Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 90 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe camatkāraṃ kṛṣṇanārāyaṇasya vai |
anyaṃ te saṃkathayāmi lokarakṣākaraṃ param || 1 ||
[Analyze grammar]

naranārāyaṇau devau dharmaputrau himālaye |
badaryāṃ śrīkṛṣṇanārāyaṇaṃ sasmaratuḥ purā || 2 ||
[Analyze grammar]

ūrjakṛṣṇaikādaśyāṃ tau tāpasau svodbhavaṃ prabhum |
gaṃgātīre dadhyatuśca svāśrame darśanotsukau || 3 ||
[Analyze grammar]

pṛthivyāṃ paścime prānte saurāṣṭre cājanābhaje |
kṣetre kuṃkumavāpyākhye kambharāśrīgṛhe hariḥ || 4 ||
[Analyze grammar]

yastvāste bālarūpo'sau parabrahma paraḥ prabhuḥ |
sarvāvatārahetuḥ saḥ kadā dāsyati darśanam || 5 ||
[Analyze grammar]

ityevaṃ smaratorbhrātrornaranārāyaṇātmanoḥ |
saṃkalpaṃ sampūrayituṃ kṛṣṇanārāyaṇaḥ svayam || 6 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetragatān bhaktān prabhāṣya ca |
yayau yānena dityena haimādribadarīvanam || 7 ||
[Analyze grammar]

lomaśaṃ saha nītvaiva śeṣān saṃsthāpya tatra ca |
rakṣaṇārthaṃ kathayitvā harāya kṣetrapāya ca || 8 ||
[Analyze grammar]

ekādaśyāṃ gataṃ kṛṣṇanārāyaṇaṃ tu bāndhavau |
pupūjaturjalaiḥ puṣpaiḥ phalaiḥ kārtikapakṣake || 9 ||
[Analyze grammar]

sevanaṃ tau cakratuśca dharmabhaktī tatharṣayaḥ |
tāpasā api cakruśca sevanaṃ pratyahaṃ prabhoḥ || 10 ||
[Analyze grammar]

mārgaśīrṣaṃ śreṣṭhamāsaṃ yajñīyaṃ vīkṣya tāpasāḥ |
pracakre vaiṣṇavaṃ yajñaṃ badaryāṃ te maharṣayaḥ || 11 ||
[Analyze grammar]

parṇaśālāṃ dadau nityaṃ nivāsārthaṃ yathocitām |
lomaśāya tathā bālakṛṣṇāya śrīnarāyaṇaḥ || 12 ||
[Analyze grammar]

mārgaśīrṣe babhūvā'yaṃ yajñotsavo mahān śubhaḥ |
tatra devo hariḥ sākṣātparamātmā pareśvaraḥ || 13 ||
[Analyze grammar]

yajñeśvaro'nale sthitvā havyāni vubhuje tadā |
sākṣād divyākṣaramuktāstathā golokavāsinaḥ || 14 ||
[Analyze grammar]

vaikuṇṭhavāsimuktāśca tathā'nyadhāmavāsinaḥ |
samāyayuḥ kratau tatra prasādalālasā hareḥ || 15 ||
[Analyze grammar]

surā maharṣayo devyastīrthāni pitarastathā |
siddhāścāraṇagandharvā bhūsurā vyomagāminaḥ || 16 ||
[Analyze grammar]

bhaktā daityā dānavāśca samāyayuḥ kratau tadā |
evaṃ hi bhagavāṃstatra rājate parameśvaraḥ || 17 ||
[Analyze grammar]

etasminneva samaye kārtike tu surāṣṭrake |
śaṃbhordūtī mahāmārī śaṃbhornideśato niśi || 18 ||
[Analyze grammar]

aśvapaṭṭasaraḥkṣetraṃ sīmni sthitā prarakṣati |
tadā vai siṃhaladvīpāt smṛtvā vai bhrātṛputrakam || 19 ||
[Analyze grammar]

kubhīnasī tathā śṛṃgī rākṣasyo'nyāḥ śatadvayam |
vyomagāḥ kāmarūpiṇyo māyājālaviśāradāḥ || 20 ||
[Analyze grammar]

jñātvā tvadharmajīvasya maraṇaṃ vai surāṣṭrake |
vairaṃ niryāpayituṃ śastrā'strayuktāḥ samāyayuḥ || 21 ||
[Analyze grammar]

siṃhāraṇyāni collaṃghya vyomnā saurāṣṭramāyayuḥ |
kṛṣṇāyāṃ tu caturdaśyāṃ kārtikasyā'site dale || 22 ||
[Analyze grammar]

dīpotsavāt pūrvarātryāṃ cāvaterustadā'mbarāt |
ulmukān darśayantyaśca vahnijvālāstathā mukhāt || 23 ||
[Analyze grammar]

mūrdhajebhyastriśūlāṃśca darśayantyo hi vahnimān |
mārayaitāḥ khādayaitāḥ śatroḥ priyāḥ kumārikāḥ || 24 ||
[Analyze grammar]

bhedayaitāścarvayaitā nayaitā rākṣasārthakam |
jvālayaitā dharṣayaitāḥ sarvāḥ kṛṣṇapriyā balāt || 25 ||
[Analyze grammar]

nāstyāsāṃ rakṣakaścā'tra samayo vijayasya naḥ |
ityevaṃ bhāṣamāṇāstā lomaśasyā''śrame drutam || 26 ||
[Analyze grammar]

nipeturdharṣaṇārthaṃ vai rākṣasyaḥ krūrayoṣitaḥ |
sīmarakṣākarī dūtī mahāmārī hi bhairavī || 27 ||
[Analyze grammar]

jñātvā''kasmikasaṃgharṣa yuddhopadravamityapi |
sahasrarūpiṇī bhūtvā saśastrā tvabhyadhāvata || 28 ||
[Analyze grammar]

kanyāvāseṣu sarvatra rātrāvākrośa ulbaṇaḥ |
abhavat trāsakṛt tatra rākṣasīnāmupadravāt || 29 ||
[Analyze grammar]

bhairavī pāśamādāya sammantrya nāgabandhanaiḥ |
mumoca rākṣasīsaṃghe rākṣasyo vandhanāntare || 30 ||
[Analyze grammar]

nāgairbaddhāścā'bhavaṃśca nigaḍaiścauravattadā |
hasteṣvapi tathā kaṭyāmudare ca galeṣvapi || 31 ||
[Analyze grammar]

sarvā eva tu nāgānāṃ pāśairnaddhā viceṣṭitāḥ |
abhavannyapatan bhūmau viṣadagdhāstathā'bhavan || 32 ||
[Analyze grammar]

atha sā bhairavī śaṃbhuṃ suptaṃ cāgatya saṃstavaiḥ |
bodhayāmāsa śīghraṃ cā''vedayāmāsa gharṣaṇam || 33 ||
[Analyze grammar]

śrutvopadravamīśāno lomaśāśramamāyayau |
dṛṣṭvā nāgāstrasannaddhā rākṣasīstuṣṭamānasaḥ || 34 ||
[Analyze grammar]

prāhaināṃ bhairavīṃ dūtīṃ kurvetā gatabandhanāḥ |
yuddhaṃ kṛtvā tu tāḥ sarvā vināśāya vilokaye || 35 ||
[Analyze grammar]

ityājñaptā bhairavī sā natvā śaṃkarapādayoḥ |
rākṣasīstā bandhahīnāścakāra śaṃkarājñayā || 36 ||
[Analyze grammar]

uvācaitā raṇaṃ kartuṃ rākṣasyo balagarvitāḥ |
yuddhaṃ cakruḥ śastradhartryo vividhairyuddhatarkaṭaiḥ || 37 ||
[Analyze grammar]

śaktibhirmudgaraiścāpi yaṣṭibhiḥ prastaraistathā |
khaḍgairasibhiśchurikāmuṣṭyādyaiḥ pādatāḍanaiḥ || 38 ||
[Analyze grammar]

parvataprāyadehāśca vṛṣṭibhiścābhicārakaiḥ |
yuyudhustā vyomagā hi bhairavībhirnirantaram || 39 ||
[Analyze grammar]

bhairavyo rudrabalato vajradehāstadā'bhavan |
saṃkalpajā bahurūpā yuyudhustatra hetibhiḥ || 40 ||
[Analyze grammar]

kṛpāṇaiḥ paraśubhiśca kuṭhāraiśca triśūlakaiḥ |
cakrairbhallaistathā stambhairvajrairdaṇḍaiśca jālakaiḥ || 41 ||
[Analyze grammar]

śalākābhiḥ kṣepaṇaiśca sphoṭagolaiśca śākhibhiḥ |
nijaghnuścātiruṣṭāstā bhairavyo rākṣasīstvati || 42 ||
[Analyze grammar]

citkṛtyotplutya cākāśe nipetustāḥ parasparam |
rākṣasyo māyayā naikarūpiṇyo jaghnurīśvarīḥ || 43 ||
[Analyze grammar]

īśānyo jaghnurīśasya mantrayukśūlaśaktibhiḥ |
sītābhirbhallakairjaghnurbibhidurhṛdayāni hi || 44 ||
[Analyze grammar]

rākṣasīnāṃ mahāsainyaṃ kṛtrimaṃ samajāyata |
kṛtrimā bhairavīyoṣā vidyatpāśaistu tāstadā || 45 ||
[Analyze grammar]

babandhurjvālayāmāsuravacitya ca mūlinīm |
evaṃ yuddhe mahāghore jāyamāne sahasraśaḥ || 46 ||
[Analyze grammar]

nipetustatkabandhāśca śailaprāyā vihāyasaḥ |
kuṃbhīnasī tathā śṛṃgī dudruvaturbhayād bahiḥ || 47 ||
[Analyze grammar]

tadanyāḥ śatasaṃkhyāśca bhairavībhistu bhakṣitāḥ |
śatasaṃkhyāḥ parāstatra bhinnā mṛtāśca jīvataḥ || 48 ||
[Analyze grammar]

bhairavīnāṃ tadā jāto vijayaḥ śāṃkarād balāt |
śaṃbhustābhyaḥ prasanno'bhūt kṣetrarakṣā yataḥ kṛtā || 49 ||
[Analyze grammar]

lomaśasyāśramasyāpi kanyakānāṃ ca rakṣaṇam |
kṛtaṃ rātrau mahāyuddhaṃ kṛtvā vacaḥprapālanam || 50 ||
[Analyze grammar]

prasannaḥ sannuvācaitā mahāmārīrvarapradaḥ |
prasanno'smi varadānaṃ yācadhvaṃ pradadāmi vaḥ || 51 ||
[Analyze grammar]

mahāmāryastadā prāhurnatvā śrīśaṃkaraṃ tathā |
mūlāṃ tāṃ bhairavīṃ pūjyāṃ mātaraṃ jananīṃ parām || 52 ||
[Analyze grammar]

yadi śaṃbho prasanno'si yadi deyo varo'sti naḥ |
tadā kṣudhāsamavyāptā vayaṃ tṛṣā''kulāstathā || 53 ||
[Analyze grammar]

tannivṛttikaraṃ bhojyaṃ pariśramavināśakam |
puṣṭidaṃ baladaṃ peyaṃ tāmasaṃ dehi naḥ prabho || 54 ||
[Analyze grammar]

tamojanyā vayaṃ sarvāstāmasyo yuddhadurmadāḥ |
yuddhajaṃ māṃsaraktādi bhakṣayantyo'tipuṣṭidam || 55 ||
[Analyze grammar]

tadeva bhojanaṃ peyaṃ samicchāmo dadāsi cet |
ityuktaḥ śaṃkaraḥ prāha dharmakṣetre surāṣṭrake || 56 ||
[Analyze grammar]

parabrahmanivāse'tra taddānaṃ cātiduṣkaram |
kathaṃ kṛpālunāthasya deśe'tra taddhi saṃbhavet || 57 ||
[Analyze grammar]

tadā prāhustu tāḥ sarvā harerbhaktān vihāya vai |
tāmasān pāpinaḥ krūrānnāstikān bhaktivarjitān || 58 ||
[Analyze grammar]

anācārān durācārān pūjāpāṭhavivarjitān |
asnātān tīrthayātrādivarjitān dāṃbhikān śaṭhān || 59 ||
[Analyze grammar]

hareḥ prasādahīnāṃśca tulasīsragvivarjitān |
aśāṃbhavan sattvahīnān avaiṣṇavān parārtidān || 60 ||
[Analyze grammar]

paradravyādyapahārakārakān puṇyavarjitān |
yamayātrārthayogyāṃśca bhakṣayiṣyāma eva tān || 61 ||
[Analyze grammar]

tādṛśīśca malināśca nārīrdharmavivarjitāḥ |
upāsanāvihīnāśca bhakṣayiṣyāma eva tāḥ || 62 ||
[Analyze grammar]

evaṃ kṛte bhagavāṃstu na roṣaṃ samupeṣyati |
adhārmikāṇāṃ pāpānāṃ daṇḍārthaṃ yamapattanam || 63 ||
[Analyze grammar]

kṛtaṃ tenaiva sa kasmād duṣṭānāṃ bhakṣaṇe kṛte |
santuṣṭo na bhavennātho vayaṃ taṃ prabhumīśvaram || 64 ||
[Analyze grammar]

pratoṣitaṃ vidhāsyāmaḥ sevayā kiṃkarīstriyaḥ |
ityuktvā tā viremuśca śaṃbhuḥ kṛpāparastu tāḥ || 65 ||
[Analyze grammar]

prāha tathāsviti bhojyaṃ pānaṃ duṣṭaprajāsvadāt |
mahāmāryastu taṃ natvā natvā cāpi haripriyāḥ || 66 ||
[Analyze grammar]

natvā ca kuṃkumavāpīṃ natvā'śvapaṭṭasārasam |
natvā śrīkambharālakṣmīṃ natvā gopālakṛṣṇakam || 67 ||
[Analyze grammar]

smṛtvā gopālatanayaṃ śrīpatiṃ svāminaṃ prabhum |
daśayojanataḥ kṣetrād bahistāḥ prayayurmudā || 68 ||
[Analyze grammar]

mṛtānāṃ rākṣasīnāṃ tu dehān utthāpya paścime |
mahāgarte viniḥkṣipya mānaveṣu drutaṃ ca tāḥ || 69 ||
[Analyze grammar]

viviśuścā'vaiṣṇaveṣu śaivabhinneṣu vai drutam |
abhakteṣu ca duṣṭeṣu daṃbhiṣu nāstikeṣu ca || 70 ||
[Analyze grammar]

śaṭheṣu dharmahīneṣu bāhyataścihnadhāriṣu |
āntareṣu tu mālinyasaṃbhṛteṣu janeṣu ca || 71 ||
[Analyze grammar]

bhaktanibheṣu khyāteṣu bāhyato'ntaśca pāpiṣu |
nareṣu tādṛśīṣu strīṣvapi praviviśuśca tāḥ || 72 ||
[Analyze grammar]

mahāmārīsahasraṃ tat sahasrāṇāṃ sahasrakam |
saurāṣṭre gaurjare cāpi mahārāṣṭre ca dakṣiṇe || 73 ||
[Analyze grammar]

madhye pūrve cottare ca paścime sarvabhūmiṣu |
mahāmāryo'bhavan vyāptā adṛśyā vāyuvigrahāḥ || 74 ||
[Analyze grammar]

tūrṇaṃ praviśya deheṣu tiṣṭhanti hṛdayeṣu ca |
māṃsaṃ raktaṃ drutaṃ hyuṣṇaṃ khādanti ca pibanti ca || 75 ||
[Analyze grammar]

narā nāryo bhavantyeva kṣaṇānte prāṇavarjitāḥ |
āsamudrāntamevaitā gatvā gatvā prajājanān || 76 ||
[Analyze grammar]

pāpiṣṭhānnaranāryādīn prabhakṣayanti lakṣaśaḥ |
grāme grāme narā nāryā mriyante pratyakṣaṃ tadā || 77 ||
[Analyze grammar]

viṃśatyaṃśāḥ prajānāṃ vai pratisāhasrameva ha |
mahāmāryastadā krūrā gaṇayanti na bālakān || 78 ||
[Analyze grammar]

kanyakā na vadhūṃścāpi yūno vṛddhānna garbhiṇīḥ |
anāthānnāpyatithīṃśca mahīmānānna deśikān || 79 ||
[Analyze grammar]

na rājño na tathā rājñīrna dhanāḍhyānna nirdhanān |
na kaṣāyadhṛgaścāpi na vā sūtakasaṃsthitān || 80 ||
[Analyze grammar]

na yajñahomakarmāḍhyān na pūjāpāṭhakāriṇaḥ |
pāpayuktān vilokyaiva bhakṣayanti narān striyaḥ || 81 ||
[Analyze grammar]

mriyante pratyahaṃ nāryo narāśca bhuvi lakṣaśaḥ |
ekaṃ dhṛtvā bahiryānti mṛtastāvatparo bhavet || 82 ||
[Analyze grammar]

paraṃ mṛtaṃ viniṣkāsya yāvadāyānti vai gṛham |
tāvadanye mṛtāḥ santi pañca sahaiva tatkṣaṇe || 83 ||
[Analyze grammar]

pañca niṣkāsya ca yāvadāyānti grāmagopuram |
tāvadanye daśa santi mṛtā vā ca tato'dhikāḥ || 84 ||
[Analyze grammar]

keṣāñcid gṛhavartyeva kuṭumbaṃ nidhanaṃ gatam |
keṣāñcittvardhabhāgena mānavā nidhanaṃ gatāḥ || 85 ||
[Analyze grammar]

kutracicchiṣyate bālaḥ kutracittu navā vadhūḥ |
kutracid vṛddhajaraṭhaḥ kutracitpaśumātrakam || 86 ||
[Analyze grammar]

kutracinnagare lakṣe sahasraṃ tvavaśeṣitam |
kutracid grāmabhāge tu grāmārdhaṃ sarvaśo mṛtam || 87 ||
[Analyze grammar]

kutracinmānavaiḥ śūnyā grāmā jātā bhayaṃkarāḥ |
mriyamāṇaprajānāṃ ca jaladātā na vidyate || 88 ||
[Analyze grammar]

kuto'nnadātā labhyeta yatra nāstyeva darśakaḥ |
evaṃ nāśo mahānāsīnmardanaṃ bahuśo'pyabhūt || 89 ||
[Analyze grammar]

māsamadhye tu lokānāmardhe pṛcchāṃ mṛtaṃ hyabhūt |
koṭiśastu mahāmāryo'bhakṣayan pāpino janān || 90 ||
[Analyze grammar]

rākṣasā api daityāṃśca dānavānāsurāṃstathā |
śaṭhānnaiṣkṛtikāṃścāpi nāstikān dharmavarjitān || 91 ||
[Analyze grammar]

abhakṣayan hi māsānte hāhākāro digantare |
abhavad vai tadā lokāstyaktvā grāmān gṛhāṇyapi || 92 ||
[Analyze grammar]

pattanāni nagarāṇi yayurbhayādaraṇyakam |
vaneṣu vanivad vāsān cakruḥ kālabhayārditāḥ || 93 ||
[Analyze grammar]

araṇyāni nagarāṇi nagarāṇi vanāni tu |
vaiparītyena jātāni mahāmārībhayāttadā || 94 ||
[Analyze grammar]

aśvapaṭṭākṣarakṣetre daśayojanavistṛte |
mahāmārībhayaṃ nā'bhūd bhakteṣveva tadā priye || 95 ||
[Analyze grammar]

abhaktā ye'pi tatrasthāstattadbhāgyena deśitāḥ |
yayurbahirhi ye kṣetraṃ tyaktvā te nidhanaṃ gatāḥ || 96 ||
[Analyze grammar]

trāhi trāhi prajāścocuḥ sasmaruḥ parameśvaram |
rogasyā'sya vināśārthaṃ prajāścakrurhi mānatām || 97 ||
[Analyze grammar]

naivedyāni vividhāni dāsyāmo devatāgṛhe |
vastrabhūṣāmbarasvarṇaṃ dāsyāmo devasannidhau || 98 ||
[Analyze grammar]

kariṣyāmo'nnasatrāṇi pārāyaṇāni sanmakhān |
dharmakāryāṇi dharmāśca kariṣyāmaḥ prasevanam || 99 ||
[Analyze grammar]

harestadīyasādhūnāṃ pūjanaṃ devasevanam |
bhajanaṃ saṃkariṣyāmaḥ saṃtyakṣyāmo'ghapātakam || 100 ||
[Analyze grammar]

sūryaṃ śivaṃ satīṃ lakṣmīṃ pūjayiṣyāma īśinīm |
gaṇeśaṃ ca mahākālaṃ mātṛkāḥ pitṛdevatāḥ || 101 ||
[Analyze grammar]

tīrthayātrāṃ kariṣyāmaścāśvapaṭṭasarovare |
yatra nāsti mahāmārī bālakṛṣṇaprabhāvataḥ || 102 ||
[Analyze grammar]

prajāḥ sarvatra ca bhayānmaraṇasyātivihvalāḥ |
pratijñāṃ saṃpracakruśca kṛṣṇanārāyaṇaṃ prabhum || 103 ||
[Analyze grammar]

bhījaṣyāmo yadā jīvipprāṇāḥ sthāsyāma eva tu |
bhairavi te mahāmāri kṛṣṇanārāyaṇasya te || 104 ||
[Analyze grammar]

śapatho'sti yadi māṃ tvaṃ spṛśasi tatra mā spṛśa |
āṇaṃ daduḥ prajāstvevaṃ hāhākāro'bhavad bhuvi || 105 ||
[Analyze grammar]

śaṃkarasya śapathaste pitroste śapathastathā |
mā spṛśā'smān mahāmāri dadmaḥ saṃyāvamatra te || 106 ||
[Analyze grammar]

ityevaṃ rādhike lokā mānatāḥ saṃpracakrire |
satyaḥ sādhvyo dvijāḥ santo vyomnā śrībadarīṃ yayuḥ || 107 ||
[Analyze grammar]

sadyojātamahādevāya te cāstu namo muhuḥ |
mahākālāya ca kālabhairavāya ca te namaḥ || 108 ||
[Analyze grammar]

ajāpālāya ca vīrabhadrāya te namo muhuḥ |
mṛtyuṃjayāya ca mahākālyai cāṇḍyai namo muhu || 109 ||
[Analyze grammar]

durgāyai nama ityeva dīnaprajāstadocire |
śrīharirjñātavān sarvaṃ pūrvamenamupadravam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhorbadaryāṃ gamanaṃ rākṣasīnāṃ kuṃkumavāpyāmāgamanam mahāmāryā rākṣasīnāṃ nāśanam tataḥ pāpiprajāsu |
bhakṣaṇārthaṃ vyāpakatā cetyādinirūpaṇanāmā navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 90

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: