Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tasya kṛṣṇanārāyaṇasya vai |
kathāṃ divyāṃ pāvanīṃ ca camatkāramayīṃ parām || 1 ||
[Analyze grammar]

āsīd rājā dhārmikaśca bhaktaṃ kanthādharā'bhidhaḥ |
saurāṣṭre vai naijarājye śāsanaṃ pracakāra ha || 2 ||
[Analyze grammar]

sa hi rājā śaṃbhubhakto'bhavat sthāṇuprapūjakaḥ |
siṃhāraṇye vasan koṭīnārādhipaḥ pratāpavān || 3 ||
[Analyze grammar]

śaṃbhuṃ prasādya tapasā kāladaṇḍamavāptavān |
daṇḍo yatra bhavettatra yāmyapāśo na vidyate || 4 ||
[Analyze grammar]

yamadūtastathā kālo daṇḍaṃ dṛṣṭvā nivartate |
nityaṃ sahasrakamalaiḥ pārthivaṃ śaṃkaraṃ nṛpaḥ || 5 ||
[Analyze grammar]

pūjayitvā prage caikapādena śatamālikāḥ |
oṃ namaḥ kālakālāya saṃkarṣaṇāya śaṃbhave || 6 ||
[Analyze grammar]

mṛtyave yāmyavārāya nirbhayaṃ padamarpaya |
evaṃ japati mantraṃ sa āvartayati nityaśaḥ || 7 ||
[Analyze grammar]

tata ekāvartanena juhotyaṣṭottaraṃ śatam |
parāhṇe tu phalaṃ śākaṃ pakvaṃ nirbījameva saḥ || 8 ||
[Analyze grammar]

gṛhṇāti dehayātrārthaṃ rātrau bhūśayanaḥ sadā |
satyapi yauvane bhāve nārīṃ vāñchati naiva saḥ || 9 ||
[Analyze grammar]

ityevaṃ vartamānasya pratāpinastu bhūbhṛtaḥ |
rājye cauryaṃ bhayaṃ vyādhiḥ pāradāryaṃ na cā'bhavat || 10 ||
[Analyze grammar]

madyamāṃsā'bhakṣyavarjyaṃ havyaṃ prajā'nusevate |
trayodaśyāṃ cobhayāyāṃ somatīrthasya sevanam || 11 ||
[Analyze grammar]

bhavanāthasya ca tathā darśanaṃ sevanaṃ śubham |
aśvapaṭṭasarasaśca snānaṃ lomaśadarśanam || 12 ||
[Analyze grammar]

yātrāṃ karoti cetyevaṃ tato gṛhaṃ prayāti saḥ |
tīrthayātrājalaṃ koṭīnārīyajanatāsu saḥ || 13 ||
[Analyze grammar]

prāpayatyaiva ca prajākalyāṇārthaṃ muhurmuhuḥ |
māse māse pūrṇimāyāṃ prajābhyo miṣṭabhojanam || 14 ||
[Analyze grammar]

dadātyābālavṛddhebhyaḥ paśupakṣibhya ityapi |
matsyakīṭapataṃgebhyo vṛkṣebhyaḥ salilaṃ tathā || 15 ||
[Analyze grammar]

evaṃ dharmaparasyā'sya rājyaprajā ca nirbhayā |
svayamanyatra tu gate bhayaṃ rājye na vidyate || 16 ||
[Analyze grammar]

akālamaraṇaṃ nāsti nāsti cetibhayaṃ tathā |
evaṃ kāle gate tvasya vāñcchā'bhūt puṣkaraṃ prati || 17 ||
[Analyze grammar]

tīrthaṃ kartuṃ yayau cāpi māsastatra gatastadā |
vasiṣṭhaṃ tatra rājā cā'prasādayat susevayā || 18 ||
[Analyze grammar]

cirañjīveti tenoktaṃ tathāstvityāha vai nṛpaḥ |
dīrghāyuṣṭvaṃ paraṃ labdhvā śreyo labdhvā'pyanantakam || 19 ||
[Analyze grammar]

tīrthadānāni sandatvā snātvā sampūjya vedhasam |
tataḥ sarasvatīṃ snātvā siddhān sampūjya bhūpatiḥ || 20 ||
[Analyze grammar]

aśvapaṭṭasaraḥ snātvā śīghraṃ svagṛhamāyayau |
svapne sa dṛṣṭavān mārge vipraputrastu nīyate || 21 ||
[Analyze grammar]

kenacit kṛṣṇavarṇena rakṣayāmīti bhūpatiḥ |
vicārya yāvat tvarayā dhāvatyenaṃ prarakṣitum || 22 ||
[Analyze grammar]

tāvannidrā vilīnā ca kiñcinnāstītyalokayat |
śaṃkitaḥ sa śīghrameva rājyaṃ prati samāyayau || 23 ||
[Analyze grammar]

grāmasīmā''gate sarvaṃ svapnaṃ satyaṃ vyajāyata |
yato'sya rājye viprasya grāmapurohitasya tu || 24 ||
[Analyze grammar]

putro mṛtyuṃgataścāyuṣo'nte pitari jīvati |
yāmyadūtairdhṛto nīto yāmyalokaṃ kṣaṇāntare || 25 ||
[Analyze grammar]

tāvad rājā tvāyayau vai yātrāṃ kṛtvā'tra tatkṣaṇam |
rodanaṃ śocanaṃ jñātvā rājā duḥkhamavāpa ha || 26 ||
[Analyze grammar]

udantaṃ samparijñāya jñātvā mṛtyumṛtaṃ tataḥ |
daṇḍaṃ ca śaṃkaraṃ nītvā samāśvāsya ca taṃ dvijam || 27 ||
[Analyze grammar]

yayau pṛṣṭhe mṛtaṃ putraṃ vipraṃ cānetumiṣṭakṛt |
daṇḍaṃ nītvā yatra yāti tatra mārgo'sya vidyate || 28 ||
[Analyze grammar]

pṛthvyāṃ jale'nale vāyau cāmbare tamasi grahe |
caturdaśasu lokeṣu sadaṇḍasya gatiryataḥ || 29 ||
[Analyze grammar]

vinā daṇḍaṃ tu naivā'sya gatiḥ syādbhūtalaṃ vinā |
śivadaṇḍena rājā'sau yayau vyomnā yamālayam || 30 ||
[Analyze grammar]

niruddho mānavadeho yamadūtena vai yadā |
daṇḍena rājñā saṃspṛṣṭo yāmyo dūraṃ papāta ha || 31 ||
[Analyze grammar]

vinipatya samutthāya bhayavyāpto yamānugaḥ |
dadhāva yamarājānaṃ jagāda svaparābhavam || 32 ||
[Analyze grammar]

āyāto'sti yamapūryāṃ kaścinmānavadehavān |
sadaṇḍo vartate deva mayā ruddho'tivegataḥ || 33 ||
[Analyze grammar]

tathāpi naivaruddho'bhūt sa māṃ pasparśa daṇḍataḥ |
tāvatparājitaścāhaṃ yathā vajrahato'bhavam || 34 ||
[Analyze grammar]

pṛthvyāṃ nipatya cotthāya tvāyāmyatra yameśvara |
nivedayituṃ tadvṛttaṃ ko'yaṃ kasmāddhi cāyayau || 35 ||
[Analyze grammar]

na jānāmi mahārāja yatheṣṭaṃ tatra cintaya |
ityukto yamadūtena dharmarājastadā'nugam || 36 ||
[Analyze grammar]

mṛtyunāmānamāhūya vivāsayituṃ cādiśat |
mṛtyurgatvā kareṇainaṃ nṛpaṃ dadhāra vegataḥ || 37 ||
[Analyze grammar]

yāhītyuvāca rājānaṃ na cenmṛtyustavā'tra vai |
śrutvaivaṃ nṛpatirdaṇḍaṃ yojayāmāsa mṛtyave || 38 ||
[Analyze grammar]

mṛtyuḥ papāta bhūbhāge samutplutya yayau drutam |
balaṃ nivedayāmāsa yamarājāya mānavam || 39 ||
[Analyze grammar]

tato yamo mahākālaṃ preṣayāmāsa tatkṣaṇam |
ko'yaṃ kasmāt samāyāto mamāntikaṃ samānaya || 40 ||
[Analyze grammar]

ityuktaśca svayaṃ kālastasyā'ntikaṃ samāyayau |
natvovāca bhavān ko'tra dharmarājo jijñāsati || 41 ||
[Analyze grammar]

nṛpaḥ prāha ca saurāṣṭre koṭīnārasya bhūpatiḥ |
asmyahaṃ tu samāyāto viprabālaṃ pravīkṣitum || 42 ||
[Analyze grammar]

sa tu kvā''ste kathaṃ cātrā''nīto'sti yamacāriṇā |
iti jijñāsituṃ tvatra samāyāto'smi mānada || 43 ||
[Analyze grammar]

kālaḥ prāha samāgaccha yamarājaṃ nivedaya |
sa te dāsyati pratyuktiṃ nā'haṃ yogyo'smi tatra vai || 44 ||
[Analyze grammar]

ityuktvā saha nītvā ca yamarājaṃ prati nṛpam |
kāla āvedayāmāsa yamarājo'pyamānayat || 45 ||
[Analyze grammar]

papraccha svāgataṃ kṛtvā kimāgamanakāraṇam |
rājā nanāma dharmaṃ ca provāca viprabālakam || 46 ||
[Analyze grammar]

mārgayituṃ samāyātaḥ kvāste sa dvijabālakaḥ |
pitā tasyā'tikaruṇaṃ rauti putrasya kāraṇāt || 47 ||
[Analyze grammar]

eka evā'sya putro'sti mṛtyustasyā'bhavattathā |
tacchokaṃ tvapanetuṃ ca mayoktaṃ bhūsurāya vai || 48 ||
[Analyze grammar]

tasya bālaṃ punarnītvā dātumicchāmi dharmarāṭ |
tacchavaṃ rakṣitaṃ cāste yāvaccāhaṃ na yāmi tam || 49 ||
[Analyze grammar]

tasmād dehi dvijaputraṃ yāñcāṃ me pratipālaya |
yamaḥ prāha ca tatrasthaṃ dūtaṃ yamaṃ ca satvaram || 50 ||
[Analyze grammar]

citraguptaṃ salekhaṃ ca brāhmaṇārthe samāhvaya |
ākāritaścitraguptaḥ salekhastatra cāyayau || 51 ||
[Analyze grammar]

paśyā'sya viprabālasya kiyadāyurbhavediti |
citraguptaḥ pūrṇamāyuḥ samāptaṃ sa mṛto yataḥ || 52 ||
[Analyze grammar]

vipradehe'sya nāstyeva bhogāyurvai manāgapi |
yamarājastu tacchrutvā rājānaṃ cābhyavedayat || 53 ||
[Analyze grammar]

nāstyāyustasya taddehe sthātuṃ bhoktuṃ tato nṛpa |
mṛto'yaṃ lapsyase naiva karmanyāyo'tra vidyate || 54 ||
[Analyze grammar]

yatkṛtaṃ yena vai yādṛk yaṃ yasmai yasya vai yataḥ |
yatra yadarthaṃ tatsarvaṃ tathaiva syānna cānyathā || 55 ||
[Analyze grammar]

rājā prāhā'sya bālasya kiṃ karma pāpakṛddhyabhūt |
yenā'sya prāṇavāhaśca yamadūto hyajāyata || 56 ||
[Analyze grammar]

citraguptastadā prāha yamarājānudeśataḥ |
vipraścāyaṃ pūjakaśca devasyā''sīnnirantaram || 57 ||
[Analyze grammar]

mandire vāsudevasya śaitye snānaṃ vinā hyayam |
devamutthāpayāmāsa tena pāpena cāsya vai || 58 ||
[Analyze grammar]

yamaloko niścito'sti daṇḍaṃ vinā na śuddhyati |
puṇyaṃ nāsti mānavārthe āyurnāsti tathottaram || 59 ||
[Analyze grammar]

kathaṃ neṣyasi rājendra vinā karma dvijārbhakam |
rājā prāha dadāmyasya tvāyurme nūtanaṃ mayā || 60 ||
[Analyze grammar]

vasiṣṭhasyā''śiṣā labdhā puṣkare cirajīvitā |
tanmadhyato'yutavarṣaṃ dadāmyasya tu mānavam || 61 ||
[Analyze grammar]

ityuktvā salilaṃ hastāddvisṛjya jīvitaṃ dadau |
citragupto lilekhā'sya varṣā'yutaṃ sujīvanam || 62 ||
[Analyze grammar]

dharmarājau dadau bālaṃ cāyutābdaprajīvanam |
tataḥ papraccha rājānaṃ balaṃ labdhaṃ kutastvayā || 63 ||
[Analyze grammar]

yadatra naradehena samāyāto vihāyasā |
yamo mṛtyustathā kālo'pradhṛṣyo dharṣitastvayā || 64 ||
[Analyze grammar]

vada kena pratāpena prāptamaiśvaryamuttamam |
śrutvā rājā tadā prāha śaṃkarasya pratāpataḥ || 65 ||
[Analyze grammar]

prāptaṃ balaṃ dharmarāja yenā'haṃ cā'tra vīkṣitaḥ |
bālo'pi ca mayā prāpto mahatāṃ kṛpayā nvidam || 66 ||
[Analyze grammar]

dharmarājastadā prāha yaṣṭiṃ me dehi bhūpate |
rājā prāhā'tra vai yaṣṭyāṃ sarvaṃ tattvaṃ mamā'sti hi || 67 ||
[Analyze grammar]

yaṣṭilope na me cāsti gatirvaihāyasī vṛṣa |
tasmād yaṣṭiṃ na dāsyāmi yaṣṭiḥ sāṃkarṣiṇī nviyam || 68 ||
[Analyze grammar]

kālasaṃhāriṇī tvāste tadā'nyasya tu kā kathā |
tvayi ced yojaye yaṣṭiṃ tava nāśo bhaved dhruvam || 69 ||
[Analyze grammar]

ityuktvā dharmarāje tāṃ yaṣṭiṃ yojayituṃ nṛpaḥ |
hastaṃ svaṃ lambayāmāsa tāvat kṣobhaṃ yayau vṛṣaḥ || 70 ||
[Analyze grammar]

kṣubdhaṃ tasyāsanaṃ cāpi dharmo nanāma taṃ nṛpam |
balaṃ devabalaṃ dīrghaṃ sattābalaṃ na vai balam || 71 ||
[Analyze grammar]

mene tadā dharmarājastatastvasāntvayat nṛpam |
mā maivaṃ kuru rājendra mānyo'si devadarśitaḥ || 72 ||
[Analyze grammar]

kālakālasya kṛpayā sarvaṃ te vartate kare |
tasmād dadāmi rājendra kanyāṃ me hṛḍḍakāyinīm || 73 ||
[Analyze grammar]

yauvanodbhinnasarvāṃgāṃ ramaṇīṃ dehasundarīm |
tvāṃ dṛṣṭvā cecchamānāṃ saṃgṛhāṇaināṃ tava priyām || 74 ||
[Analyze grammar]

ityuktvā ca balaṃ jñātvā pradadau hṛḍḍakāyinīm |
kanyāṃ patnīsvarūpāṃ tāṃ tathā viprārbhakaṃ nṛpaḥ || 71 ||
[Analyze grammar]

nītvā vaihāyasā dharmā'rpitena vāhanena vai |
samāyayau sa saurāṣṭe koṭīnārākhyapattanam || 76 ||
[Analyze grammar]

vimānamambarāttasya dvijasyaiva gṛhāntikam |
avātārayacchanakaiḥ sūryatulyaṃ samṛddhimat || 77 ||
[Analyze grammar]

divyanārīyutaṃ divyopaskaraṇasuśobhitam |
anekaiśvaryasiddhyādivāsitaṃ yamanirbhayam || 78 ||
[Analyze grammar]

dṛṣṭvā lokāḥ satīṃ patnīṃ tathā viprasya bālakam |
nṛpaṃ prati harṣanādān jayanādān vyadhurmudā || 79 ||
[Analyze grammar]

rājā putraṃ dadau tasmai viprāya praṇanāma ca |
sa vai nāmnā'bhavattatra vṛṣaparvā ṛṣistadā || 80 ||
[Analyze grammar]

vṛṣaparvā samuttasthau mṛte dehe viveśa ha |
vipraḥ prajāḥ prasannāścā'bhavaṃstasyā''śiṣo daduḥ || 81 ||
[Analyze grammar]

vipraputraḥ samattasthau neme vṛddhān punaḥ punaḥ |
pitarau nṛpatiṃ cāpi rājā yajñaṃ cakāra ha || 82 ||
[Analyze grammar]

yamaputrīṃ nijarājñīṃ kṛtvā'gre hṛḍḍakāyinīm |
homaṃ dānaṃ dakṣiṇāṃ ca bhojanāni dadau nṛpaḥ || 83 ||
[Analyze grammar]

yadyad dattaṃ ca tad dṛṣṭvā prajajvālā''ntare nṛpī |
tāmasī garvamanyā ca svārthamātraparāyaṇā || 84 ||
[Analyze grammar]

svavarcasvā'tilubdhā paropakāravirodhinī |
dāne prabhojane home rājānaṃ hṛḍḍakāyinī || 82 ||
[Analyze grammar]

punaḥ punaḥ samuvāca mā vidhehi vyayaṃ nṛpa |
tvaṃ brahma paramaṃ cāste tvaṃ vai nārāyaṇaḥ svayam || 86 ||
[Analyze grammar]

tvaṃ viṣṇu्stvaṃ śivo brahmā tvaṃ prajāpatirasyapi |
tvaṃ bhoktā tvaṃ vidhātā ca tvamagnistvaṃ divaspatiḥ || 87 ||
[Analyze grammar]

tvaṃ pātraṃ tvaṃ paraḥ śāstā tvaṃ yajñastvaṃ parāyaṇam |
tvaṃ svāheśaḥ svadheśaśca tvaṃ vaṣaṭkārabhūmikā || 88 ||
[Analyze grammar]

tvaṃ hotā tvaṃ yajamānaḥ ko'nyo devastvaduttamaḥ |
tasmātsarvaṃ paraṃ tattvaṃ tvameva vidyase prabho || 89 ||
[Analyze grammar]

prabhuṃ pratyakṣamevā'tra tvādṛśaṃ ca vimānagam |
yamarājasya ca putryāḥ patimaiśvaryavardhitam || 90 ||
[Analyze grammar]

parityajya ca ko loke yajanīyo maheśvaraḥ |
tasmāttvaṃ tvāṃ paraṃ tattvaṃ vijānīhi makheśvaram || 91 ||
[Analyze grammar]

kālaṃ hantuṃ tathā hantuṃ mṛtyuṃ tvaṃ śaktimānasi |
mṛtaṃ jīvayituṃ tvaṃ ca samartho vidyase prabhuḥ || 92 ||
[Analyze grammar]

nendro varuṇaḥ pavanaḥ kubero'gniśca nirṛtiḥ |
dikpālā lokapālā vā tvādṛśāḥ kānta santi na || 93 ||
[Analyze grammar]

sarvaṃ te saṃvaśe loke copāsse cetare tu kam |
tyaja yajñaṃ tathā dānaṃ tyajā''sthāṃ pāralaukikīm || 94 ||
[Analyze grammar]

bhaja svaṃ ca sukhaṃ viddhi mayā dattaṃ hi sevayā |
puṇyaṃ nijātmasevā ca pāpaṃ nijātmapauḍanam || 95 ||
[Analyze grammar]

miṣṭaṃ svakāntāvacanaṃ viddhyanyat kaṭu nāśakṛt |
evaṃ jñātvā paraṃ rājyaṃ kuru svamānasaṃbhṛtam || 96 ||
[Analyze grammar]

evaṃ nityaṃ rādhike sā vakti taṃ hṛḍḍakāyinī |
so'pi tasyāḥ saṅgadoṣācchanairnāstikatāṃ gataḥ || 97 ||
[Analyze grammar]

śayane bhojane yāne sparśe śvāsagrahe tathā |
vilokane ca karaṇe pārśvaste kramate guṇaḥ || 98 ||
[Analyze grammar]

sahavāse ca vārtāyāmadhyayane ca cūmbane |
śiṣṭabhakṣye manuṣyāṇāṃ pāpaṃ saṃkramate jane || 99 ||
[Analyze grammar]

upari vāyugrahaṇe dhṛtavastrasya dhāraṇe |
pradattajalapāne ca vrajet tadguṇitāṃ matiḥ || 100 ||
[Analyze grammar]

kṣudhāyogāt krūratāṃ ca śatruyogād vināśitām |
kāntāyogād bhogyatāṃ ca yāyād buddhirvivartinī || 101 ||
[Analyze grammar]

sādhuyogāt sattvabhāvaṃ śāstṛyogāttu dīnatām |
bhṛtyayogāt svāmibhāvaṃ vrajatyeva matiḥ sadā || 102 ||
[Analyze grammar]

evaṃ vai rādhike rājño matiḥ samaparyavartata |
svārthamātraparā jātā yathā''ha hṛṅkukāyinī || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyāgīyasaṃhitātā dvitīye tretāsattāne kaṃthādharanṛpateḥ śaṃkarabhaktyā kālayaṣṭiprāptiḥ tataḥ puṣkare sevayā vaśiṣṭhāśīrvādena cirajīvitā vipraputrasya yamapuragatasyā''nayanam svāyurdānam yamarājaputryā hṛṅkukāyinyā vivāhaḥ tatprasaṃgena nāstikatā cetinirūpaṇanāmaikacatvā |
riṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 41

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: