Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 445 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi gurupatnīṃ tārāṃ patiparāyaṇām |
apyakāmā candrabhuktā pātivratyān papāta na || 1 ||
[Analyze grammar]

atristu brahmaṇaḥ putrastasya putro niśākaraḥ |
sa ca kṛtvā rājasūyaṃ candramāḥ saṃbabhūva ha || 2 ||
[Analyze grammar]

ekadā candramāḥ sampanmatto'gājjāhnavītaṭe |
dadarśa sa gurorbhāryāṃ tārāṃ dharmapativratām || 3 ||
[Analyze grammar]

susnātāṃ sundarīṃ ramyāṃ pīnonnatapayodharām |
tanumadhyāṃ surūpāṃ sudatīṃ komalavigrahām || 4 ||
[Analyze grammar]

sūkṣmavastraparīdhānāṃ yuvatīṃ svarṇabhūṣaṇām |
kastūrībindunā sārdhamadhaścandanabindunā || 5 ||
[Analyze grammar]

sindūrabindunā cāruphālamadhyasthalojjvalām |
candraśvetāṃ kanakābhāṃ raktākṣīṃ kāmasaṃbhṛtām || 6 ||
[Analyze grammar]

śaratpārvaṇacandrāsyāṃ pakvabimbā'dharāṃ satīm |
gacchantīṃ svagṛhaṃ snātvā mattavāraṇagāminīm || 7 ||
[Analyze grammar]

nirjane tāṃ vilokyaiva śaśyabhūnmanmathā'rditaḥ |
lajjāṃ vihāya saṃruddhya mārge tāṃ samuvāca ha || 8 ||
[Analyze grammar]

namaste sundari vipre surūpe brahmarūpiṇi |
kṣaṇaṃ tiṣṭha variṣṭhe te pādayoḥ praṇamāmyaham || 9 ||
[Analyze grammar]

tvādṛśīnāṃ satīnāṃ vai yogātpātakanāśanam |
bhāgyodayo bhaveccāpi jānīhyantargataṃ manaḥ || 10 ||
[Analyze grammar]

kartuṃ sakhīṃ samicchāmi rajanyāṃ śayanasthitām |
yadi me mānasaṃ sādhvi kāmodvelatvamāgatam || 11 ||
[Analyze grammar]

ratidānena śāntaṃ tvaṃ kartuṃ śaktā'si vai sakṛt |
tadā tvāṃ saṃparityajya gamiṣyāmi tathā kuru || 12 ||
[Analyze grammar]

yadi cenna raterdānaṃ dadāsi tvāṃ nayāmyaham |
prasahyā'paharaṇaṃ vai kṛtvā yāmīti niścitam || 13 ||
[Analyze grammar]

aho tapasvinā devaguruṇā tvaṃ niyojitā |
kiṃ sukhaṃ saurataṃ tena tava śāntikaraṃ bhavet || 14 ||
[Analyze grammar]

ahaṃ candro mama rājyaṃ svarge sākṣād vilokyate |
āgaccha vā bhava tatra śaptaviṃśatimānitā || 15 ||
[Analyze grammar]

niṣphalaṃ yauvanaṃ yāti vṛddhena svāminā tava |
svapne jāgaraṇe cāpi dhyāyannāste bṛhaspatiḥ || 16 ||
[Analyze grammar]

anyaśca tvanmanaḥkāmo guroranyaccikīrṣitam |
yayostu bhinnau viṣayau kā prītiḥ saṃgame tayoḥ || 17 ||
[Analyze grammar]

vāsantīpuṣpatalpe vā gandhacandanacarcite |
bhavatī yuvatī bhāgyavatī tatraiva modatām || 18 ||
[Analyze grammar]

ityuktvā madanonmattaḥ papāta caraṇe punaḥ |
niruddhamārgā candreṇa provāca taṃ pativratā || 19 ||
[Analyze grammar]

śiṣyastvaṃ gurupatnī te tārā bhavāmi mātṛvat |
vaktuṃ na lajjase kāmin kathamandho vijāyase || 20 ||
[Analyze grammar]

nā'smyahaṃ kāminī candra satī cāhaṃ tapasvinī |
pavitrā pāvanī mātā te bhavāmi kuputraka || 21 ||
[Analyze grammar]

saptaviṃśatināryaste santi kimvadhikaṃ mayi |
mano yaccha sukhaṃ gaccha kiṃ sādhvyā te prayojanam || 22 ||
[Analyze grammar]

atrerabhāgyāttvaṃ jāto vyarthaṃ te janma jīvanam |
dhik tvāṃ parapriyātṛṣṇaṃ vyarthaṃ te sarvasukṛtam || 23 ||
[Analyze grammar]

ahaṃ tapasvinī duṣṭa tapasvināṃ samāśritā |
yogyaḥ sa yogirāḍ bṛhaspatirme muktidāyakaḥ || 24 ||
[Analyze grammar]

tvādṛśo jārakarmā ca kṣudrakāmajito yadi |
satītvaṃ me nāśayasi yakṣmagrasto bhaviṣyasi || 25 ||
[Analyze grammar]

duṣṭānāṃ darpahā kṛṣṇo darpaṃ te nihaniṣyati |
tyaja māṃ prati saṃkalpa satyaṃ te śaṃ bhaviṣyati || 26 ||
[Analyze grammar]

ityuktvā pārśvatastārā yāvad yāti śaśī tu tām |
prasahya ca kare dhṛtvā rathe nītvā yayau divam || 27 ||
[Analyze grammar]

rurodā''krandanaṃ tārā cakāra sākṣiṇaṃ ravim |
dharmaṃ vāyuṃ dharāṃ vahniṃ vyomā'jaṃ jalamacyutam || 28 ||
[Analyze grammar]

kalaśasthaṃ jalaṃ tārā kare kṛtvā pativratā |
satī candraṃ bhasma kartuṃ yāvad yatate roṣataḥ || 29 ||
[Analyze grammar]

tāvad vyomagirā ruddhā mā bhasmīkartumarhasi |
sarvaḥ karmaphalaṃ bhuṃkte tathā te phalamāgatam || 30 ||
[Analyze grammar]

śṛṇu sādhvi sati bāle kṛtaṃ cā'jñātayā tvayā |
yadā tvaṃ daśavarṣīyā pitṛgehasthitā tadā || 31 ||
[Analyze grammar]

śvadampatīmithunasthau cāliṅgitau tavā''śrame |
tvayā dṛṣṭau tadā yaṣṭyā pāṣāṇenāpi tāḍitau || 32 ||
[Analyze grammar]

aprāptau kāmanirvṛttiṃ viyojitau vidrāvitau |
kāmā'tṛptyā tadā śunyā śaptā tvaṃ tadvibhāṣayā || 33 ||
[Analyze grammar]

aho duṣṭe yathā patyurviyogaṃ tvaṃ karoṣi me |
tathā tavāpi patyuśca viyogaste bhaviṣyati || 34 ||
[Analyze grammar]

anyaḥ śvā ca yathā mayi phaliṣyati tathā tvayi |
anyaśvāvad apatiste phaliṣyati tvayi dhruvam || 35 ||
[Analyze grammar]

kāmāsaktau kṣudrakīṭau yadvā paśū patatriṇau |
mānavau vā'nyajātīyau viyoktavyau na karhicit || 36 ||
[Analyze grammar]

kāmatṛptimanālabdhau dhārmikau vā'pyadhārmikau |
kāmatṛptipravidvadbhirviyoktavyau na karhicit || 37 ||
[Analyze grammar]

rativighnakṛtāṃ bhāryānāśo vāṃ bhartṛnāśanam |
viyogo vā mahārogo jāyate nātra saṃśayaḥ || 38 ||
[Analyze grammar]

kāmā'tṛptau samuttho'gnirbhasmīkaroti vighnadam |
tathā tvayā kṛtaṃ karma tāre bhuṃkṣva phalaṃ hi tat || 39 ||
[Analyze grammar]

anyathā te ca tatkarma bhaviṣyati na sukṛtam |
yo dadāti parasmai ca duḥkhameva tu sarvataḥ || 40 ||
[Analyze grammar]

tasmai dadāti duḥkhaṃ tu śāstā nārāyaṇaḥ svayam |
anyacchṛṇu tathā tāre svāminā te kṛtaṃ purā || 41 ||
[Analyze grammar]

buhaspatirutathyaśca saṃvartaśca trayo'pi te |
putrāścāṃgirasaḥ sarve vedavedāṃgapāragāḥ || 42 ||
[Analyze grammar]

saṃvartāya kaniṣṭhāya dāyabhāgaṃ bṛhaspatiḥ |
kiṃcidapi dadau naiva saṃvarto bhikṣuko'sti yat || 43 ||
[Analyze grammar]

tasya niḥśvāsadagdheyaṃ gṛhalakṣmīrbṛhaspate |
tvatsvarūpā pareṇāpi nīyate mā śuco'tra vai || 44 ||
[Analyze grammar]

madhyamasyotathyakasya satīṃ bhāryāṃ ca gurviṇīm |
jahāra kāmatastāṃ sa bhrātṛjāyāṃ bṛhaspatiḥ || 45 ||
[Analyze grammar]

yo hared bhrātṛjāyāṃ tu kāmī kāmādakāmukīm |
brahmahatyāsahasraṃ sa labhate maraṇādanu || 46 ||
[Analyze grammar]

kuṃbhīpākaṃ sa yātyeva yāvatkalpaṃ tataḥ punaḥ |
varṣakoṭisahasrāṇi viṣṭhākṛmiḥ prajāyate || 47 ||
[Analyze grammar]

yonikīṭastato gṛdhraḥ śatajanmāni kukkuraḥ |
tataśca sūkaro bhūtvā mānavaḥ strīvihīnakaḥ || 48 ||
[Analyze grammar]

nā'bhuktaṃ kṣīyate prāptaṃ karma soḍhavyameva yat |
bṛhaspaterutathyasya patnīharaṇapātakam || 49 ||
[Analyze grammar]

kāraṇaṃ te haraṇe'sti mā bhasmīkuru candrakam |
evaṃ kṛte dvitīyaṃ te brahmahananapātakam || 50 ||
[Analyze grammar]

bhaviṣyati tatastāre yathābhāgyaṃ śamaṃ kuru |
ityuktā''kāśavāṇyā sā virarāma śaśāpa na || 51 ||
[Analyze grammar]

satī pativratā sādhvī candraṃ prasahya śiśriye |
akāminyāṃ prasahyaiva reme niśāpatirmuhuḥ || 52 ||
[Analyze grammar]

svarge sukhamaye ramye puṣkare puṣpakānane |
pṛthvyāṃ merau nade nadyāṃ śṛṃgāraṃ kurvatostayoḥ || 53 ||
[Analyze grammar]

gataṃ varṣaśataṃ harṣānmānavaṃ svarmuhūrtakam |
garbhaṃ dadhāra sā tārā candrādamoghamuttamam || 54 ||
[Analyze grammar]

atha candraścātibhīto daityeṣu śaraṇaṃ gataḥ |
śukrācāryagṛhe tasthau tārayā saha satkṛtaḥ || 55 ||
[Analyze grammar]

abhayaṃ tu dadau tasyai śukrācāryo'tigarvitaḥ |
guruṃ jahāsa devānāṃ suvipakṣaṃ bṛhaspatim || 56 ||
[Analyze grammar]

sabhāyāṃ jahasurdaityā bhītāyā cābhayaṃ daduḥ |
satīsatītvadhvaṃsena pāpiṣṭhacandramaṇḍale || 57 ||
[Analyze grammar]

babhūva śaśarūpaṃ ca kalaṃkaṃ nirmale malam |
śukraścandramasaṃ prāha tvayā yogyaṃ na vai kṛtam || 58 ||
[Analyze grammar]

tvamaho brahmaṇaḥ pautro'pyatrerbhagavataḥ sutaḥ |
durnītaṃ karma te putra nīcavanna yaśaskaram || 59 ||
[Analyze grammar]

rājasūyaphale svacche'mṛtasāgarake divi |
kalaṃkarūpo madirābindustvayā samarjitaḥ || 60 ||
[Analyze grammar]

tyaja devaguroḥ patnīṃ prasūmiva mahāsatīm |
tathyaṃ vācyaṃ ripau mitre satyaṃ vijayate sadā || 61 ||
[Analyze grammar]

śatrorapi guṇā vācyā doṣā vācyā gurorapi |
saḥ śatrurme suragururdharmo vācyo hi saṃsadi || 62 ||
[Analyze grammar]

yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ |
gaurekaṃ pañca ca vyāghrī siṃhī saptaprasūyate || 63 ||
[Analyze grammar]

hiṃsakāḥ pralayaṃ yānti dharmo rakṣati dhārmikam |
devāśca guravo viprāḥ śaktā yadyapi rakṣitum || 64 ||
[Analyze grammar]

tathāpi nahi rakṣanti dharmaghnaṃ pāpinaṃ janam |
dharmaṃ cara mahābhāga brāhmaṇīṃ tyaja sāmpratam || 65 ||
[Analyze grammar]

upāyena tu te pāpaṃ tūrṇaṃ dūrībhaviṣyati |
bhīto dīnaḥ śaraṇārthī rakṣaṇīyaḥ sudhārmikaḥ || 66 ||
[Analyze grammar]

adhārmikasya rakṣāyāṃ vinipātaḥ samantataḥ |
āgaccha candra gaṃgāyāṃ bhūtaśuddhiṃ samācara || 67 ||
[Analyze grammar]

ityuktvā taṃ daityagururmandākinyāṃ nināya ca |
snāpayāmāsa ca hareḥ kārayāmāsa pūjanam || 68 ||
[Analyze grammar]

kṛṣṇapādābjayuktaṃ ca tannaivedyaṃ supāvanam |
tulasīdalamiśraṃ sa bhojayāmāsa candrakam || 69 ||
[Analyze grammar]

pāpaṃ prakṣālayāmāsa kuśahasto hariṃ smaran |
śukrācāryaḥ kṛpāṃ kṛtvā samuvāca punaḥ punaḥ || 70 ||
[Analyze grammar]

yadyasti me tapaḥ satyaṃ satyaṃ pūjāphalaṃ hareḥ |
satyaṃ vrataphalaṃ cāpi satyaṃ satyavacaḥphalam || 71 ||
[Analyze grammar]

tīrthasnānaphalaṃ satyaṃ satyaṃ dānaphalaṃ yadi |
upavāsaphalaṃ satyaṃ śiṣyabhakto'smyahaṃ yadi || 72 ||
[Analyze grammar]

vaiṣṇavaḥ kṛṣṇabhaktaśca pāpānmuktaḥ śaśī bhavet |
vipraṃ viprakarmahīnaṃ patiṃ svastrīpravañcakam || 73 ||
[Analyze grammar]

pativañcanaśīlāṃ ca devaprasādavarjitam |
svīyaślāghāprakartāraṃ parasya nindakaṃ tathā || 74 ||
[Analyze grammar]

poṣyavargā'poṣakaṃ ca kulaṭāsaṃgataṃ tathā |
vratā'pālanakaṃ pāpaṃ satīśīlavināśakam || 75 ||
[Analyze grammar]

aśvatthatulasībilvacchettāraṃ viṣṇunindakam |
sādhūnāṃ drohakartāraṃ sādhvīnāṃ dveṣiṇaṃ tathā || 76 ||
[Analyze grammar]

mātāpitṛduḥkhadaṃ ca devādivṛttināśakam |
goviprādiprahantāraṃ yātu tān candrapātakam || 77 ||
[Analyze grammar]

candrapāpena te yāntu dāruṇāṃ ghorayātanām |
svapāpena saha te vai sahantāṃ yamayātanām || 78 ||
[Analyze grammar]

iti candraṃ śuciṃ kṛtvā samuvāca punaśca tam |
tārā garbhavatī jātā tava yogena candraka || 79 ||
[Analyze grammar]

tvaṃ tu śuddhīkṛtaścātra mā tārāṃ spṛśa vai punaḥ |
akāmena ca kāmena mātaraṃ mā spṛśa kvacit || 80 ||
[Analyze grammar]

iti candraṃ śuciṃ kṛtvā samuvāca tu tārakām |
tyaktvā candraṃ mahāsādhvi gaccha kāntaṃ bṛhaspatim || 81 ||
[Analyze grammar]

prāyaścittaṃ vinā pūtā tvameva śuddhamānasā |
akāmā'pi baliṣṭhena bhuktā strī naiva duṣyati || 82 ||
[Analyze grammar]

prāpte tu māsike rājasvalye nārī praśuddhyati |
ityeva muktvā śukrastu candraṃ ca tārakāṃ satīm || 83 ||
[Analyze grammar]

āśiṣaḥ pradadau samyak satkāraṃ mānamācarat |
athaitasminnavasare bṛhaspatistaponidhiḥ || 84 ||
[Analyze grammar]

śiṣyaṃ papraccha mātaste kathaṃ snāne vilambate |
paśya yāhi kathaṃ snātvā yathākālaṃ na cāgatā || 85 ||
[Analyze grammar]

śiṣyo'nviṣya na saṃprāpya śrutvā'paharaṇaṃ śukān |
rudannāgatya tārā'paharaṇaṃ prāha gīṣpatim || 86 ||
[Analyze grammar]

śrutvā buhaspatistārā candreṇā'pahṛtāṃ priyām |
rurodoccairvilalāpa saśiṣyo dūyatā hṛdā || 87 ||
[Analyze grammar]

provāca prākkṛtaṃ karma kāle pakve'bhibādhate |
utathyabhāryāharturme bhāryā candreṇa vai hṛtā || 88 ||
[Analyze grammar]

saṃvartāya dhanā'dātuḥ sarvasvaṃ me hṛtaṃ gṛham |
duḥkhaṃ dharmaviruddho yaḥ sa prāpnoti na saṃśayaḥ || 89 ||
[Analyze grammar]

bhāvānuraktā suśīlā suśāsitā pativratā |
gṛhādhiṣṭhātṛdevī ca gatā yasya gṛhādaho || 90 ||
[Analyze grammar]

bhāryāmūlaṃ sukhaṃ sarvaṃ svargo mokṣaśca nirgatāḥ |
araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham || 91 ||
[Analyze grammar]

iti vilapya bahudhā purandaragṛhaṃ yayau |
sa guruḥ pūjitastena tvāthityena marutvatā || 92 ||
[Analyze grammar]

tamuvāca svavṛttāntaṃ hṛdi śalyamivā'param |
bṛhaspativacaḥ śrutvā ruṣā prajvalitāntaraḥ || 93 ||
[Analyze grammar]

mahendraḥ preṣayāmāsa cārakarmaṇi devatāḥ |
prāha guruṃ tyaja cintāṃ kasya śrīrvipadaṃ vinā || 94 ||
[Analyze grammar]

dūtāścandraṃ śakrasaudhe taṃ prapannaṃ nirāmayam |
dṛṣṭvā satārakaṃ bhītaṃ kathayāmāsurindrakam || 95 ||
[Analyze grammar]

śrutvendraḥ śokamāpanno hṛdayena vidūyatā |
prāha candro baliṣṭhasyā''śraye'jayyo hi vartate || 96 ||
[Analyze grammar]

asmābhiḥ racanīyaṃ vai cakraṃ tasmānmahattamam |
gaccha śīghraṃ brahmalokamasmābhiḥ sārdhameva hi || 97 ||
[Analyze grammar]

brahmaṇā saha yāsyāmaḥ kailāse śaṃkaraṃ vayam |
ityeyaṃ te gatāḥ satyaṃ praṇemurvedhasaṃ tathā || 98 ||
[Analyze grammar]

procuste sarvavṛttāntaṃ śrutvā brahmā'pyuvāca tān |
yo dadāti parasmai tu duḥkhaṃ vṛthā hi sarvataḥ || 99 ||
[Analyze grammar]

tasya duḥkhaṃ samāyāti nyāyālayāddhi śāsituḥ |
saṃvartotithyagurava ātreyāstraya eva te || 100 ||
[Analyze grammar]

saṃvartāya kaniṣṭhāya na dāyaṃ pradadau guruḥ |
madhyotathyasya gurviṇī bhāryā tu guruṇā hṛtā || 101 ||
[Analyze grammar]

tatphalaṃ tu guruḥ prāptaḥ kṛtaṃ bhogena naśyati |
tathāpyatra yatiṣyāmo gatvā śrīśaṃkaraṃ śivam || 102 ||
[Analyze grammar]

śaṃkaraḥ kṛṣṇaputro'sti guruḥ kṛṣṇavarodbhavaḥ |
aṃgiraso muneḥ patnyāmato bhrātā hi gaṇyate || 103 ||
[Analyze grammar]

dakṣayajñe satī dagdhā śaṃbhurvicittatāṃ gataḥ |
āṃgirāstaṃ dadau jñānaṃ śiṣyaścāṃgirasaḥ śivaḥ || 104 ||
[Analyze grammar]

evaṃrītyā'pi sa bhrātā śivo bṛhaspaterbhavet |
śukro mṛtyuñjayamātrād bibheti nānyataḥ kvacit || 105 ||
[Analyze grammar]

śivastasmai nītimuktvā tārāṃ pradāpayiṣyati |
iti sarve gatāḥ śreṣṭhāḥ kailāsaṃ śaṃkarālayam || 106 ||
[Analyze grammar]

dṛṣṭvā bṛhaspatiṃ śaṃbhurudatiṣṭhat kuśāsanāt |
brahmādibhyo dadau siṃhāsanānyuvāca gīṣpatim || 107 ||
[Analyze grammar]

kathamevaṃ vidho bhrātarmlānāsyo lakṣyase vada |
kiṃ vā tapasyā naṣṭā te kiṃ vā sandhyāvivarjitaḥ || 108 ||
[Analyze grammar]

kiṃ vā śrīmatkṛṣṇanārāyaṇasevāvivarjitaḥ |
kiṃ vā pitroriṣṭadeve bhaktihīno gurau ca kim || 109 ||
[Analyze grammar]

kiṃ vā śaraṇamāpannaṃ rakṣituṃ śakyate na vai |
kiṃ vā'tithayo vimukhāḥ poṣyāste kiṃ bubhukṣitāḥ || 110 ||
[Analyze grammar]

kimu vā te cā'vaśā strī putro nā''jñākaraśca kim |
śiṣyabhṛtyādayaḥ ki te prattyuttarapradā nanu || 111 ||
[Analyze grammar]

kiṃ vā lakṣmīrhāsajuṣā kiṃ vā ruṣṭo gurustava |
vaiṣṇavā vāḍavāścānye ruṣṭāḥ kiṃ prabalo ripuḥ || 112 ||
[Analyze grammar]

kiṃ vā kuṭumbavicchinno nirdhano vā praśocasi |
kiṃvā khalaiḥ kṛtaḥ kliṣṭastyakto'si bāndhavaiśca kim || 113 ||
[Analyze grammar]

kiṃ vā tīrthaṃ vrataṃ dānaṃ puṇyaṃ nītaṃ hi rākṣasaiḥ |
kiṃ vā nindā śrutā sākṣād gurornindā'dhikā mṛteḥ || 114 ||
[Analyze grammar]

kiṃ vā te pāpakṛtkarma babhūva mlānakārakam |
vada vipadgataṃ tejastyajatyapi divākaram || 115 ||
[Analyze grammar]

ityāpṛṣṭo guruḥ śaṃbhuṃ vṛttāntamāha duḥkhadam |
tārāpaharaṇaṃ śrutvā namrāsyo'bhūt kṣaṇaṃ śivaḥ || 116 ||
[Analyze grammar]

uvāca tu kṣaṇaṃ dhyātvā kṛtakarmaphalaṃ tvidam |
yadā guro phalaṃ svasya karmaṇaḥ prāpyate tadā || 117 ||
[Analyze grammar]

niṣkāsitaṃ tāḍitaṃ ca dūraṃ bhavati naiva tat |
kārye parākrame smṛddhau kīrtau vaṃśe kuṭumbake || 118 ||
[Analyze grammar]

jale putre pratāpe ca bhūmau dhane sute harau |
svabhāve vacane buddhau cāśrame cāvalambane || 119 ||
[Analyze grammar]

vyavahāre tathā''cāre caritre dānakarmaṇi |
prākkṛtasyā'nurūpaṃ vai jāyate hṛdayaṃ nṛṇām || 120 ||
[Analyze grammar]

candrasya hṛdayaṃ tādṛk tava karmapraperitam |
yādṛg yeṣāṃ pūrvakṛtyaṃ tādṛk teṣāṃ tu mānasam || 121 ||
[Analyze grammar]

svayaṃ tu karmajanakaḥ karma daivasya kāraṇam |
daivaṃ svabhāvahetuśca svabhāvāt pratijanmani || 122 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ bhayaṃ śokaḥ kāluṣyaṃ svasya jāyate |
aho'niṣṭaṃ kṛtaṃ mātṛgāmitvaṃ śaśinā tvidam || 123 ||
[Analyze grammar]

śivamastu tu sādhūnāṃ vaiṣṇavānāṃ satāṃ sadā |
asatāṃ pāpaniṣṭhānāmaśivaṃ syāt pade pade || 124 ||
[Analyze grammar]

anyeṣāṃ duḥkhakartā yo vighnastasya pade pade |
kṛṣṇanārāyaṇasmṛtimanonairmalyakāraṇam || 125 ||
[Analyze grammar]

aho śrīkṛṣṇa bhaktasya kīdṛk hṛdayaṃ nirmalam |
hṛtabhāryamapi candraṃ na śaśāpa bṛhaspatiḥ || 126 ||
[Analyze grammar]

gururyasya vaśiṣṭho'pi dhārmikaḥ sāttvikaḥ sadā |
śataputraprahantāraṃ viśvāmitraṃ śaśāpa na || 127 ||
[Analyze grammar]

niḥśvāsādvai bṛhaspaterbhasmībhūto bhavecchaśī |
tārāyā api śāpena kṛṣṇalauho bhavecchaśī || 128 ||
[Analyze grammar]

tathāpi taṃ kṣepaturna tapodhvaso na yad bhavet |
varṇeṣu brāhmaṇāḥ śraiṣṭhyaṃ prāptā vai kṣamayā kila || 129 ||
[Analyze grammar]

vipṇubhaktivihīnebhyo dvijebhyaḥ śvapaco varaḥ |
paripakvā apakvā vā vaiṣṇavāḥ sādhavaśca te || 130 ||
[Analyze grammar]

satataṃ pāti tāṃścograṃ viṣṇucakraṃ sudarśanam |
vāyuśca pavano vahniḥ sūryo brahmā'pyahaṃ haraḥ || 131 ||
[Analyze grammar]

śeṣo dharmaḥ sarvasākṣī vāñcchāmo vaiṣṇavāśrayam |
candro'pi durbalo bhītaḥ sudarśanābhirakṣitam || 132 ||
[Analyze grammar]

daityaguruṃ bhāgavataṃ taṃ śukraṃ śaraṇaṃ yayau |
taṃ jetuṃ ke'pi śaktā na yatiṣye tattathāpi vai || 133 ||
[Analyze grammar]

bhaja satyaṃ paraṃ brahma patnīṃ prāpsyasi līlayā |
tāvad bhavettu bhogecchā strīsukhecchā nṛṇāmiha || 134 ||
[Analyze grammar]

yāvad gurumukhāmbhojānna prāpnoti manuṃ hareḥ |
saṃprāpya durlabhaṃ mantraṃ vitṛṣṇo hi bhavennaraḥ || 135 ||
[Analyze grammar]

tato necchati viṣayān mokṣaṃ vā dāsyamantarā |
yadīcchati ced viṣayān viṣamatti na saṃśayaḥ || 136 ||
[Analyze grammar]

ahaṃ brahmā ca viṣṇuśca dharmo'nantaśca kaśyapaḥ |
kapilaśca kumāraśca naranārāyaṇāvṛṣī || 137 ||
[Analyze grammar]

svāyambhuvo manuścāpi prahlādaśca parāśaraḥ |
bhṛguḥ śukraśca durvāsā vaśiṣṭhaḥ kraturaṃgirāḥ || 138 ||
[Analyze grammar]

baliśca vālakhilyāśca varuṇaśca hutāśanaḥ |
vāyuḥ sūryaśca garuḍo dakṣo gaṇapatirdharā || 139 ||
[Analyze grammar]

sarve kṛṣṇasya dāsāḥ smaḥ kalāṃśā garvavarjitāḥ |
bhaja oṃ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 140 ||
[Analyze grammar]

paṭhaoṃ śrīṃ hrīṃ klīṃ śrīkṛṣṇāya śrīpataye namaḥ |
vayaṃ yāmo yatra śukraścandrastārā vasanti vai || 141 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne candrakṛtabṛhaspatipatnīpativratātārā'paharaṇaṃ bhayāccandrasya śukrācāryaśaraṇagamanam śuddhatā dvayordarśitā bṛhaspaterutathyākhyānujastrīharaṇasya phalamidam tārāprāptyarthaṃ brahmaviṣṇumaheśendrabṛhaspatīnāṃ mantraṇā cetinirūpaṇanāmā pañcacatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 445 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 445

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: