Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatra cāśvapaṭṭasarovare |
bālakṛṣṇaṃ prapūjyaiva nivāsaṃ prabhusannidhau || 1 ||
[Analyze grammar]

pracakruḥ sarasastīre paścime setukocchraye |
dattātreyaṃ paraṃ tīrthaṃ tathā vārāhatīrthakam || 2 ||
[Analyze grammar]

kūrmatīrthaṃ matsyatīrthaṃ kapilaṃ tīrthamityapi |
haritīrthaṃ pṛthutīrthaṃ vāsudevābhidhaṃ tathā || 3 ||
[Analyze grammar]

haṃsatīrthaṃ dattātreyatīrthaṃ nṛsiṃhatīrthakam |
tīrthamṛṣabhasaṃjñaṃ ca yogeśvarākhyatīrthakam || 4 ||
[Analyze grammar]

tīrthaṃ ca vāmanaṃ parśurāmatīrthaṃ śubhaṃ tataḥ |
yajñatīrthaṃ rāmatīrthaṃ tīrthaṃ hayaśiro'bhidham || 5 ||
[Analyze grammar]

sanatkumāratīrthaṃ ca tīrthaṃ nāradasaṃjñakam |
vyāsatīrthaṃ kṛṣṇatīrthaṃ buddhatīrthaṃ tathā param || 6 ||
[Analyze grammar]

tīrthaṃ nārāyaṇaṃ viṣṇutīrthaṃ śrīpuruṣottamam |
mahāviṣṇukṛtaṃ tīrthaṃ naranārāyaṇābhidham || 7 ||
[Analyze grammar]

ardhanārīśvaratīrthaṃ lakṣmītīrthaṃ paraṃ śubham |
rādhike ca tvayā sākaṃ snātaṃ yatra mayā ca tat || 8 ||
[Analyze grammar]

rādhātīrthaṃ kṛṣṇatīrthaṃ cāśvapaṭṭasarovare |
pāpatāpakṣayakaraṃ mokṣadaṃ dhāmavāsadam || 9 ||
[Analyze grammar]

evametāni tīrthāni jātāni tatra rādhike |
atha ṣaṣṭhe mārgamāse mahākālavanasthitāḥ || 10 ||
[Analyze grammar]

ṛṣayastvāyayuścā'śvapaṭṭakṣetre hi tairthikāḥ |
samīraṇaḥ pavamānaḥ santāraṇaśca barburaḥ || 11 ||
[Analyze grammar]

voḍhuśca ghanabhedaśca dyuviśrāmaśca paṅkilaḥ |
nīlakarṇastathā'larkaḥ puṇḍarīkaḥ kalāyanaḥ || 12 ||
[Analyze grammar]

vītihotraśca camasaḥ parṇakutso'śvapāṭalaḥ |
bhāllaveyaścorjavrataścāśvalāyana ityapi || 13 ||
[Analyze grammar]

pārṣṇiradaḥ sumantuśca hyaśokākṣo'bhayā'kṣakaḥ |
brahāstambaḥ kūpyavālaścetanabrahma ityapi || 14 ||
[Analyze grammar]

devyaḥ śrīḥ kamalā pṛthvī rāṇikā'maraputrikā |
dhanyeśvarī satīśā ca devānikī ca kṛṣṇikā || 15 ||
[Analyze grammar]

pampā nārāyaṇī gaṅgā yamunā gaṇḍakī kuśā |
sarasvatī hiraṇyā ca svarṇarekhā ca gomatī || 16 ||
[Analyze grammar]

gautamī vallayo vṛkṣāstattvānyapyāyayustadā |
mārgamāse site pakṣe dvitīyāyāṃ samāhitāḥ || 17 ||
[Analyze grammar]

aśvapaṭṭasaraḥsnānaṃ cakruḥ prātaśca devatāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ nemurgṛhaṃ gatāḥ || 18 ||
[Analyze grammar]

lomaṣarṣiṃ tato nemurnemustebhyo'pi kanyakāḥ |
sakṛtā bhojitāḥ sarve vanditāḥ pūjitāstathā || 19 ||
[Analyze grammar]

aśvapaṭṭasarastīraṃ paścimaṃ kundaśobhitam |
kuñjanikuñjarahitaṃ viśālasthalagauravam || 20 ||
[Analyze grammar]

pārijātavanāḍhyaṃ ca sugandhidrumamañjulam |
yayurmadhyāhnakāle te nityakarmaparāyaṇāḥ || 21 ||
[Analyze grammar]

tatra gundrakadāḍīmatintiḍīdrumaśobhite |
chāyite bhūtale ramye bālakṛṣṇālayāntike || 22 ||
[Analyze grammar]

viśrāmaṃ paramaṃ cakruḥ sāyaṃ kathāmavācayat |
lakṣmīnārāyaṇasaṃhitāyā ūrjavrato muniḥ || 23 ||
[Analyze grammar]

mārkaṇḍeyaḥ kālajitaḥ pañcaśikhaśca lomaśaḥ |
āsurirjamadagniśca hanumān jāmbavāṃstathā || 24 ||
[Analyze grammar]

vibhīṣaṇaśca vyāsaśca prahlādaśca baliḥ ṛbhuḥ |
gālavaśca kṛpaścā'nye śatakalpāyuṣaśca ye || 25 ||
[Analyze grammar]

saptakalpajīvanāścā'yutakalpaprajīvanāḥ |
kathāśravaṇamūrdhanyā niṣeduḥ sadasi sthitāḥ || 26 ||
[Analyze grammar]

kambharānandanastatra pitṛbhyāṃ sahitaḥ prabhuḥ |
madhyāsane brahmavidbhirniveśito virājate || 27 ||
[Analyze grammar]

devāḥ surāḥ sagandharvāḥ savidyādharamānavāḥ |
devīsamūhasahitāḥ śṛṇvanti sma kathāṃ śubhām || 28 ||
[Analyze grammar]

ūrjavrato maharṣiśca lakṣakalpāyurīśvaraḥ |
prapyakṣasya harerādyaṃ maṃgalaṃ prajagāda ha || 29 ||
[Analyze grammar]

nāsīdakṣaramekalaṃ nahi gavāṃ dhāmā'pi cā''sīd yadā vaikuṇṭhaṃ ca yadā'pi nāmṛtapadaṃ dhāmā'pi nā'bhūd yadā |
jīveśādikasarjanaṃ ca tu yadā nāsīttadāsīcca yaḥ so'nādirharikṛṣṇabālasurūpo me stānnamo bhūmikā || 30 ||
[Analyze grammar]

yo naije paradhāmni muktapuruṣaiścānyeṣutacchaktibhi |
mūrtairgrāhyaguṇairvibhūtibhirajaiḥ saṃsevyate cārthibhiḥ |
yo dvedhā'bhirato'pi caikala iha prālokyate bālava |
cchrīmatkṛṣṇanarāyaṇo'stu mama vākprasthānabhūmiḥ prabhuḥ || 31 ||
[Analyze grammar]

yadiha ṛṣikathāyāṃ vartate tvantarātmā |
manutanujanibho'yaṃ bālakaḥ kaṃbharāyāḥ |
akalakalavilāso viśvabhārodaro'yaṃ |
saphalayatu janān gopālakṛṣṇālayasthaḥ || 32 ||
[Analyze grammar]

sa jayatu bhuvi ramyā kuṃkumī vāpikeyaṃ |
jagadaghaharamagryaṃ cāśvapaṭṭaṃ saraśca |
vijayatu munimānyo lomaśaḥ sādhuvaryaḥ |
pravijayatu ca lakṣmīsaṃhitā mokṣadātrī || 33 ||
[Analyze grammar]

ādau madhye cāvasāne'nādikṛṣṇanarāyaṇaḥ |
gīyate'tra parabrahma so'yaṃ tanotu maṅgalam || 34 ||
[Analyze grammar]

jyeṣṭho bhrātā ca bhagavān santuṣṭā ca svasā satī |
śuko bhrātā tato vijño'nujaḥ śrīvallabhastathā || 35 ||
[Analyze grammar]

mātā ca kaṃbharālakṣmīḥ pitā gopālakṛṣṇakaḥ |
śataṃ dvādaśa kāntāśca vijayantu sabālakāḥ || 36 ||
[Analyze grammar]

svayaṃprakāśaḥ śiṣyaśca mūrdhanyaḥ śiṣyamaṇḍale |
koṭiśiṣyagaṇāścānye koṭyarbudā'bjayoṣitaḥ || 37 ||
[Analyze grammar]

lomaśo gurumukhyaśca ṛṣayo'nye hariṃvidaḥ |
namasyāmo brahmavaṃśyā jaṃgamāstairthikārcitāḥ || 38 ||
[Analyze grammar]

aparokṣaḥ parokṣo'yaṃ bālo'bālabṛhatparaḥ |
karotu śreya iṣṭaṃ naḥ śrīhariḥ puruṣottamaḥ || 39 ||
[Analyze grammar]

lakṣmīśo māṇikīśaśca pārvatīśaḥ prabhāpatiḥ |
śrīrādhārukmiṇīkāntaḥ karotu maṃgalaṃ sadā || 40 ||
[Analyze grammar]

jānantu ṛṣayaścainaṃ parameśaṃ parātparam |
anādinidhanaṃ kṛṣṇaṃ svāminaṃ parameśvaram || 41 ||
[Analyze grammar]

anena hi purā vedā uddhṛtāḥ sāgarāttathā |
uddhṛtā pṛthivī devī dantāgreṇa purā tathā || 42 ||
[Analyze grammar]

anena pṛṣṭhabhāge ca śeṣo dhṛto hi vidyate |
anena nijaparyaṃke dhṛto nārāyaṇaḥ svayam || 43 ||
[Analyze grammar]

anena sāṃkhyavijñānaṃ svaprakāśāya cārpitam |
anena brahmaṇe jñānaṃ purā śrīhariṇā'rpitam || 44 ||
[Analyze grammar]

daityā niṣūditāścāpi vāsudevena śārṅgiṇā |
janmarakṣālayāṃścakre so'yaṃ vyūhātmako hariḥ || 45 ||
[Analyze grammar]

pṛthvī prapālitā'nena rājarājo'pyayaṃ hyabhūt |
tapastaptaṃ tathā'nena haṃsaḥ so'yaṃ purābhavat || 46 ||
[Analyze grammar]

keśarī so'yamevā''sīt hiraṇyakośakāntakaḥ |
sādhuceṣṭo vanyavāso'bhavat so'yaṃ dayāparaḥ || 47 ||
[Analyze grammar]

hrasvarūpo bhūmihartā mahendrā'nuja eva ca |
atrātāraḥ kṣatāḥ parśughātenā'nena sūriṇā || 48 ||
[Analyze grammar]

vahnāvājyapibo'yaṃ vai vṛṣṭiyogaprado'pyayam |
dakṣiṇāpathagān daityān yāmyaṃ prāpayitā hyayam || 49 ||
[Analyze grammar]

brahmaputraḥ sādhuśreṣṭho bālarūpaḥ purā tu yaḥ |
sa evā'dya bālaveṣo vartate'tra narottamaḥ || 50 ||
[Analyze grammar]

vīṇāmagno maharṣiśca vedavidyāvibhājakaḥ |
rādhākāntaḥ satīsevyo bodhavārdhirayaṃ hi saḥ || 51 ||
[Analyze grammar]

svāmī kāntaḥ patiḥ pātā rakṣako janakaḥ pitā |
rājā draṣṭā'ntarātmā ca bālo'yaṃ ṛṣisammataḥ || 52 ||
[Analyze grammar]

bhajadhvaṃ bhāvato bhaktyā śāśvatālayado yataḥ |
prapadye parameśānaṃ taṃ hyajaṃ vaiṣṇavapriyam || 53 ||
[Analyze grammar]

parabrahma mahātmānaṃ viśvasya jagataḥ patim |
namastasmai devadaityeśvaramuktādisevine || 54 ||
[Analyze grammar]

sarvākṣāya sarvavyāptātmane'ntaryāmiṇe namaḥ |
gāyanti yaṃ gāyatriṇo'rcayantyenaṃ samarpitāḥ || 55 ||
[Analyze grammar]

yatra sarvaṃ kāraṇaṃ ca kāryaṃ kriyā ca sādhanam |
daivataṃ sadasaścāpi namastasmai vilāsine || 56 ||
[Analyze grammar]

namaḥ śāntāya variṇe śaṃkhacakradhvajābjine |
śūline śārṅgiṇe cāpi vajriṇe śariṇe namaḥ || 57 ||
[Analyze grammar]

svastimate mīnavate namaste prabhaviṣṇave |
namo'stvapratirūpāya svarūpadhvajadhāriṇe || 58 ||
[Analyze grammar]

namo nānābhirāmāya namaḥ paṭutarāya ca |
namaḥ sāṃkhyapravaktre te yogavaktre ca te namaḥ || 59 ||
[Analyze grammar]

namaḥ śrutipravaktre te nyāyavaktre namo namaḥ |
namo muktipravaktre te namaḥ śikṣāpradāya ca || 60 ||
[Analyze grammar]

namo mīmāṃsanavaktre namo'mṛtapradāya ca |
namo hiraṇyavapuṣe namaścampakavarcase || 61 ||
[Analyze grammar]

namaḥ stutyāya mantrāya sarvabhūtaśarīriṇe |
namo hotre namaḥ śīlavratasthāyā'tirūpiṇe || 62 ||
[Analyze grammar]

namo dīrghākṣiṇe tubhyaṃ sarvakāmapradāyine |
nabhaścāntaranetrāya sarvanetrāya te namaḥ || 63 ||
[Analyze grammar]

bhedā'bhedaprabhinnāya namaste vyatirekiṇe |
chāyātapanarūpāya śāntasattvāya te namaḥ || 64 ||
[Analyze grammar]

yajñabhāgapriyāyaikamūrtaye brahmaṇe namaḥ |
pañcālaputrīrakṣāya bhaguputrīpravāhine || 65 ||
[Analyze grammar]

anaraṇyasuteśāya namo nārāyaṇīśine |
annadāyā'nnapataye kośātmakāya te namaḥ || 66 ||
[Analyze grammar]

bālānurūpagotre ca bālalīlāvilāsine |
namo bālāya vṛddhāya mañjukeśāya te namaḥ || 67 ||
[Analyze grammar]

namaḥ ṣaṭkarmatuṣṭāya sahasrābharaṇāya ca |
dharmārthakāmamokṣāṇāmāśrayāya ca te namaḥ || 68 ||
[Analyze grammar]

namo'nantaguṇaiśvaryavibhūtyāśrayiṇe namaḥ |
meghaśobhāya candrārkatārāprabhāya te namaḥ || 69 ||
[Analyze grammar]

tvamannamannabhoktā ca pakvabhuk pāvano'nalaḥ |
vāri tvaṃ tvaṃ tathātṛptiḥ sukhamānanda te namaḥ || 70 ||
[Analyze grammar]

jarāyujā'ṇḍajāścāpi svedodbhijāstvayā kṛtāḥ |
tvameva cāvatāreśa bhūtagrāmaścaturvidhaḥ || 71 ||
[Analyze grammar]

sraṣṭā carācarasyā'sya pātā hantā tvameva ha |
tvāmāhurbrahma vidvāṃsaḥ paraṃ brahmavidāṃ gatiḥ || 72 ||
[Analyze grammar]

manasaḥ paramaṃ jyotirjyātistvaṃ jyotiṣāmapi |
haṃso vṛkṣo madhukaraḥ prāhustvāṃ brahmavādinaḥ || 73 ||
[Analyze grammar]

yajñeṣṭakṛt phalanaratvaṃ tvāmāhurmunayastathā |
paṭhyase stutibhirnityaṃ vedopaniṣadāṃ gaṇaiḥ || 74 ||
[Analyze grammar]

narā nāryaḥ sthāvarā jaṅgamāstiryañca ityapi |
tvameva vidyase kṛṣṇanārāyaṇa jagatprabho || 75 ||
[Analyze grammar]

tvameva meghasaṃghāśca vidyuto'śanigarjitam |
saṃvatsarastvamṛtavo māso māsārdhameva ca || 76 ||
[Analyze grammar]

yugānimeṣāḥ kāṣṭhāśca nakṣatrāṇi grahāstathā |
tvaṃ śarī tvaṃ gadī cakrī khaḍgī vajrī śarāsanī || 77 ||
[Analyze grammar]

chettā bhettā prahartā'si mantā netā sanātanaḥ |
samudrāḥ saritaḥ śailā vṛkṣāḥ sarāṃsi bhūstarāḥ || 78 ||
[Analyze grammar]

latātṛṇauṣadhivallīpaśavo mṛgapakṣiṇaḥ |
pṛthukarmaguṇārambhaḥ kālaḥ puṣpaphalodayaḥ || 79 ||
[Analyze grammar]

madhyaṃ bījaṃ cāṃ'kuraṃ ca patraṃ kāṇḍaṃ ca granthikā |
nālaṃ puṣpaṃ phalaṃ cāpi raso gandhastvameva ca || 80 ||
[Analyze grammar]

piṣṭaṃ miṣṭaṃ sadeṣṭaṃ ca tvameva parameśvara |
pavitraṃ ca pavitrāṇāṃ maṃgalānāṃ ca maṃgalam || 81 ||
[Analyze grammar]

udayānāmudayāgryaṃ tvameva paramā gatiḥ |
prāṇā nimeṣā jṛmbhaśca kṣutaṃ cā'bhyāhatistathā || 82 ||
[Analyze grammar]

brahmakālayamāgnīnāṃ śāstā bodhayitā bhavān |
canuryugaścanurvedaścātuhotrapravartakaḥ || 83 ||
[Analyze grammar]

cāturāśramyanetā ca cāturvarṇyakarastathā |
praśilpī gaṇako mātā sarvaśilpapravartakaḥ || 84 ||
[Analyze grammar]

svāhā svadhā vaṣaṭkāro namaskāraḥ stutistathā |
prārthanā prārthanīyaṃ ca tvameva te namonamaḥ || 85 ||
[Analyze grammar]

gūḍhavrato guhyatapāstārako bhūmisandharaḥ |
dhātā vidhātā sandhātā tvameva te namonamaḥ || 86 ||
[Analyze grammar]

brahmā śaṃbhustathā viṣṇurvirāḍ bhūmā tvameva ca |
tapaḥ satyaṃ brahmacaryamārjavaṃ tvaṃ pratoṣaṇam || 87 ||
[Analyze grammar]

bhūrbhuvaḥ svaṃ jīvasṛṣṭirīśasṛṣṭistvameva ca |
brahmasṛṣṭiḥ ṛtaṃ dīkṣā damanaṃ tvaṃ janārdanaḥ || 88 ||
[Analyze grammar]

kāntaḥ priyaḥ patiḥ svāmī nārāyaṇastvameva ca |
bindurnādo dhvanirbrahma vimarśaḥ sphoṭa ityapi || 89 ||
[Analyze grammar]

paśyantī ca parā madhyā viśiṣṭā vāk tvameva ca |
gaurbhūmirbrāhmabhaktaśca sādhuḥ satī ca kiṃkarī || 90 ||
[Analyze grammar]

vaśyaḥ sarvaṃ tvamevā''sse tvāṃ vinā nāsti nāstyapi |
śaśāṃkā'nalaśītoṣṇakṣuttṛṣāśca jarāmayāḥ || 91 ||
[Analyze grammar]

ādhayo vyādhayaḥ śāntirbheṣajaṃ tvaṃ janārdana |
somapāstvaṃ ca mādhuṃrya marutpatirjagatpatiḥ || 92 ||
[Analyze grammar]

amṛtāśī jagannāthāḥ kuṃkumeśastvameva ca |
akṣateśo gaṇeśaśca mukteśastvaṃ pareśvaraḥ || 93 ||
[Analyze grammar]

viṣāgnipāḥ somapāśca kṣīrapā navanītapāḥ |
ājyapā madhupāḥ sarvabhoktā tvaṃ ca pitāmahaḥ || 94 ||
[Analyze grammar]

hiraṇyaretāḥ puruṣaśreṣṭhastvameva caikalaḥ |
tvaṃ strīpumān tvaṃ tṛtīyo bhāvadvayavivarjitaḥ || 95 ||
[Analyze grammar]

bhāvatrayātigaścāpi bhāvatraye pravartase |
bālo yuvā sthaviraśca jīrṇadaṃṣṭro'si viśvakṛt || 96 ||
[Analyze grammar]

candrādityau cakṣuṣī te jihvā te ca sarasvatī |
ahorātre nimiṣobhe ātmānaste gṛhālayāḥ || 97 ||
[Analyze grammar]

na brahmā na śivo viṣṇuḥ paurāṇā ṛṣayo na te |
māhātmyaṃ vedituṃ śaktā yāthātathyena bālaka || 98 ||
[Analyze grammar]

puṃsāmīśeśvarāṇāṃ muktānāṃ koṭyarbudāni ca |
tiṣṭhase tvaṃ samāvṛtya cāntarbahistvameva saḥ || 99 ||
[Analyze grammar]

mahatastamasaḥ pāre'kṣarasyā'pi pare sadā |
pare dhāmni pareśastvaṃ rājase so'tra mūrtimān || 100 ||
[Analyze grammar]

yaṃ vinidrā jitaprāṇāḥ sattvasthā brahmavartinaḥ |
paraṃ paśyanti yuñjānāstasmai yogātmane namaḥ || 101 ||
[Analyze grammar]

yā yā mūrtayaḥ sūkṣmāste śakyā darśayituṃ na tāḥ |
tābhyaḥ sarvābhya evā'tra tvadrūpābhyo namo namaḥ || 102 ||
[Analyze grammar]

bhaktānukampī bhagavān bhakteṣu vartase sadā |
keśā meghā yasya nāḍyo nadyaḥ kukṣau mahābdhayaḥ || 103 ||
[Analyze grammar]

śayānāya jale haime tapasyate ca te namaḥ |
ye'ṅguṣṭhamātrāḥ puruṣāścidaḥ sthāvarajaṅgamāḥ || 104 ||
[Analyze grammar]

ye nadīṣu samudreṣu parvateṣu guhāsu ca |
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca || 105 ||
[Analyze grammar]

catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca |
hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca || 106 ||
[Analyze grammar]

ye'pi pañcasu bhūteṣu diśāsu vidiśāsu ca |
candre sūrye satyaloke vaikuṇṭhākhyacatuṣṭaye || 107 ||
[Analyze grammar]

rasātalagatā ye ca ye ca tasmāt paraṃgatāḥ |
tava bhaktāstava dāsāḥ kiṃkarāstava keśava || 108 ||
[Analyze grammar]

dāsyaḥ satyastava bhaktāḥ kiṃkaryastava mādhava |
namastebhyo namastābhya ubhābhyāṃ ca namo'cyuta || 109 ||
[Analyze grammar]

yeṣāṃ na vidyate saṃkhyāḥ pramāṇaṃ rūpameva ca |
asaṃkhyāste muktagaṇā namastebhyo'stu nityaśaḥ || 110 ||
[Analyze grammar]

prasīda bālarūpa tvaṃ svakaṃ bhāvaṃ pradarśaya |
tvayi no hṛdayānyatra bhavantu satkathāphalam || 111 ||
[Analyze grammar]

ityevaṃ rādhike tena stutaḥ kṛṣṇanarāyaṇaḥ |
kathārambhe prasannaḥ sannātmano darśanaṃ dadau || 112 ||
[Analyze grammar]

divyakoṭyarkabhāpūrṇaṃ romaikaikaṃ tu yasya vai |
sarve'vatārā yanmūrtau sarvadhāmāni yatra ca || 113 ||
[Analyze grammar]

sarveśvarāḥ ṛṣayaśca devā mānavakoṭayaḥ |
daityā brahmāṇḍasannāhā yadromṇyeva caranti ca || 114 ||
[Analyze grammar]

koṭimuktāḥ koṭikāntāḥ koṭipālā maheśvarāḥ |
yatkukṣau bhāsamānāśca sarvatejāṃsi yatra ca || 115 ||
[Analyze grammar]

sarve vai pralayā yatra yatra sarvāśca sṛṣṭayaḥ |
yatra sarve ātmavargā bhāsante divyadṛṣṭitaḥ || 116 ||
[Analyze grammar]

tādṛśaṃ paramaṃ divyaṃ mūrtaṃ kaiśoraśobhanam |
darśayāmāsa bhagavān kṛṣṇanārāyaṇaḥ svayam || 117 ||
[Analyze grammar]

vihasyā''bhāṣya kuśalaṃ divyadṛṣṭiṃ ca sandadau |
vilokya ṛṣayaḥ sarve tathā'nye śravaṇe ratāḥ || 118 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāste dadṛśuḥ prabhum |
adṛṣṭapūrvaṃ hṛdyaṃ ca dṛṣṭvā nyadhurhariṃ hṛdi || 119 ||
[Analyze grammar]

evaṃ pradarśya ca punaḥ parihāraṃ cakāra ha |
yathā bālo vartate'tra tathā bālo'bhavatpunaḥ || 120 ||
[Analyze grammar]

tathā dṛṣṭvā kṛtakṛtyān matvā svān munipuṅgavāḥ |
ānandaṃ paramaṃ prāpuḥ śaśvannirvāṇagā yathā || 121 ||
[Analyze grammar]

evaṃ sākṣāt saṃhitāyāḥ pātraṃ śrīparameśvaram |
sākṣātkṛtya tato nityaṃ śṛṇvantyeva kathāmṛtam || 122 ||
[Analyze grammar]

evaṃ māsatrayaṃ jātaṃ pārāyaṇaṃ paraṃ śubham |
kuṃkumavāpikākṣetre rādhike mokṣadaṃ tadā || 123 ||
[Analyze grammar]

kathānte phālgunīṃ kṛtvā''sthāpya tirthāni sarvathā |
svasvanāmnā ṛṣayaśca vāsaṃ tatraiva cakrire || 124 ||
[Analyze grammar]

tadetat saṃhitātīrthaṃ koṭitīrthaṃ pragīyate |
ṛṣitīrthaṃ kathātīrthaṃ divyatīrthaṃ tadeva ca || 125 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mārgaśīrṣe ūrjavratarṣikṛtāyālakṣmīnārāyaṇasaṃhitākathāyāḥ śravaṇaprasaṃge prabhordivyadarśanam ṛṣīṇāṃ stavanāni ṛṣīṇāṃ nivāsāttīrthāni cetinirūpaṇanāmā catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 40

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: