Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 444 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
suyajñaḥ sa kathaṃ japtvā stotraṃ patnīvrato nṛpaḥ |
kimātmakaṃ tapaḥ kṛtvā mokṣamavāpa tadvad || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
patnīvrataḥ suyajñaḥ sa rādhikā mantramāpa yam |
jajāpa sa puṣkare gatvā patnīyuktastapaḥpriyaḥ || 2 ||
[Analyze grammar]

oṃ rādhāyai svāhā mantraṃ sadā jajāpa bhūpatiḥ |
dhyānaṃ cakāra rādhāyāḥ pūjāṃ cakre samādarāt || 3 ||
[Analyze grammar]

śvetacampakavarṇābhāṃ koṭicandrasamaprabhām |
śaratpārvaṇacandrāsyāṃ śaratpaṃkajalocanām || 4 ||
[Analyze grammar]

pakvabimbā'dharāṃ muktādantapaṃktivirājitām |
īṣaddhāsyaprasannāsyāṃ ratnamālādibhūṣitām || 5 ||
[Analyze grammar]

vahniśuklāṃśukādhānā bhaktānugrahamaṇḍitām |
ratnakeyūravalayāṃ ratnamañjīrarañjitām || 6 ||
[Analyze grammar]

ratnakuṇḍalasaṃśobhārājatkarṇasubhūṣaṇām |
sūryaprabhābhagaṇḍābhāṃ tejaḥparidhirājitām || 7 ||
[Analyze grammar]

ratnagraiveyakairyuktāṃ kirīṭamukuṭojjvalām |
ratnāṃgulīyakaśobhāṃ ratnapāśakaśobhitām || 8 ||
[Analyze grammar]

mālatīmālyagrathitakabarībhāraśobhitām |
rūpānurūpāvayavāṃ sarvottamāṃgarājitām || 9 ||
[Analyze grammar]

bindutilakabhālāṃ ca pūjitāṃ candanādibhiḥ |
kṛṣṇasaubhāgyasaṃśobhāṃ kṛṣṇaprāṇasvarūpiṇīm || 10 ||
[Analyze grammar]

kṛṣṇabhaktipradāṃ śāntāṃ vaiṣṇavīṃ kṛṣṇasnehitām |
ratnasiṃhāsane rāse sthitāṃ rāseśvarīṃ bhaje || 11 ||
[Analyze grammar]

iti dhyātvā dadau tāṃ vai copacārāṇi ṣoḍaśa |
āsanaṃ vasanaṃ pādyamarghyaṃ gandhānulepanam || 12 ||
[Analyze grammar]

dhūpaṃ dīpaṃ supuṣpaṃ ca snānīyaṃ ratnabhūṣaṇam |
ṣaṭpañcāśatsunaivedyaṃ tāmbūlaṃ vāsitaṃ jalam || 13 ||
[Analyze grammar]

madhuparkaṃ ratnatulyamupacārāṇi ṣoḍaśa |
tathā dadāvaṣṭottaraśataṃ bhāvena bhaktarāṭ || 14 ||
[Analyze grammar]

kṛṣṇabhaktiṃ kṛṣṇadāsyaṃ dehi me kṛṣṇapūjite |
evaṃ cakre parīhāraṃ nanāma parameśvarīm || 15 ||
[Analyze grammar]

kārtikīpūrṇimāyāṃ tu tāṃ sampūjya pareśvarīm |
acalāṃ śriyamāpnoti rājasūyaphalaṃ labhet || 16 ||
[Analyze grammar]

nārī tāṃ cintayed bhaktyā svāmisaubhāgyagā bhavet |
sā prayāti ca golokaṃ mucyeta bhavabandhanāt || 17 ||
[Analyze grammar]

evaṃ nityaṃ suyajño vai jajāpa ca pupūja ca |
tuṣṭāva dadhyau nāmāni tadarthāṃścintayanmuhuḥ || 18 ||
[Analyze grammar]

rāṃ tu smṛddhiṃ dadātyeva dhāṃ dhṛtiṃ pādayorvrajet |
bhuktimuktipradāṃ kṛṣṇāṃ namāmītyabhyacintayat || 19 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ bhuktvā tepe tapaḥ suduṣkaram |
sarvaṃ rādhāmayaṃ cakre śatavarṣaṃ narādhipaḥ || 20 ||
[Analyze grammar]

rādhā tuṣṭā nṛpateśca pratyakṣā saṃbabhūva ha |
prāha taṃ tu tadā rāseśvarīyuktaṃ suyajñakam || 21 ||
[Analyze grammar]

patnīvrataṃ tvayā rājan kṛṣṇavat pālitaṃ sadā |
mama sevā kṛtā nityaṃ bhaktyā cātīva toṣitā || 22 ||
[Analyze grammar]

pūjitā vanditā nityaṃ dhyātā rāseśvarī sadā |
patnīvratamakhaṇḍaṃ saṃpālitaṃ kṛṣṇavattvayā || 23 ||
[Analyze grammar]

saukumārye sadā puṣpasamāṃ matvā hyapālayaḥ |
vastrābhūṣaṇaśṛṃgāradravyādibhiḥ sutoṣitā || 24 ||
[Analyze grammar]

bhojyapeyasubhogyādidānaiḥ śaśvatprapoṣitā |
gurviṇyavasthāmālakṣya sveṣṭadānaiḥ prapālitā || 25 ||
[Analyze grammar]

sūtakādiṣvavasthāsu nirvighnena nibhālitā |
rājasādau tu bhāveṣu sarvabhāvaiḥ surañjitā || 26 ||
[Analyze grammar]

tamovṛttau kṣamāṃ dhṛtvā kroḍe kṛtvā prasāditā |
jvarādyavasthāsānnidhye kṣaṇaṃ naiva viyojitā || 27 ||
[Analyze grammar]

āpatsvapi tvayā rājan dūrīkṛtā na pārśvataḥ |
soḍhvā vai sarvamatyugraṃ na cāpadā suyojitā || 28 ||
[Analyze grammar]

āśaucādau tvayā dharmāccyāvitā na kadācana |
sagarbhāyāṃ tvayā naiva vyarthakāmena yojitā || 29 ||
[Analyze grammar]

sabālāyāṃ kadācinna vinā vastu tvayā kṛtā |
kṣudhite tṛṣite kānte na prayāse nipātitā || 30 ||
[Analyze grammar]

vibhrame bahucintāyāṃ na samudvejitā kvacit |
yathākālaṃ yathādravyaṃ sarvabhāvena pūjitā || 31 ||
[Analyze grammar]

vanditā toṣitā viśvak sukhadānaiḥ prasāditā |
mamaivaṃ sevayā rājan tuṣṭaḥ kṛṣṇanarāyaṇaḥ || 32 ||
[Analyze grammar]

tenaiva preṣitā cāhaṃ rādhā tvāṃ netumāgatā |
ahaṃ rāseśvarī rādhā pannīvrataphalapradā || 33 ||
[Analyze grammar]

madarthaṃ kāritaṃ yadyat kṛtaṃ vā tatphalapradā |
sattvena rajasā yadvā tamasā'pi madarpitam || 34 ||
[Analyze grammar]

sarvaṃ tannirguṇaṃ vidhāpayāmi kṛṣṇayogataḥ |
kāmo roṣastathā svādaḥ sneho lobho madādayaḥ || 35 ||
[Analyze grammar]

madarthaṃ tvarpitā jātāḥ kṛtā api tu nirguṇāḥ |
yato'haṃ nirguṇā patnī kṛṣṇanārāyaṇasya vai || 36 ||
[Analyze grammar]

tato madyogamāpannaṃ patnīvratasya nirguṇam |
kṛṣṇasya krīḍayā sarvaṃ jagat sakriyameva tu || 37 ||
[Analyze grammar]

yadi kṛṣṇo naiva kuryāt kriyāhīnaṃ jagadbhavet |
dampatyostu kriyāḥ sarvā rādhākṛṣṇodbhavā yataḥ || 38 ||
[Analyze grammar]

sadṛśyo'pi bhavantyeva nirguṇā bandhanāśikāḥ |
brahma brāhmyāyutaṃ pūrvaṃ karotyeva jagattathā || 39 ||
[Analyze grammar]

divā rātriṃ vinā nāsti cātmā buddhiṃ vinā na vai |
brahma brāhmīṃ vinā nāsti kṛṣṇaḥ kṛṣṇāṃ vinā na vai || 40 ||
[Analyze grammar]

śabdaḥ śaktiṃ vinā nāsti dharmāṃ bhaktiṃ vinā na vai |
kṛṣṇo rādhāṃ vinā nāsti sat cit nā''nandamantarā || 41 ||
[Analyze grammar]

mama vratena rājendra pūtastvaṃ sarvathā yataḥ |
āgaccha kṛṣṇagolokaṃ vimānena sabhāryakaḥ || 42 ||
[Analyze grammar]

tvayā prasāditā cāhaṃ sarvairvratairnṛpottama |
yadā rāseśvarī ceyaṃ jvareṇā'bhibhavaṃ gatā || 43 ||
[Analyze grammar]

purā māsaṃ jalaṃ cānnaṃ gṛhītaṃ na tayā tadā |
tvayā'pi māsamekaṃ tu jalānnaṃ bhuktameva na || 44 ||
[Analyze grammar]

svasthenāpi tvayā patnīvratena rakṣitaṃ vratam |
prasavādau yadā yadyat patnyā tyaktaṃ subhojanam || 45 ||
[Analyze grammar]

anyaccāpi subhogyādi tvayā'pi tyaktameva tat |
samāyāṃ viṣamāyāṃ vā sthitau kvāpi tvayā nṛpa || 46 ||
[Analyze grammar]

patnīṃ vihāyā'narpitvā kiṃcana nopayuktavān |
sādhuvad vartase rājan sarvaṃ patnyāṃ nidhāya ca || 47 ||
[Analyze grammar]

akṣayaṃ dānapuṇyādi patnīdvārā kṛtaṃ tvayā |
mayā tat śāśvataphalaṃ kṛtaṃ tvadarthameva hi || 48 ||
[Analyze grammar]

cāturmāsyavrataṃ patnyā rāseśvaryā kṛtaṃ yadā |
tadā tasyai na nivedya tvayā bhuktaṃ na vai kvacit || 49 ||
[Analyze grammar]

kārtike śrāvaṇe māghe vaiśākhe ca vratāni vai |
yāni yāni tava patnyā kṛtāni kṛcchrakāṇi vai || 50 ||
[Analyze grammar]

tatra tatra ca yat tyaktaṃ rāseśvaryā tvayā'pi tat |
kadācinna gṛhītaṃ vai patnīvratena sarvathā || 51 ||
[Analyze grammar]

yamāśca niyamā ye ye tava patnyā hyanuṣṭhitāḥ |
te te tvayā'pi tāvantastāvatkālamanuṣṭhitāḥ || 52 ||
[Analyze grammar]

snānadānajapahomāstayā kṛtāstvayā kṛtāḥ |
tayā saṃkalpitaṃ yadyat sarvaṃ tvayā'pi niścitam || 53 ||
[Analyze grammar]

nānyā nārī tvayā spṛṣṭā kāmato na vilokitā |
dāsyaśca karmacāriṇyaḥ putrīvad rakṣitāstvayā || 54 ||
[Analyze grammar]

prajāḥ kanyā yuvatyaśca śiṣyā iva vilokitāḥ |
snuṣā patnyo mātaraśca devya iva prapūjitāḥ || 55 ||
[Analyze grammar]

sādhvyaḥ satyo yogavatyaḥ śivāvad vanditāstvayā |
bhikṣukyo vidhavā nirāśrayāḥ pitreva pālitāḥ || 56 ||
[Analyze grammar]

nartakyo nāyikā bahurūpiṇyo dharmataḥ smṛtāḥ |
vaiṣṇavyaḥ sāṃkhyayoginyo gurupatnya ivā'rcitāḥ || 57 ||
[Analyze grammar]

vidyārthinyaḥ sadā sarasvatītulyā vilokitāḥ |
dṛṣṭā vai brahmacāriṇyo gaṃgāvat tīrthapāvitāḥ || 58 ||
[Analyze grammar]

evaṃ suyajña sarvāstā brahmātmabhāvabhāvitāḥ |
tvayā vilokitā rājan patnīvratena bhūbhṛtā || 19 ||
[Analyze grammar]

ṛṇamuktāḥ kṛtāścānyā āpattibhyaḥ sutāritāḥ |
kaṣṭād dūrīkṛtāścānyā nāryaśca vaiṣṇavīkṛtāḥ || 60 ||
[Analyze grammar]

dhanyo'si tvaṃ sadā rājan dhanyā rāseśvarī priyā |
dhanyaṃ cāṃśasvarūpaṃ me yatprāptyā muktatāṃ gatam || 61 ||
[Analyze grammar]

viśvāsaṃ varaṇaṃ nyāsaṃ kārpaṇyaṃ matisthiratām |
ānukūlyaṃ prātikulyavarjitaṃ kṛtavān mayi || 62 ||
[Analyze grammar]

naitādṛśaṃ paraḥ kaścinmadvrataṃ pālayiṣyati |
patnīvrataṃ vrataṃ me tanmokṣadaṃ pālitaṃ tvayā || 63 ||
[Analyze grammar]

pitarastāritā rājan prajāśca tāritāstvayā |
sarvaṃ vai tāritaṃ rājye'raṇye'pi jaḍacetanam || 64 ||
[Analyze grammar]

ityuktvā rādhikā devī rāseśvarīṃ suyajñakam |
vimāne divyadehau tau nītvā golokamāyayau || 65 ||
[Analyze grammar]

iti patnīvrataṃ lakṣmi kathitaṃ sphuṭameva te |
paṭhanācchravaṇāccāsya golokamāpnuyād vratī || 66 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne suyajñaṃ patnīvratadharmapālakaṃ rājānaṃ rāseśvarīṃ patnīṃ ca vimāne nītvā rādhā golokaṃ yayāvityādipatnīvratamāhātmyakathananāmā catuścatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 444 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 444

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: