaret |
oṃ āṃ īṃ klīṃ mahendrāya namaḥ sthāne sthiro bhava || 79 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇendrāya svāhā |
oṃ hrīṃ hroṃ hrāṃ vahnaye ca namaḥ sthāne sthiro bhava || 80 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇā'gnaye svāhā |
oṃ krauṃ krauṃ krū kālamūrtaye namo'tra sthiro bhava || 81 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
oṃ aiṃ kṣoṃ kṣīṃ mṛtyave ca namaḥ sthāne sthiro bhava || 82 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
o śrāṃ śrīṃ śrūṃ vaṃ viṃ varuṇāya namaḥ sthiro bhava || 83 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
auṃ aiṃ viśvādhināthāya namaḥ sthāne sthiro bhava || 84 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
oṃ hrīṃ śrīṃ kuberāya ca namaḥ sthāne sthiro bhava || 85 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
oṃ klīṃ klīṃ klūṃ viśvaṃbharāya ca namaḥ sthiro bhava || 86 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
oṃ vrāṃ vrīṃ vrūṃ brahmaṇe ca namaḥ sthāne sthiro bhava || 87 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
oṃ śrāṃ śrīṃ śrīpataye namo'tra sthāne sthiro bhava || 88 ||
[Analyze grammar]

kṣetrapālaiḥ saha baliṃ gṛhṇa gṛhṇa namaḥ svāhā |
evaṃ prapūjayet paścāt pratiṣṭhākāryamāvahet || 89 ||
[Analyze grammar]

māghe ca phālgune dhanāyuṣyārogyapradā hi sā |
jyeṣṭhe vaiśākhake cāpi pratiṣṭhā dravyaputrahā || 90 ||
[Analyze grammar]

dakṣiṇāyanage sūrye vārāhaṃ mātṛkāstathā |
bhairavaṃ vāmanaṃ devīṃ nṛsiṃhaṃ sthāpayettathā || 91 ||
[Analyze grammar]

śrāvaṇe śāṃkaraṃ liṃgamāśvine jagadambikām |
mārgaśīrṣe hariṃ nārāyaṇaṃ pauṣe tu sarvakān || 92 ||
[Analyze grammar]

śanau ravau śaśāṃke ca budhe gurau ca śukrake |
dvārocchrāyo'ṣṭadhā kāryaścāṣṭamaṃ parihāya ca || 93 ||
[Analyze grammar]

saptabhāgātmaśākhāyā bhāgatrayaṃ punaścaret |
bhāgadvayaṃ pratimā syāt lambeti sarvanirṇayaḥ || 94 ||
[Analyze grammar]

dvāraṃ vibhajya navadhā bhāgaikaṃ ca parityajet |
aṣṭabhāgaṃ tridhā kṛtvā dvibhāgā pratimā matā || 95 ||
[Analyze grammar]

gajāccaturgajāntaṃ tu ṣaḍaṃgulā gaje gaje |
tato daśagajāntaṃ tu gaje tryaṃgulavardhanam || 96 ||
[Analyze grammar]

pañcāśadgajaparyantamekāṃgulapravardhanam |
atra viṃśatyaṃśā''dhikyai śreṣṭhā prāsādamānataḥ || 97 ||
[Analyze grammar]

prāsādārthapramāṇena kolī jyeṣṭhā'pi kathyate |
ityevaṃ devatāyana bhavānāste tathāvidhaḥ || 98 ||
[Analyze grammar]

mandiraṃ mama rūpaṃ vai śṛṇu te rūpamarthavat |
prāsādo devarūpo'sti pādau pādaśilāḥ smṛtāḥ || 99 ||
[Analyze grammar]

jaṃghā tu jagatī bodhyā staṃbhā vai jānavaḥ smṛtāḥ |
sakthi kammānikā bodhyā meḍhraṃ kuṃbhādadhastalam || 100 ||
[Analyze grammar]

praṇālaṃ tu gudābhāgo ghūmmaṭaścodaraṃ matam |
devasthānaṃ nābhitulyaṃ pīṭhikā hṛdayaṃ matam || 101 ||
[Analyze grammar]

pratimā jīva evā'sau śikharaṃ vakṣa eva ca |
amalasāraḥ kaṇṭhaśca śukanāsastu nāsikā || 102 ||
[Analyze grammar]

dīpaścakṣuḥ gavākṣaḥ karṇaḥ skandhaḥ kāyapālikā |
kalaśo mastakaṃ dhvajā keśā bhūtāni dhātavaḥ || 103 ||
[Analyze grammar]

pralepo māṃsamevā'tra medaśca vasudhādravāḥ |
asthīni ca śilāḥ sarvā vastraṃ cūrṇapaṭātmakam || 104 ||
[Analyze grammar]

evaṃ viddhi svakaṃ dehaṃ devāyatana bhaktarāṭa |
ityevaṃ rādhike kṛṣṇanārāyaṇo jagāda tam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratiṣṭhotsave vāstupuruṣataddevādisthāpanāprabhṛtinirūpaṇanāmā tricatvāriṃśadadhikaśatatamo'dhyāyaḥ || 143 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 143

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: