Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike saṃśṛṇu sādhvi gatvā śrībadarīṃ dvijāḥ |
satyaḥ sādhvyastathā santo vyomnā sasnuḥ sarijjale || 1 ||
[Analyze grammar]

gaṃgāyāṃ ca kṛtasnānā nāmasaṃkīrtanaṃ hareḥ |
cakruḥ saha militvaiva yayuryatra narāyaṇaḥ || 2 ||
[Analyze grammar]

naraṃ nārāyaṇaṃ natvā natvā maharṣimaṇḍalam |
tatratyakṛtasatkārā labdhasvāgatapūjanāḥ || 3 ||
[Analyze grammar]

svīkṛtamadhuparkāśca kṛṣṇanārāyaṇasya te |
parṇakuṭīṃ yayuḥ pṛṣṭvā yatrāste lomaśo'pi ca || 4 ||
[Analyze grammar]

lomaśo vīkṣya bhaktāṃścāgatān śokitamānasān |
papraccha kuśalaṃ śīghraṃ cāgame'pi prayojanam || 5 ||
[Analyze grammar]

dattāsanāstu te sarve jagadurlomaśaṃ munim |
darśanaṃ śrīhareḥ kṛtvā kṛtvā prapūjanaṃ tathā || 6 ||
[Analyze grammar]

tato vakṣyāma evā'smadgamane tvatra kāraṇam |
ityuktvā śrīhariṃ parṇakuṭyāṃ sthitaṃ ca lomaśaḥ || 7 ||
[Analyze grammar]

drāgevā'ntargṛhaṃ gatvā cāvedya svajanāgamam |
snehabhṛtaṃ hariṃ nītvā sahaiva sa bahiryayau || 8 ||
[Analyze grammar]

āgataṃ śrīhariṃ śālāṃ'gaṇe śrībadarītale |
daṇḍavacca namaskārān cakruste yātrikāstadā || 9 ||
[Analyze grammar]

premṇā haristu papraccha kuśalaṃ svāgataṃ sukham |
tadā cāśrūṇi muktvaiva jagaduḥ śrīhariṃ ca te || 10 ||
[Analyze grammar]

mahāmārī bhairavī yā sīmarakṣaṇakāriṇī |
tayā siṃhaladvīpasya rākṣasyo'saṃkhyakā hatāḥ || 11 ||
[Analyze grammar]

yā'śvapaṭṭasaraḥkṣetre yuddhārthaṃ samupāgatāḥ |
adharmajīvadaityasya vairaniryāpanakṛte || 12 ||
[Analyze grammar]

kanyakā rakṣitāścāpi rakṣitaṃ cāśramaṃ tathā |
mahāmāryā tathā rātrau tasyai śaṃbhuḥ svayaṃ tadā || 13 ||
[Analyze grammar]

prasanno varadānārthaṃ prāha sā'pi tadā''rthayat |
mahāmāryo madutpannā yuddhakartryaḥ kṣudhārditāḥ || 14 ||
[Analyze grammar]

tāmasyaśca samicchāmo naramāṃsāśanaṃ śiva |
śaṃbhunoktaṃ na tad yogyaṃ tataḥ prāha tu bhairavī || 15 ||
[Analyze grammar]

bhaktānnaiva grahīṣyāmaḥ śrīhareḥ śaraṇāgatān |
śivabhaktān harerbhaktān tyaktvā ye pāpinaśca tān || 16 ||
[Analyze grammar]

nāstikān dharmahīnāṃśca devadrohiṇa eva tān |
śaṭhān vinindakān tīrthadrohiṇaḥ kapaṭānvitān || 17 ||
[Analyze grammar]

snānapūjājapabhaktihīnānnarāṃśca yoṣitaḥ |
bhakṣayiṣyāma evā'tra bahirvai daśayojanāt || 18 ||
[Analyze grammar]

tathā'stviti haraḥ prāha mahāmāryo'yutā'yutāḥ |
bhakṣayāmāsuratyarthaṃ bālān vṛddhān janān drutam || 19 ||
[Analyze grammar]

sagarbhā jaraṭhā nārīryuvatīryūna ityapi |
evaṃ vai viplavo jāto grāmā mānavavarjitāḥ || 20 ||
[Analyze grammar]

vidyante kākavāsāśca janāḥ kuṭumbavarjitāḥ |
ardhā vasatayo jātā nirvaṃśāścāpi kecana || 21 ||
[Analyze grammar]

ayaṃ tūpadravo nātha balamāsādya vartate |
mahākālasya vegena mriyante mānavāḥ prabho || 22 ||
[Analyze grammar]

saṃkhyā nāsti mṛtānāṃ vai vāhakā na milantyapi |
araṇyaṃ pattanaṃ jātaṃ jātā grāmā vanāni ca || 23 ||
[Analyze grammar]

śīghramāgatya rakṣāṃ naḥ kuru tatpralayātprabho |
ityuktvā ruruduḥ sarve dayālustu dayāvaśaḥ || 24 ||
[Analyze grammar]

bhūtvotthāya tataḥ śīghraṃ susasmāra narāyaṇam |
naranārāyaṇau parṇakuṭyāṃ tvāyayatustadā || 25 ||
[Analyze grammar]

agre niṣedaturnatvā parameśaṃ parātparam |
papracchatustadājñāṃ ca kimevaṃ vyagratā prabho || 26 ||
[Analyze grammar]

hariḥ prāhā''janābhe tu khaṇḍe pṛthvyāṃ vyajāyata |
manuṣyāṇāṃ mahāmāryā vināśo pāpināṃ bahuḥ || 27 ||
[Analyze grammar]

mriyante tatra bhaktāśca svalpadoṣā api śritāḥ |
saṃhāro'yaṃ samajani cādharmajīvarakṣasaḥ || 28 ||
[Analyze grammar]

vināśena pulastyasya vaṃśe kharasutasya vai |
kharasya yā bhaginyastu rākṣasyastābhireva tu || 29 ||
[Analyze grammar]

upadravaḥ kṛto naśca kṣetre tatpratikārikā |
bhairavī ca mahāmārī śaṃbhordūtī ca tāmasī || 30 ||
[Analyze grammar]

pāritoṣikarūpeṇa bhakṣayatyeva pāpinaḥ |
pāpināṃ saṃgame svalpapāpāḥ supuṇyaśālinaḥ || 31 ||
[Analyze grammar]

bhaktāścāpi prabhakṣyante tadrakṣārthaṃ mayā drutam |
gantavyaṃ tatra bhaktaiśca sākamebhiḥ surāṣṭrake || 32 ||
[Analyze grammar]

ityuktaḥ śrīnaranārāyaṇaḥ prāha kṛpānidhe |
svatantrasya pareśasya yathecchā tadbhavet khalu || 33 ||
[Analyze grammar]

mayā nityaṃ pūjanārthaṃ kārtike bhagavān smṛtaḥ |
pañcavāraṃ pratyahaṃ sampūjitaḥ kārtike mayā || 34 ||
[Analyze grammar]

vanditaḥ sevito nityaṃ pādasaṃvāhanādibhiḥ |
phalaiḥ saṃbhojitaścāpi bhaktidharmādibhistathā || 35 ||
[Analyze grammar]

toṣitaścāpi ṛṣibhiḥ pāvitaṃ badarīvanam |
pāvitāḥ ṛṣayaḥ sarve pāvitaśca himālayaḥ || 36 ||
[Analyze grammar]

pāvitā devagaṃgā ca pāvitā parṇaśālikā |
sadā tīrthasvarūpeyaṃ sthāsyatyeveyamāśrame || 37 ||
[Analyze grammar]

saṃkalpāḥ pūritāḥ sarve darśitā tāpasī sthitiḥ |
rītiśca saṃyamalabhyā tvatto nātha samarjitā || 38 ||
[Analyze grammar]

sarvaṃ pūrṇaṃ mama jātaṃ sveṣṭo makho vyajāyata |
kratuḥ sa vaiṣṇavaḥ pūrṇo vidhivat parivartate || 39 ||
[Analyze grammar]

parameśāstatheśāśca surā maharṣayastathā |
pitarastoṣitā nātha tvayā yajñe pratiṣṭhatā || 40 ||
[Analyze grammar]

gṛhṇatā ca haviḥ sākṣād vahnimukhena bhāsvatā |
kiṃnyūnaṃ me vartate'dya muktāḥ santoṣitāstathā || 41 ||
[Analyze grammar]

sarvaṃ prapūritaṃ nātha mānasaṃ bhavatā mama |
sārdhamāsottaraṃ cātroṣitvā badarī pāvitā || 42 ||
[Analyze grammar]

ityuktvā śrīnaranārāyaṇau bhaktirmaharṣayaḥ |
gharmastathā'nyadevāśca pupūjuḥ parameśvaram || 43 ||
[Analyze grammar]

ārārtrikaṃ pracakruśca pradakṣiṇaṃ sumāñjalim |
kṣamāmapyarthayāmāsustataḥ kṛṣṇanarāyaṇaḥ || 44 ||
[Analyze grammar]

āśīrvādān dadau tebhyaścāha naraṃ narāyaṇam |
bhaktiṃ dharmaṃ maharṣīṃśca samāgacchantu madgṛham || 45 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ cā'śvapaṭṭasarovaram |
lomaśasya guroścāpyāśramaṃ paśyantu pāvanam || 46 ||
[Analyze grammar]

akṣaraṃ paramaṃ kṣetraṃ kurvantu pāvanaṃ mama |
haimasthānāṃ bhavatāṃ tu darśanaṃ durlabhaṃ kṣitau || 47 ||
[Analyze grammar]

ityuktavān naranārāyaṇādyā hṛṣṭamānasāḥ |
mārgaśīrṣasya pūrṇāyāṃ snātvā yātrāṃ pracakrire || 48 ||
[Analyze grammar]

ṛṣayo vyomamārgasthāḥ kuṃbhakena yayustadā |
naranārāyaṇau santo dharmo bhaktiśca lomaśaḥ || 49 ||
[Analyze grammar]

sādhvyo haristathā muktā vimānenā''yayurgṛham |
sāyaṃ prāpuśca saurāṣṭraṃ kālaśokitamānavam || 50 ||
[Analyze grammar]

naṣṭabhraṣṭagṛhācāraṃ naṣṭārdhamānavojjhitam |
satejasko yathāpūrvaṃ cāsīnnāsīcca tādṛśaḥ || 51 ||
[Analyze grammar]

saurāṣṭraśca yathā tadvanmārge deśā vilokitāḥ |
kuravaḥ śūrasenāśca maravo gaurjarāstathā || 52 ||
[Analyze grammar]

naṣṭaprajādhanāḥ śuṣkā nistejaskā gṛhā iva |
mahāmārībhakṣitāśca kālavegena nāśitāḥ || 63 ||
[Analyze grammar]

mānavā vanavāsāśca gṛhavāsāḥ piśācakāḥ |
śavā mṛtyunivāsāśca tiryagvāsaṃ ca jīvanam || 94 ||
[Analyze grammar]

āgārāṇi śmaśānāni mṛtyudūtāśca mūṣakāḥ |
vilokyante nagareṣu hyatarkyaḥ pralayo yathā || 95 ||
[Analyze grammar]

etatsarvaṃ viditvaiva bhagavān puruṣottamaḥ |
kṣaṇaṃ vicārya yānācca tadā sasmāra śaṃkaram || 96 ||
[Analyze grammar]

kṣetrapaḥ śaṃkarastatra cāśvapaṭṭasarastaṭe |
upasthito'bhavattūrṇaṃ nanāma parameśvaram || 97 ||
[Analyze grammar]

śaṃkaraṃ śrīhariḥ prāha mahāmārībhireva yat |
vināśyate jagatsarvaṃ mahāmārīṃ nivāraya || 98 ||
[Analyze grammar]

drāgeva śaṃkaro naijaṃ galanādaṃ cakāra ha |
kampitaṃ sarvamaṇḍaṃ ca bhuvanāni caturdaśa || 59 ||
[Analyze grammar]

kampitānyabhavattūrṇaṃ mahāmārī samāhvayat |
digbhyaḥ sarvābhya evaitāḥ koṭirūpadharāḥ striyaḥ || 60 ||
[Analyze grammar]

bhakṣikā madyamāṃsānāmāyayurharasannidhau |
śaṃkarastāstataḥ prāha nārāyaṇaḥ pareśvaraḥ || 61 ||
[Analyze grammar]

dayālurbhagavānatra lokarakṣaṇakārakaḥ |
niṣedhati svayaṃ śrīmān pāpipāpavināśakaḥ || 62 ||
[Analyze grammar]

mā bhakṣayantu pāpīśca bhakṣyante pāpisaṃgataḥ |
bhaktāścāpi ca bhaktānāṃ kuṭumbānyapi sarvaśaḥ || 63 ||
[Analyze grammar]

teṣāṃ rakṣā mayā kāryā tyajantu tadvināśanam |
ityuktāstā mahāmāryāṃ nivṛttā bhayato hareḥ || 64 ||
[Analyze grammar]

yayācire kṣamāṃ cāpi hareścaraṇasevanam |
haristāḥ prāha vai sarvā yāntu sarvatra bhūtale || 65 ||
[Analyze grammar]

tilakaṃ candrako me syād bhāle kaṇṭhe ca mālikā |
yeṣāṃ tān sampradāyaiva prāṇān śaktiṃ ca cetanām || 66 ||
[Analyze grammar]

jīvaya devajīvān bhaktimārgapravartakān |
tatastāḥ prāha bhagavan na śaktā hi vayaṃ tathā || 67 ||
[Analyze grammar]

cetanaṃ jīvanaṃ dātuṃ kiṃ kurmo'tra tavā''jñayā |
harirdadau tadā tābhyaḥ kalpalatā sujīvanīḥ || 68 ||
[Analyze grammar]

tā gṛhītvā yayuḥ sarvā jīvayāmāsurīṣṭakān |
bhaktān sarvānardhapāpāna śrīharestu nideśataḥ || 69 ||
[Analyze grammar]

tadā''nandaḥ punarjātaḥ pṛthivyāṃ mānaveṣu vai |
yeṣāṃ vai tilakaṃ kaṇṭhī te bhavanti sajīvanāḥ || 70 ||
[Analyze grammar]

ityudghoṣe pravṛtte ca mṛtānāmapi tajjanāḥ |
kaṇṭhyā yuktaṃ śavaṃ kṛtvā vilokayanti jīvanam || 71 ||
[Analyze grammar]

kecit kurvanti tilakaṃ bhāle śavasya vai tadā |
kaṇṭhe'rpayanti kaṇṭhīṃ ca taulasīṃ jīvanāya vai || 72 ||
[Analyze grammar]

evaṃ deśeṣu sarvatra śavāstilakasragdharāḥ |
sajīvā utthitā bhūmau sāścaryaṃ cā'valokayan || 73 ||
[Analyze grammar]

vaiṣṇavāste tadā jātā mānavāścājanābhake |
kṛṣṇanārāyaṇasvāmiviṣṇo mṛtyornivāraka || 74 ||
[Analyze grammar]

rakṣa rakṣa sadā caivaṃ tvārthayacchrīhariṃ prati |
tadā śrīśaṃkaraḥ prāha sarvāstā bhairavī satīḥ || 75 ||
[Analyze grammar]

o namaḥ śrīkṛpṇakarāyaṇāya svāmine svāhā |
mantramimaṃ bhavapyaśca gṛhṇantu matta eva ca || 76 ||
[Analyze grammar]

jīvitān mānavān karṇe śrāvayantvapi sarvaśaḥ |
evamuktāḥ kṣaṇāt sarvā manovegāḥ sugṛhya tam || 77 ||
[Analyze grammar]

mantraṃ bhūtvā ca vaiṣṇasyo dadurmantrān tu sarvaśaḥ |
kalpavallosamutthebhyaḥ kārayitvā tu vaiṣṇavān || 78 ||
[Analyze grammar]

jagadujjīvayāmāsurbhaktaśokān prajahrire |
cakruścaitādṛśaṃ loke na bhūtaṃ na bhaviṣyati || 79 ||
[Analyze grammar]

parabrahma vinā tādṛk kartumarhasi ko'paraḥ |
nāḍīprāṇā yasya haste tena kartuṃ hi śakyate || 80 ||
[Analyze grammar]

brahmāṇḍe cotsavā jātā grāme grāme gṛhe gṛhe |
mṛtāścojjīvitāḥ śrīmatkṛṣṇanārāyaṇena vai || 81 ||
[Analyze grammar]

tīrthārthaṃ tvāyayuḥ sarve prāptanūtanajīvanāḥ |
kṣetraṃ kuṃkumavāpīṃ tu tathā kṛṣṇanarāyaṇam || 82 ||
[Analyze grammar]

mahāmārīsamūhāṃśca dṛṣṭvā''ścaryaṃ prapedire |
pauṣe māghe phālgune ca caitre'pi tvāyayurjanāḥ || 83 ||
[Analyze grammar]

bhūtvā sarve kṛtakṛtyā yānti sma nijamandiram |
narā nāryaḥ koṭisaṃkhyā jīvitā hariṇā tadā || 84 ||
[Analyze grammar]

atha tā rādhike devyo mahāmāryo'pi mādhavāt |
vavruḥ śrībālakṛṣṇādvai sevanaṃ nijapādayoḥ || 85 ||
[Analyze grammar]

haristābhyo dadau vāsaṃ tataḥ saurāṣṭrake vane |
bhavatyo badarīvṛkṣā bhavantu divyarūpiṇaḥ || 86 ||
[Analyze grammar]

kṣetreṣu cāpyaraṇyeṣu svalpā vai cirajīvinaḥ |
kaṇṭakadvayayuktāśca tāmasaiḥ kaṇṭakairyutāḥ || 87 ||
[Analyze grammar]

saurāṣṭre maccaraṇayoḥ rajobhiḥ saṃpariplutāḥ |
pādasevātulyalābhā bhavantvākalpasaṃsthitāḥ || 88 ||
[Analyze grammar]

ahaṃ rāmasvarūpeṇa bhakṣayiṣye phalāni vaḥ |
śabarījātikā me'tra dāsyantyapi phalāni vaḥ || 89 ||
[Analyze grammar]

ityevaṃ tāḥ kṛtā bhaktāḥ stambarūpā bhuvastale |
kṣudrikāstā badaryaśca drāgjātāścirajīvanāḥ || 90 ||
[Analyze grammar]

naranārāyaṇādīnāmṛṣīṇāṃ bhaktidharmayoḥ |
svāgataṃ śrīhariścakre mātā pitā ca lomaśaḥ || 91 ||
[Analyze grammar]

vāsaṃ naije cālaye'pi kānake pradadau hariḥ |
bhojanaṃ tāpasebhyaśca havyādi pradadau prabhuḥ || 92 ||
[Analyze grammar]

viśaśramustataḥ sarve prātastvaśvasarovare |
sasnustato yayuḥ sarve draṣṭuṃ śrīlomaśāśramam || 93 ||
[Analyze grammar]

vistīrṇaṃ divyarūpaṃ ca brahmapriyābhirujjvalam |
yatra māyā na caivāsti divyā'kṣarasamaṃ śubham || 94 ||
[Analyze grammar]

tatastīrthavidhiṃ kṛtvā gṛhītvā pūjanaṃ tataḥ |
tīrthadevān militvā ca dhṛtvā rūpadvayaṃ ca te || 95 ||
[Analyze grammar]

tīrthe tīrthasvarūpeṇa sthitvā'pareṇa te tataḥ |
ājñāṃ labdhvā hareḥ sarve yayuḥ śrībadarīvanam || 96 ||
[Analyze grammar]

dharmatīrthaṃṃ bhaktitīrthaṃ naratīrthaṃ tathottamam |
nārāyaṇasya tīrthaṃ ca ṛṣitīrthaṃ śubhaṃ tathā || 97 ||
[Analyze grammar]

badarītīrthamityetajjātaṃ cāśvasarovare |
evaṃ vai rādhike tatra camatkāro mahānabhūt || 98 ||
[Analyze grammar]

bhuktimuktipradaścāpi smaraṇānmṛtyuhārakaḥ |
kanyārakṣānimittena jagadvai vaiṣṇavaṃ kṛtam || 99 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mahāmārībhirbahumānavanāśe sādhvīsādhuviprarṣigaṇo badarīṃ gatvā prabhave nivedayitvā harimānayāmāsa hari |
mṛtān jagajjīvān jīvayāmāsetyādinirūpaṇanāmaikanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 91

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: