Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 92 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike vāsudevaṃ saṃkarṣaṇādayaḥ |
traya īśeśvarā jñānaṃ papracchurbrahmabodhakam || 1 ||
[Analyze grammar]

jñānaṃ jīveśvarāṇāṃ tu bhaktikṛd vada cāgraja |
ko vā tvātmā ca kā muktiḥ saṃsāraḥ kinnimittakaḥ || 2 ||
[Analyze grammar]

kaḥ saṃsārastathā brahma kiṃ tat parataraṃ tataḥ |
tvaṃ vetsi paramaṃ guhyaṃ sarvaṃ vai bhagavan prabho || 3 ||
[Analyze grammar]

nārāyaṇa svayaṃ sākṣātpurāṇā'cintyapūruṣa |
na hyanyo vidyate vettā tvāmṛte puruṣottama || 4 ||
[Analyze grammar]

evamuktvā'niruddhaśca pradyamnaḥ saṃprakarṣaṇaḥ |
dadhyuḥ svasvahṛtsu taṃ kaṃcitparamaṃ puruṣaṃ prabhum || 5 ||
[Analyze grammar]

tāvad vilokayāmāsuḥ śrīhariṃ puruṣottamam |
vihāya vāsudevākhyaṃ rūpaṃ tatkāraṇaṃ param || 6 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ brahmaparaṃ harim |
vibhrājamānaṃ muktaiśca sevitaṃ divyamadbhutam || 7 ||
[Analyze grammar]

śrīvatsavakṣasaṃ kāntaṃ prabhāmaṇḍalamaṇḍitam |
sarvāyudhadharaṃ kṛṣṇanārāyaṇaṃ dhiyā yutam || 8 ||
[Analyze grammar]

nityānandaguṇaiśvaryabhūtiśaktisukhāśrayam |
dvibhujaṃ koṭimuktābhirmuktaiḥ sevitapatkajam || 9 ||
[Analyze grammar]

hasantaṃ hāsayantaṃ ca koṭikandarpasundaram |
kiśoraṃ divyaśobhāḍhyaṃ sarvasṛṣṭimanoharam || 10 ||
[Analyze grammar]

ujjvalaṃ saumyabhāvena saṃbhṛtaṃ cāyatekṣaṇam |
pare dhāmni divyagajāsanasthaṃ parameśvaram || 11 ||
[Analyze grammar]

tato'kṣaraṃ brahmadhāma dadṛśuḥ sīmavarjitam |
koṭimuktān dadṛśuścākṣarasaṃjñān manoharān || 12 ||
[Analyze grammar]

tataste dadṛśuḥ śīghraṃ golokaṃ gopasaṃśritam |
gopīgaṇaiḥ śobhitaṃ śrīrādhākṛṣṇā'bhyadhiṣṭhitam || 13 ||
[Analyze grammar]

tataste dadṛśū ramyaṃ vaikuṇṭhaṃ brahmasadṛśam |
lakṣmīnārāyaṇāvāsaṃ koṭipārṣadasaṃśritam || 14 ||
[Analyze grammar]

tato divyaṃ sukailāsaṃ sadāśivaśivāśritam |
dadṛśuste ca bhūmno'thā'mṛtākhyaṃ dhāma śobhitam || 15 ||
[Analyze grammar]

tataste dadṛśurviṣṇorvaikuṇṭhaṃ kṣīrasāgaram |
śvetadvīpaṃ badarīṃ ca vāsudeve'graje tadā || 16 ||
[Analyze grammar]

tatra tatra harermūrtiṃ yādṛśīṃ tādṛśīṃ tu te |
vāsudeve dadṛśurhi sarvāṃ sṛṣṭiṃ ca māyikīm || 17 ||
[Analyze grammar]

atha tiro'bhavat sṛṣṭiḥ kṣaṇānte tejasāṃ cayam |
dadṛśustatra ca divyaṃ saurāṣṭraṃ vai yathāsthitam || 18 ||
[Analyze grammar]

tatra kṣetraṃ cāśvapaṭṭasaro'bhidhaṃ subhāsvaram |
tatra kuṃkumavāpīṃ ca tathā śrīlomaśāśramam || 19 ||
[Analyze grammar]

tatsarvaṃ paramaṃ dhāma divyamuktādirājitam |
brahmapriyābhisaṃvyāptaṃ sāṃkhyayoginyadhiśritam || 20 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇabhaktādhivāsitam |
divyaśrīkambharālakṣmīgopālakṛṣṇaśobhitam || 21 ||
[Analyze grammar]

prabhāpāravatīlakṣmīmāṇikīrādhikāśritam |
mañjulāsaguṇāhaṃsāvijayālalitāśritam || 22 ||
[Analyze grammar]

śatena dvādaśabhiśca priyābhiradhivāsitam |
anantakoṭayabjakānādhiṣṭhitaṃ divyabhūtikam || 23 ||
[Analyze grammar]

dadaśurdivyakalaśaiḥ prāsādānapi śobhitān |
mahāprāsādametasyā'nādikṛṣṇasya dadṛśuḥ || 24 ||
[Analyze grammar]

svātmādhāraṃ paraṃ divyaṃ yatra śrībhagavān svayam |
kiśorapratibhaścāste bālakṛṣṇo narāyaṇaḥ || 25 ||
[Analyze grammar]

nārāyaṇānāṃ paramaḥ pumān śrīparameśvaraḥ |
īśvarāṇāṃ ca paramaḥ sākṣācchrīpuruṣottamaḥ || 26 ||
[Analyze grammar]

avatārasamūhānāṃ kāraṇaṃ cā'vatārī yaḥ |
kṛṣṇānāṃ cāpi yaḥ kṛṣṇo vyūhānāṃ vyūhakṛtprabhuḥ || 27 ||
[Analyze grammar]

taṃ hariṃ dadṛśū rādhe vāsudeve harau tu te |
vibhrājamānaṃ vimale gajasvarṇāsane harim || 28 ||
[Analyze grammar]

yadantarā sarvametad yato'bhinnamidaṃ jagat |
savāsudevaṃ taṃ dṛṣṭvā mahānandaṃ prapedire || 29 ||
[Analyze grammar]

tataḥ kṣaṇāntare sarvaṃ līnaṃ dadṛśire puraḥ |
vāsudevaṃ dadṛśuste praśāntamanaso'bhavan |
evaṃ pratyakṣavijñānaṃ kārayitvā tu tāṃstataḥ || 30 ||
[Analyze grammar]

vāsudevaḥ samuvāca guhyaṃ jñānaṃ sanātanam |
yanna devā vijānanti yajamānā dvijātayaḥ || 31 ||
[Analyze grammar]

taṃ jñātvā parameśānaṃ brahmībhūtā maharṣayaḥ |
saṃsāraṃ na prapadyante pūrve'pi brahmadhāminaḥ || 32 ||
[Analyze grammar]

ātmā'yaṃ sukhavān svacchaḥ śuddhaḥ sūkṣmaḥ sanātanaḥ |
tadantare tu yaścāste sarvāntaraḥ parātparaḥ || 33 ||
[Analyze grammar]

so'ntaryāmī sa puruṣaḥ sa prāṇaḥ svāmisaṃjñakaḥ |
asmāt sañjāyate viśvaṃ tasya dhāmni pralīyate || 34 ||
[Analyze grammar]

sa māyāṃ chāyayā gṛhṇan karoti vividhāstanūḥ |
nā'sya bandho na tadbhāvo nāyaṃ māyāguṇāśrayaḥ || 35 ||
[Analyze grammar]

yathā prakāśatamasostādātmyaṃ nopapadyate |
tadvadaikyaṃ na sambandhaḥ prapañcaparamātmanoḥ || 36 ||
[Analyze grammar]

chāyātapau yathā loke parasparavilakṣaṇau |
tadvat prapañcapuruṣau vibhinnau paramārthataḥ || 37 ||
[Analyze grammar]

ātmā śuddho nityabuddho muktarūpaḥ svabhāvataḥ |
paramātmā'tiśuddhaśca sarvajñaścātmasusthitaḥ || 38 ||
[Analyze grammar]

vikārahīnau nirdvandvau sadānandapariplutau |
ātmatadantarātmānau sayujau divyasadguṇau || 39 ||
[Analyze grammar]

nityayuktau ca suhṛdau draṣṭārau ca niyāmakau |
ātmā karma kṛtaṃ bhuṃkte'ntaryāmī bhogavarjitaḥ || 40 ||
[Analyze grammar]

diśatyeva yathākālaṃ niyāmya śreṣṭhine phalam |
ahaṃ kartā sukhī duḥkhī kṛśaḥ sthūlaśca mānavān || 41 ||
[Analyze grammar]

ahaṃkāreṇa tadbhoktā bhavatyajñānavaibhavāt |
ajñānādanyathājñānānmanasā saha yujyate || 42 ||
[Analyze grammar]

prākṛtaṃ guṇasaṃsargaṃ yojayitvā mano'sthiram |
svadharmāḍhyaṃ tadātmānaṃ sampādayati vai muhuḥ || 43 ||
[Analyze grammar]

ahaṃkārā'vivekena kartā'haṃ ceti mānayan |
svātmānaṃ cā'kṣaraṃ brahma vismaratyeva kalmaṣī || 44 ||
[Analyze grammar]

anātmanyātmavijñānī sarvaduḥkhapraśevadhiḥ |
rāgadveṣādayaścāpi bhrāntijāstatra yanti ca || 45 ||
[Analyze grammar]

tairdoṣaiḥ puṇyapāpe'yaṃ bhuṃkte svabhāvaje yathā |
bhrāntināśe tu doṣāṇāṃ vigame niṣprapañcakaḥ || 46 ||
[Analyze grammar]

ekaḥ santiṣṭhate deve kṛṣṇanārāyaṇe'rpitaḥ |
saccidānandayogena saccidānandavān sadā || 47 ||
[Analyze grammar]

vartate parameśasya kṛpayā ceśvaro yathā |
yathā vai dhūmasamparkānnākāśo malinaḥ kvacit || 48 ||
[Analyze grammar]

tathā mānasadoṣaiśca nirlepo'kṣarasaṃjñitaḥ |
upādhivarjitaḥ śuddho vimalātmā prakāśate || 49 ||
[Analyze grammar]

jñeyaṃ tyaktvā tato jñaptiṃ jñaptisaṃskāramityapi |
tyaktvā tvātmaprakāśaḥ syād yathā nārāyaṇaḥ svayam || 50 ||
[Analyze grammar]

tasmādātmā'kṣaraḥ śuddho nityaḥ śrīharisaṃśritaḥ |
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ || 51 ||
[Analyze grammar]

yadātmani parabrahma bhāti sarvatra sarvadā |
śraddadhānasya bhaktasya tadā sampadyate svayam || 52 ||
[Analyze grammar]

yadā sarvaṃ kāryajātaṃ svasminnevā'bhipaśyati |
kāryajāte nijātmānaṃ tadā sampadyate hariḥ || 53 ||
[Analyze grammar]

yadā sarvaṃ samādhistho nātiriktaṃ prapaśyati |
ekībhūtaḥ pareṇā''tmā tadā muktaḥ prajāyate || 54 ||
[Analyze grammar]

yadā'sya mānasā bhāvā vilīyante pare harau |
tadā'yamamṛtībhūto mokṣaṃ yāti hareḥ padam || 55 ||
[Analyze grammar]

yadā sarvaṃ pṛthagbhūtaṃ tasminneva vilokyate |
tataścāpi ca vistāraṃ tadā'sya brahmayogyatā || 56 ||
[Analyze grammar]

yadā paśyati cātmānaṃ tadātmānaṃ ca kevalam |
tadā'sya brahmasampattirnivṛttirmāyikī tadā || 57 ||
[Analyze grammar]

yadā janmajarāduḥkhavyādhīnāmekabheṣajam |
ātmātmabrahmavijñānaṃ tadā'yaṃ śāśvataḥ śivaḥ || 58 ||
[Analyze grammar]

yathā nadīnadā yānti sāgareṇaikatāṃ tathā |
ātmā'kṣareṇa taccāpi pare brahmaṇi caikatām || 59 ||
[Analyze grammar]

vrajettadā bhavet sākṣādaparokṣānudarśanam |
viśeṣā'dvaitā'dvaitaṃ tad śrutibhiḥ sannirūpitam || 60 ||
[Analyze grammar]

tadvijñānaṃ paraśreyaḥpradaṃ copāsanābhidham |
yatra tajjāyate tatra na prapañco na vāsanā || 61 ||
[Analyze grammar]

ajñānaṃ vartate yatra tatra mohaśca vāsanā |
tasmānmohaṃ parityajya dagdhvā sarvāstu vāsanāḥ || 62 ||
[Analyze grammar]

sarvaśrutisunistāraṃ brahma bhūtvā tared budhaḥ |
vijñānaṃ bhagavadbhaktiṃ yogaṃ saṃsādhya vai dhruvam || 63 ||
[Analyze grammar]

brahmarūpaṃ vibhāvyaiva paraṃ harimavāpnuyāt |
eṣa ātmā'hamavyakto brahmedaṃ dhāma bhaktimat || 64 ||
[Analyze grammar]

brahmaṇyayaṃ paraḥ svāmī so'kṣare puruṣottamaḥ |
viśeṣā'dvaitā'dvaitaṃ tad yo hariḥ parameśvaraḥ || 65 ||
[Analyze grammar]

sarvarasaḥ sarvarūpaḥ sarvagandho'jaro'maraḥ |
sarvataḥ pāṇipādaśca sarvātmā sarvatomukhaḥ || 66 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'ntaryamano'pi saḥ |
apāṇipādo javago grahītā sarvasaṃsthitaḥ || 67 ||
[Analyze grammar]

acakṣurapi caṣṭe'so karṇaśūnyaḥ śṛṇotyayam |
vedā'hamenaṃ puruṣaṃ purāṇaṃ parameśvaram || 68 ||
[Analyze grammar]

pare dhāmni sthitaṃ cāpi kambharāśrīsutaṃ śubham |
kṛṣṇanārāyaṇaṃ śrīśaṃ naranārāyaṇaṃ ca tam || 69 ||
[Analyze grammar]

vāsudevaṃ haraṃ viṣṇuṃ hariṃ sarvāntarasthitam |
paśyanti ṛṣayastaṃ tu tadanugrahaśālinaḥ || 70 ||
[Analyze grammar]

tāpasā naiva paśyanti paśyantyenaṃ hi sevakāḥ |
nirguṇo'malarūpasya yadaiśvaryā'kṣarābhidham || 71 ||
[Analyze grammar]

upāsakāḥ prapaśyanti sūkṣmatattvādidarśinaḥ |
yanna devā vijānanti mohitāstasya māyayā || 72 ||
[Analyze grammar]

kā kathā jīvalokasya śṛṇudhvaṃ bhrātaro mama |
aniruddha tvayi tvāste sarjanaiśvaryamuttamam || 73 ||
[Analyze grammar]

akṣarasyaiva tadboddhaṃ brahmaṇaḥ koṭibhāgajam |
pradyamna tvayi yaccāste poṣaṇaiśvaryamityapi || 74 ||
[Analyze grammar]

akṣarasyaiva tad bodhyaṃ brahmaṇaḥ koṭibhāgajam |
saṃkarṣaṇa tvayi cāste saṃhāraiśvaryamityapi || 75 ||
[Analyze grammar]

akṣarasyaiva tadbodhyaṃ brahmaṇaḥ koṭibhāgajam |
mayi cāste yadaiśvaryaṃ vasatirdīvyatistathā || 76 ||
[Analyze grammar]

akṣarasyaiva bodhyaṃ tad yatprāptaṃ tena vai hareḥ |
ahaṃviśeṣaṇaṃ tatrā'kṣare'dvaitasvarūpiṇi || 77 ||
[Analyze grammar]

viśeṣādvaitametadvai cā'kṣaraṃ brahma vidyate |
tadekaṃ tvakṣaraṃ nānyat samaṃ cākṣarasaṃjñitam || 78 ||
[Analyze grammar]

viśeṣyaṃ tvakṣaraṃ yatrā'dvaite śrīparamātmani |
samanveti sa viśeṣādvaitādvaitaḥ pareśvaraḥ || 79 ||
[Analyze grammar]

māyātītaṃ cākṣaraṃ ca tadatītaḥ paraḥ prabhuḥ |
māyāṃ vihāya jīvāścākṣaraṃ yānti hi tatpadam || 80 ||
[Analyze grammar]

praviṣṭāstasya sāyujyaṃ labhante bhaktiyoginaḥ |
ye hi māyāmatikrāntāḥ sarvā viśvasvarūpiṇīm || 81 ||
[Analyze grammar]

labhante te'kṣaradhāma tatra me paramaṃ padam |
na teṣāṃ punarāvṛttiraiśvarī cāpi māyikī || 82 ||
[Analyze grammar]

prasādāttasya kṛṣṇasyā'kṣareśasya hareḥprabhoḥ |
anādiśrīkṛṣṇanārāyaṇasyetyanuśāsanam || 83 ||
[Analyze grammar]

tatputraśiṣyasādhubhyo dātavyaṃ brahmayoṣite |
pradātavyaṃ na cānyebhyo'pātrebhyo'pathyameva yat || 84 ||
[Analyze grammar]

ityetad rādhike tubhyaṃ mayā jñānaṃ prakāśitam |
vāsudevena yatpūrvaṃ cānujebhyaḥ prakīrtitam || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vāsudevaḥ gītāyāṃ parabrahmavijñānena viśeṣādvaitā'dvaitena tatpadaprāptyādinirūpaṇanāmā dvānavatitamo'dhyāyaḥ || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 92

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: