Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā kanthādharo hi nityaśaḥ |
nārīyogādabhavacca nāstikaḥ svārthatatparaḥ || 1 ||
[Analyze grammar]

ghoṣayāmāsa nagare durātmā vedanindakaḥ |
na dātavyaṃ na yaṣṭavyaṃ na hotavyaṃ kadācana || 2 ||
[Analyze grammar]

ahameko'tra vai vandyaḥ pūjyo'haṃ bhavatāṃ sadā |
mayā vai pālitā yūyaṃ nivasadhvaṃ prajāḥ sukhe || 3 ||
[Analyze grammar]

tanmatto'nyo na devo'sti yuṣmākaṃ yapparāyaṇam |
mahyaṃ deyaṃ ca havanaṃ havyaṃ dānaṃ ca dakṣiṇā || 4 ||
[Analyze grammar]

rājā'haṃ lokapālo'haṃ prajāpālo'hameva ca |
dātā dhātā vidhātā ca prajānāmahameva ca || 5 ||
[Analyze grammar]

prāṇadātā sasyadātā dhanyadātā'hameva ca |
sukhado daṇḍadaścāpi rakṣāprado'hameva ca || 6 ||
[Analyze grammar]

manmukhaṃ vahnirevā'sti deyaṃ tatraiva nā'natṭhe |
matkara1 pātramūrdhanyau dānaṃ tatraiva yujyate || 7 ||
[Analyze grammar]

karo dānaṃ na tu bhikṣā karo deyo hi nītijaḥ |
vastrāṇi paśavo gāvo mahiṣyo'jā'vikādikam || 8 ||
[Analyze grammar]

dhanaṃ sarvaṃ pradeyaṃ me yatpunaśca prajākṛte |
durbhikṣādau prayujyeta prajānāṃ sukhahetave || 9 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ brāhmaṇā brahmadarśinaḥ |
prajāvṛddhāśca vidvāṃso vedanetrā viduttamāḥ || 10 ||
[Analyze grammar]

parasparaṃ susambhūya rājaśikṣārthamāyayuḥ |
praṇipatya ca rājānaṃ satkṛtā vākyamabruvan || 11 ||
[Analyze grammar]

śrutiḥ pramāṇaṃ dharmasya tato yajñaḥ pratiṣṭhitaḥ |
yajñairvinā priyante na devāḥ sasyapradā divi || 12 ||
[Analyze grammar]

aprīteṣu ca deveṣu durbhikṣaṃ samprajāyate |
prajānāśo bhaved rājan deśaviplava ityapi || 13 ||
[Analyze grammar]

tasmād rājan bhūtaśāntirgrahaśāntistathā sadā |
devatṛptiḥ pitṛtṛptirvidhātavyā mahādhvaraiḥ || 14 ||
[Analyze grammar]

yajño naiva niroddhavyaḥ śrutimūlo yato makhaḥ |
vahnimukhāḥ sadā devāstarpaṇīyāḥ sukhapradāḥ || 15 ||
[Analyze grammar]

ityukto'pi nṛpaḥ kanthādharo'manyata naiva ca |
vedān vininda bahudhā pratāraṇaparā iti || 16 ||
[Analyze grammar]

viprāḥ svārthaparā dhūrtakalpitā vedarāśayaḥ |
dvijā miṣṭānnalubdhāśca vahimuddiśya devatāḥ || 17 ||
[Analyze grammar]

kiṃcitprakṣipya vahnau ca svayaṃ miṣṭāni bhuṃjate |
dakṣiṇādhanapātrāṇi govājikariṇaḥ svayam || 18 ||
[Analyze grammar]

gṛhṇanti tannimittena tasmātsvārthaparā hi te |
mūrtistho naiva devo'sti na bhuṃkte nā'sya rocate || 19 ||
[Analyze grammar]

vipro devastu pratyakṣaḥ sarvaṃ yadasya rocate |
devaṃ nimittamudbhāvya miṣṭānnaṃ miṣṭavāri ca || 20 ||
[Analyze grammar]

ābhūṣaṇaṃ puṣpāmālāṃ bhuṃkte gandhaṃ ca bhūsuraḥ |
godānaṃ dugdhapānaṃ ca śayyādānaṃ gṛhārpaṇam || 21 ||
[Analyze grammar]

vāṭikā devatārthaṃ yā bhuṃkte sarvaṃ ca bhūsuraḥ |
yānaṃ pātrāṇi ramyāṇi chatraṃ cāmaravāhanam || 22 ||
[Analyze grammar]

mṛdvāstaraṇaṃ bhogyāni bhuṃkte sarvaṃ tu bhūsuraḥ |
rasān phalāni pakvānnānyuttamāni ca || 23 ||
[Analyze grammar]

dāsān dāsīśca bhṛtyāṃścopabhuṃkte pūjako dvijaḥ |
tasmāt svārthaparā viprā makhamuddiśya bhuñjate || 24 ||
[Analyze grammar]

ato naiva hi yaṣṭavyaṃ dātavyaṃ naiva naiva ca |
ityājñā hṛḍḍakāyinyā rājñyā me vartate dṛḍhā || 25 ||
[Analyze grammar]

ullaṅghyaitā kāmakāro maddaṇḍabhāgbhaviṣyati |
ityevaṃ ḍiṇḍimā rājñā rāṣṭre sarvatra kāritā || 26 ||
[Analyze grammar]

tata ārabhya devānāṃ pūjā makhā na cā'bhavan |
durbhikṣaṃ cā'bhavattena prajāśca duḥkhapīḍitāḥ || 27 ||
[Analyze grammar]

prasahya prabalā dravyaṃ nirbalānāṃ haranti ca |
rājā ca viṣayāsakto rakṣākāryaṃ karoti na || 28 ||
[Analyze grammar]

kālavegāt tadā rāṣṭraṃ viparītamabhūt khalu |
daṇḍaḥ siddhipradaḥ śaṃbhostyaktvā bhūpaṃ tiro'bhavat || 29 ||
[Analyze grammar]

tadā rājā śuśocā'ti mama naṣṭaṃ hi jīvanam |
aiśvaryaṃ vigataṃ cāpi devānāmavamānanāt || 30 ||
[Analyze grammar]

prajā ruṣṭāśca dhānyārthaṃ rurudhurbhūbhṛdaṅgaṇam |
dhānyaṃ gṛhītvā prayayustato dravyaṃ gavādikam || 31 ||
[Analyze grammar]

rājyasmṛddhiṃ prajahruśca prajāścātīva nirdhanāḥ |
atha kanthādharastasya patnī ca hṛḍḍakāyinī || 32 ||
[Analyze grammar]

ubhau bhayāt prayayaturaraṇyaṃ cātiduḥkhitau |
tayoścāsīt kumārastu varṣamātro'tikomalaḥ || 33 ||
[Analyze grammar]

brāhmaṇāstaṃ prajahruśca rakṣaṇārthaṃ nijālayam |
vimānaṃ divyadaṇḍaśca divyopakaraṇāni ca || 34 ||
[Analyze grammar]

vigatāni nijaṃ sthānaṃ rājyaṃ śūnyamabhūttadā |
puṇyapuñje vardhite tu vardhante vai vibhūtayaḥ || 35 ||
[Analyze grammar]

puṇyanāśe vinaśyanti devānāmasya kā kathā |
rādhike sa nṛpo'raṇye kāladharmamupāgataḥ || 36 ||
[Analyze grammar]

annaṃ jalaṃ parityajya mṛtā'pi hṛḍḍakāyinī |
vārdhestīre mlecchajanmā'vāpatustau ca nāstikau || 37 ||
[Analyze grammar]

nikaṭe tau bhāgyayogādutpannau duḥkhabhāginau |
kumāro dvādaśavarṣo'bhavad raṇaṃgamā'bhidhaḥ || 38 ||
[Analyze grammar]

sopavīto vipravākyairjñātvā pitṛviceṣṭitam |
asadgatiṃ vane cāpi cintayāmāsa vai muhuḥ || 39 ||
[Analyze grammar]

vidyābhyāsaṃ vidhāyaiva rājyabhāravaho'bhavat |
taṃ yogyaṃ ca paraṃ matvā dharmakāryaparāyaṇam || 40 ||
[Analyze grammar]

abhyaṣiñcan brāhmaṇāstaṃ rājānaṃ bhūmipālakam |
tataḥ sa rañjayāmāsa prajā dharmeṇa pālayan || 41 ||
[Analyze grammar]

yajñaṃ cakāra dharmātmā devapūjāmavartayat |
tato brāhmaṇamadhyastho jagāda praṇipatya tān || 42 ||
[Analyze grammar]

pitā mama tathā mātā yajñavicchedakārakau |
mṛtau vane kriyā tayoḥ kathaṃ kāryā mayā dvijāḥ || 43 ||
[Analyze grammar]

āvedayata ityevaṃ brāhmaṇānāṃ ca sannidhau |
tejasā bhāsamānaśca svayaṃprakāśanāmakaḥ || 44 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśiṣyo vihāyasā |
somakṣetraṃ prayāsyan vai koṭīnāramavātarat || 45 ||
[Analyze grammar]

viprān vilokya sahasā tānpratyabhyājagāma ha |
tasmai te tvāsanaṃ datvā papracchuḥ praṇipatya ca || 46 ||
[Analyze grammar]

dhanyā vayaṃ samaye ca prāptā maharṣidarśanam |
lokānāṃ duḥkhanāśārthaṃ śreyo'rthaṃ caraṇaṃ tava || 47 ||
[Analyze grammar]

bhagavan sarvalokasya jānāsi tvaṃ śubhāśubham |
sākṣādanādikṛṣṇasya śiṣyo'si hṛdayaṃgamaḥ || 48 ||
[Analyze grammar]

pitā'sya rājño duṣṭātmā devabrāhmaṇanindakaḥ |
svadharmarahitaḥ patnisahito'raṇyamāśritaḥ || 49 ||
[Analyze grammar]

vane mṛtyuṃ gato bhāti kvāste vā pāpakarmaṇā |
kathaṃ tasya bhavenmuktirvada bālo'sya pṛcchati || 50 ||
[Analyze grammar]

svayaṃ prakāśo divyātmā jñātvā divyena cakṣuṣā |
kuṃkumavāpikāsthaṃ śrīkṛṣṇaṃ smṛtvā'bravīdidam || 51 ||
[Analyze grammar]

paścimā'bdhitaṭe cāste rājā rājñīyutaḥ khalu |
mlecchamadhye samutpannaḥ kṣayakuṣṭhasamanvitaḥ || 52 ||
[Analyze grammar]

tasyoddhāraśca kartavyaḥ putreṇā'nena sarvathā |
putraḥ sa kathyate loke yaḥ pitṛṃstrāyate bhayāt || 53 ||
[Analyze grammar]

gacchatu tatra putro'yaṃ mlecchaṃ nītvā sabhāryakam |
aśvapaṭṭasarastīrthe kṛṣṇanārāyaṇāśrite || 54 ||
[Analyze grammar]

tasya dehaṃ tīrthajale karotu nirmalaṃ tataḥ |
niṣpāpaḥ sapriyo muktiṃ prayāsyati na saṃśayaḥ || 55 ||
[Analyze grammar]

svayaṃprakāśavacanaṃ śrutvā viprā prajājanāḥ |
raṇaṃgamaṃ kumāraṃ taṃ prāhuryāhīti taṃ prati || 56 ||
[Analyze grammar]

kumāraḥ sa ca vipraiśca parimeyapuraḥsaraiḥ |
sahitaḥ prayayau cābdhitaṭaṃ yatra pitā sthitaḥ || 57 ||
[Analyze grammar]

sa gatvā paścimaṃ sthānaṃ mlecchāśrayaṃ drumānvitam |
makarālayanāmāḍhya mārgayāmāsa kiṃkaraiḥ || 58 ||
[Analyze grammar]

dadṛśuḥ kiṃkarāstaṃ ca kuṣṭhinaṃ kṣayarogiṇam |
dadṛśustāṃ hṛḍḍakinīṃ sakuṣṭhāṃ kṣayarogiṇīm || 59 ||
[Analyze grammar]

ubhau jātismarau cāstāṃ pratīkṣamāṇau putrakam |
uddhārakaṃ cāgataṃ saṃśrutvā'timuditau tadā || 60 ||
[Analyze grammar]

mleccho mlecchī sotsukau ca kiṃkaraiḥ saha satvaram |
āyayaturyatra cāste kumārastu raṇaṃgamaḥ || 61 ||
[Analyze grammar]

rurudatuśca taṃ vīkṣyoddhāraṃ prati punaḥ punaḥ |
prārthayāmāsatustatra tasthatustasya sannidhau || 62 ||
[Analyze grammar]

putrastau kuṣṭhinau vīkṣya tathā kṣayasamanvitau |
svayaṃ śokena mahatā santapto vākyamabravīt || 63 ||
[Analyze grammar]

ājñāṃ pitrostu yuvayoḥ samādāya nayāmyaham |
aśvapaṭṭasarastīrthaṃ kariṣyāmi nirāmayau || 64 ||
[Analyze grammar]

athā'nayoḥ pitṛvarge gatvā rājā'bravīdidam |
hā mlecchā naumi vaścātra kuṣṭhinau dvāvimau janau || 65 ||
[Analyze grammar]

cikitsārthaṃ kṣayasyāpi svagṛhaṃ ca nayāmyaham |
tatrā'hametau nirujau kariṣye ced bhavanmatam || 66 ||
[Analyze grammar]

tatheti sarvato mlecchāḥ kumāraṃ taṃ dayāparam |
ūcuḥ praṇatasarvāṃgā yathā jānāsi tat kuru || 67 ||
[Analyze grammar]

tata ānīya puruṣān śibikāvāhanānvitān |
dvau pūrvapitarau rājā śivikāyāṃ nyaṣādayat || 68 ||
[Analyze grammar]

rājā cānucarāścāpi viprāśca prātareva ha |
prayayuḥ satvaraṃ sāyaṃ cāśvapaṭṭasaro yayuḥ || 69 ||
[Analyze grammar]

ṛṣiḥ svayaṃprakāśo'pi cāśvapaṭṭāśramaṃ yayau |
nṛpādyāstu nijaṃ sthānaṃ vidadhurvaṭasannidhau || 70 ||
[Analyze grammar]

paścime tu taṭe cāsya saraso vāyudigbhuvi |
rātrau sarve tīrthabhūmau cakrurviśrāntimuttamām || 71 ||
[Analyze grammar]

rājā viprāśca tau prātaḥ snāpayituṃ sarovare |
samudyatāstadā vāyurantarīkṣe'bravīdidam || 72 ||
[Analyze grammar]

mā rājan sāhasaṃ kārṣīstīrthaṃ rakṣa prayatnataḥ |
imau pāpena ghoreṇa sarvavidhena veṣṭitau || 73 ||
[Analyze grammar]

vedanindākarau devadrohiṇau yajñanāśakau |
dharmanāśakarau pāpau pāpānto naiva vidyate || 74 ||
[Analyze grammar]

pāte sarasyanayostu saraḥ śuṣkaṃ bhaviṣyati |
imau snātau mahattīrthaṃ nāśayiṣyata ulbaṇau || 75 ||
[Analyze grammar]

tasmānnaitau sarastīre jale samavagāhaya |
etad vyomavacaḥ śrutvā duḥkhena mahatā'nvitaḥ || 76 ||
[Analyze grammar]

uvāca śokasantapto vyomavāṇīṃ prati prabho |
yadyetau ghorapāpiṣṭhau snānārhau naiva naiva ca || 77 ||
[Analyze grammar]

prāyaścittaṃ kariṣye'haṃ tayorarthe vada prabho |
tato vāyuśca devāśca tīrthānyapi samantataḥ || 78 ||
[Analyze grammar]

abhilakṣya ca rājānaṃ sarve vacanamabruvan |
snātvā snātvā ca tīrtheṣu aśvasaraḥsthiteṣu ca || 79 ||
[Analyze grammar]

muhustvamabhiṣiñcasva tīrthakalaśavāribhiḥ |
āgasāṃ lumpanaṃ yāvat tayoḥ syāt tāvadeva ha || 80 ||
[Analyze grammar]

svārthapoṣayiturdevadūṣayiturjanasya vai |
sakṛt snānena śuddhirna jāyate kutracitkvacit || 81 ||
[Analyze grammar]

tasmādetau samuddiśya snātvā tīrtheṣu bhaktitaḥ |
abhiṣiñcasva toyena muhuḥ pūtau bhaviṣyataḥ || 82 ||
[Analyze grammar]

ityevaṃ vacanaṃ śrutvā kṛtvā tatrāśramaṃ tataḥ |
tīrthe tīrthe muhuḥ snātvā samānīya ghaṭe jalam || 83 ||
[Analyze grammar]

dine dine ca tīrtheṣu kṛtvā cāplavanaṃ nṛpaḥ |
abhyaṣiñcat svapitarau tīrthatoyena nityaśaḥ || 84 ||
[Analyze grammar]

evaṃ tīrthajalaiḥ sarvairabhiṣiktau punaḥ punaḥ |
aśvatīrthasya māhātmyāt tau putreṇa ca pāvitau || 85 ||
[Analyze grammar]

niṣpāpau tu yadā jātau tīrthānyāhustadā nṛpam |
etau pavitrau paramau sarasi cāvagāhaya || 86 ||
[Analyze grammar]

ityukto raṇago rājā vaiśākhe tāvagāhayat |
niyatau tatkṣaṇājjātau divyadehasamanvitau || 87 ||
[Analyze grammar]

mlecchatā layamāpannā divyaprabhā pravardhitā |
kanthādharo vimānastho sastrīko devatā'bhavat || 88 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
tuṣṭāva parayā prītyā vimānastho'tiharṣitaḥ || 89 ||
[Analyze grammar]

parabrahma paroddhārakṛpānugrahavigraha |
tava śiṣyeṇa ṛṣiṇā tāritau pāpinau prabho || 90 ||
[Analyze grammar]

putreṇa tāritau cāpi tvayā'pi tāritau hare |
toyaiśca tāritau duṣṭau paropakṛtiśālibhiḥ || 91 ||
[Analyze grammar]

vipraiśca tāritau ghorāttamaso'jñānavaibhavāt |
nārakī tāritau kṛṣṇanārāyaṇa tavā''śrayāt || 92 ||
[Analyze grammar]

pareśvarāya hṛtsthāya viprasthāya ca te namaḥ |
svayaṃprakāśarūpāya tīrthātmakāya te namaḥ || 93 ||
[Analyze grammar]

namaḥ śaraṇyadevāya pāpiprāṇahitāya ca |
śritamokṣāya bālāya bālakṛṣṇāya te namaḥ || 94 ||
[Analyze grammar]

tvappratāpāt tarantyeva yakṣarākṣasapannagāḥ |
daityāśca dānavā duṣṭā āsurāstāmasāstathā || 95 ||
[Analyze grammar]

māyikā vāsanāyuktā garviṣṭhāścābhimāninaḥ |
vyavāyinaḥ piśitādāḥ stenā āsavapāyinaḥ || 96 ||
[Analyze grammar]

varṇasaṃkarakārāśca gostrīhatyākarāstathā |
tvatpratāpāttarantyeva kṛpānugrahaśevadheḥ || 97 ||
[Analyze grammar]

āvāṃ ca tāritau yāmastava dhāmā'mṛtaṃ prabho |
ityuktvā praṇipatyaitau putra svasti tavā'stu ca || 98 ||
[Analyze grammar]

datvā''śiṣo yayatuśca lomaśasyā''śramaṃ prati |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 99 ||
[Analyze grammar]

itimantraṃ lomaśācca gṛhītvā tulasīsrajam |
paramau vaiṣṇavau bhūtvā yayaturvaiṣṇavaṃ padam || 100 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptāstairthikāśca kuṭumbinaḥ |
yadatra snānamātreṇa muktirjātā hi śāśvatī || 101 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyeyaṃ dayā parā |
rādhike prabalecchā ca karuṇā prabalā hareḥ || 102 ||
[Analyze grammar]

yatra muktāvabhavatāṃ kanthādhro hṛḍḍakāyinī |
kanthādhraṃ tatparaṃ tīrthaṃ khyātimāpaddharātale || 103 ||
[Analyze grammar]

rūpadvayaṃ dadhārā'tha devī sā hṛṅḍakāyinī |
chāyārūpā yayau naijaṃ pitaraṃ yamarājakam || 104 ||
[Analyze grammar]

yamarājā''jñayā sā cā'bhavat hikkāsvarūpiṇī |
sarvaprajāsu niyatāvāsaṃ cakāra yoginī || 105 ||
[Analyze grammar]

dvitīyena svarūpeṇa divyā hṛcchāyinī satī |
muktimārgaṃ gatā divyapatinā sākameva sā || 106 ||
[Analyze grammar]

muktibhāvaṃ gatā sā'pi pitṛmārgānugāminī |
hikkārūpā vāsanayā chāyārūpā babhūva ha || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne |
kanthādharasya hṛḍḍakāyinīpatnīyogena nāstikyaṃ vedakarmādinirodhenaiśvaryanāśe vane maraṇaṃ mlecchajanma putreṇa raṇaṃgamenā'śvapaṭṭasarastīrthe kṛtoddhāraścetinirūpaṇanāmā dvācatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 42

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: