Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 446 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyāga uvāca |
śṛṇu lakṣmi haravākyaṃ śrutvā bṛhaspatiḥ svayam |
mahābhāgavato bhakto vairāgyeṇa jagāda yat || 1 ||
[Analyze grammar]

jñānaṃ prāpya viṣaṇṇaḥ sa bhavābdhau haramāha vai |
ājñāṃ kuru kṛpāsindho yāmi taptuṃ harestapaḥ || 2 ||
[Analyze grammar]

tārā tiṣṭhatu tatraiva na tayā me prayojanam |
ajñānaṃ bādhate mūḍhaṃ līnaṃ me kṛpayā tava || 3 ||
[Analyze grammar]

naro bhūtvā hariṃ prāpsye nāryā kiṃ me prayojanam |
amṛtaṃ dṛśyate bāhyaṃ viṣaṃ sarvaṃ vinā harim || 4 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇaṃ yāmi parātparam |
ityuktavantaṃ taṃ śaṃbhurvihasyā''ha bṛhaspatim || 5 ||
[Analyze grammar]

paragrastāṃ striyaṃ tyaktvā na praśasyaṃ tapo mune |
saṃbhāvitasya duścaryā maraṇādatiricyate || 6 ||
[Analyze grammar]

svastrīṃ śatrukaragrastāṃ samāsādya tataḥ param |
yatkartavyaṃ tvayā kāryaṃ gārhasthyaṃ vā tapo mune || 7 ||
[Analyze grammar]

vayaṃ yāmo yatra śukrastatra sarve dhurandharāḥ |
sūryo dharmo'nantaśeṣo naro nārāyaṇo hyajaḥ || 8 ||
[Analyze grammar]

kratuḥ sanatkumāraśca vasiṣṭho'pi marīcikaḥ |
sanātanaḥ sanandaśca voḍhā pañcaśikhastathā || 9 ||
[Analyze grammar]

patnīvrataśca kapilastathā'ṅgirasa ityapi |
ityuktvā prayayuḥ sarve śukrāśramaṃ śivānvitāḥ || 10 ||
[Analyze grammar]

śukraḥ praṇamya tānsarvān pūjayāmāsa sādaram |
bhītāḥ praṇemustāndevān tadānīṃ ditinandanāḥ || 11 ||
[Analyze grammar]

śukraḥ sapulakaḥ sāśrunetraḥ provāca vai tadā |
adya me saphalaṃ janma jīvitaṃ ca sujīvitam || 12 ||
[Analyze grammar]

svayaṃ vidhātā bhagavān sākṣād dṛṣṭaḥ svamandire |
sākṣād dṛṣṭāśca tatputrā bhagavantaḥ sanātanāḥ || 13 ||
[Analyze grammar]

tuṣṭaḥ śrīmatkṛṣṇanārāyaṇo'dya mayi sarvathā |
svayaṃ nārāyaṇo lakṣmīpatirmadgṛhamāgataḥ || 14 ||
[Analyze grammar]

brahmarūpaḥ svayaṃ śaṃbhurmokṣadāśca samāgatāḥ |
kṛtārthaṃ kartumīśā māṃ kṛpayā nvāgatā mayi || 15 ||
[Analyze grammar]

svātmārāmeṣu kuśalaṃ praśnarūpaṃ viḍambanam |
putraṃ pavitraṃ kartuṃ vai nūnamatra samāgatāḥ || 16 ||
[Analyze grammar]

aparaṃ brūtha kiṃ vā'pi śāsta naḥ karavāṇi tat |
śrutvaitad viśvasṛṭ prāha kuśalaṃ te sadā'stu vai || 17 ||
[Analyze grammar]

udvignaściravicchedāt tvāṃ pautraṃ draṣṭumāgataḥ |
kuśalaṃ sakuṭumbasya tava pautra nirāmayam || 18 ||
[Analyze grammar]

śrīkṛṣṇapūjanaṃ nityaṃ kuśalaṃ te tu vartate |
svaguroḥ sevanaṃ cāpi kuśalaṃ te nu jāyate || 19 ||
[Analyze grammar]

guroḥ kṛṣṇasya pitrośca vṛddhānāṃ cāpi pūjanam |
sarvaduḥkhaharaṃ puṇyaṃ bhāvisampatsurakṣakam || 20 ||
[Analyze grammar]

abhīṣṭadevaḥ santuṣṭo gurau tuṣṭe bhavediha |
iṣṭadeve tu santuṣṭe santuṣṭāḥ sarvadevatāḥ || 21 ||
[Analyze grammar]

gururvipraḥ suro ruṣṭo yeṣāṃ pātakināmiha |
teṣāṃ tu kuśalaṃ nāsti vighnastasya kṣaṇe kṣaṇe || 22 ||
[Analyze grammar]

tava tuṣṭo guruścā'haṃ tadā tuṣṭo hariḥ svayam |
harau tuṣṭe sarvadevāstuṣṭāḥ kṣemaṃ bhavettava || 23 ||
[Analyze grammar]

sāmprataṃ śṛṇu me dhīmannatrā''gamanakāraṇam |
kṛṣṇavarajaputrasya sādhvīṃ tārāṃ bṛhaspateḥ || 24 ||
[Analyze grammar]

apahṛtya niśānāthastavaiva śaraṇā''gataḥ |
dehi tārāṃ nyāyamārgāt sarvaṃ te kuśalaṃ bhavet || 25 ||
[Analyze grammar]

pūrvaṃ jñātaṃ tvayā candraḥ śuddhīkṛto'sti dharmataḥ |
tārā śuddhā satī cāsti nityaśuddhā yataḥ striyaḥ || 26 ||
[Analyze grammar]

candre daṇḍaṃ na yokṣyāmastadbhayaṃ tyaja sarvathā |
adāne yadi yuddhaṃ syānnāśastūbhayapakṣayoḥ || 27 ||
[Analyze grammar]

tārāṃ bhuṃkte śaśī yadvā gururyadvā vināśanam |
koṭisaṃkhyakamūrdhanyadevadaityādipakṣayoḥ || 28 ||
[Analyze grammar]

anyāyaṃ tu parāsūya nyāyaḥ kāryastvayā'dhunā |
vināśakāraṇaṃ yuddhamubhayordevadaityayoḥ || 29 ||
[Analyze grammar]

susāmnā''caraṇaṃ pautra sarvamaṃgalakāraṇam |
tārāṃ bhikṣāṃ dehi mahyaṃ bhikṣukāya tu vedhase || 30 ||
[Analyze grammar]

dehi tārāṃ mahābhāga candraṃ prāṇādhikaṃ tathā |
svakīrtiṃ rakṣa suciraṃ prārthayāmaḥ punaḥ punaḥ || 31 ||
[Analyze grammar]

śukraḥ saṃprāha tacchrutvā tridevān prapitāmahān |
tārā garbhavatī tvāste candrayogena sā satī || 32 ||
[Analyze grammar]

deyā vā nā'dya deyā vā pramāṇaṃ prapitāmahāḥ |
brahmā prāha pradeyaiva nā'tra kāryā vicāraṇā || 33 ||
[Analyze grammar]

garbhaprasavamaiśvaryāt kārayiṣyāma eva tu |
ānayā'tra niśānāthaṃ tārāṃ ca gurviṇīṃ suta || 34 ||
[Analyze grammar]

ityuktaḥ satvaraṃ śukrastārāṃ candramasaṃ tadā |
samāhūya dadau tebhyo mahadbhyaścātilajjayā || 35 ||
[Analyze grammar]

datvā tārāṃ vidhuṃ śukraḥ praṇanāma vidheḥ pade |
brahmā dadarśa tārāṃ tu praṇatāṃ svapade satīm || 36 ||
[Analyze grammar]

lajjayā namravaktrāṃ surudatīṃ gurviṇīṃ śubhām |
candraṃ saṃpraṇataṃ dhātā kroḍe kṛtvā'bhayaṃ dadau || 37 ||
[Analyze grammar]

uvāca gurviṇīṃ tārāṃ kātarāṃ prapitāmahaḥ |
saubhāgyayuktā svapatau bhaviṣyasi bhayaṃ tyaja || 38 ||
[Analyze grammar]

durbalā balinā grastā niṣkāmā na cyutā bhavet |
manaḥkhedena śuddhā sā rājasvalyena vā punaḥ || 39 ||
[Analyze grammar]

tataḥ svakāntayogena na strī jāreṇa duṣyati |
sakāmā kāmato jāraṃ bhajate svasukhāya yā || 40 ||
[Analyze grammar]

prāyaścittādapi śuddhā na sā svāmivivarjitā |
tvaṃ tu satī sadā śuddhā vahnirivā'tipāvanī || 41 ||
[Analyze grammar]

bṛhaspateḥ karmayogāt tadbhāryā''haraṇaṃ hyabhūt |
tavāpi karmayogācca tavātra haraṇaṃ hyabhūt || 42 ||
[Analyze grammar]

kintu tattvaṃ kimatrā'sti jānantyeva na devatāḥ |
vinā tridevān guptaṃ tad rahasyaṃ paśya madbalāt || 43 ||
[Analyze grammar]

yadā candro'harat tvāṃ vai tadā spraṣṭuṃ śaśāka na |
pativratā satīṃ devīṃ spraṣṭuṃ śaknoti ko'pi na || 44 ||
[Analyze grammar]

kintu sūryaprabhā mūrtimatī tvāgatya tatra vai |
dvitīyāṃ nirmame tārāchāyāṃ tārāpratikṛtim || 45 ||
[Analyze grammar]

satyāṃ tārāṃ tirodhāya ninye sūryasya maṇḍale |
sā'dyā'vadhi mahādivyā satī śuddhā virājate || 46 ||
[Analyze grammar]

sā tvaṃ paśya nijāṃ mūlāṃ prabhā''nītāṃ yathātathām |
imāṃ chāyāṃ tathā paśya sagarbhāṃ candrasevitām || 47 ||
[Analyze grammar]

ityuktvā viśvasṛk dvedhā darśayāmāsa tārakām |
mūlāṃ tārāṃ dadau devagurave'nyāṃ tatastu te || 48 ||
[Analyze grammar]

prāhustāre tyaja garbhaṃ pakvaṃ tvasmatprabhāvataḥ |
ityuktā sā drutaṃ tvantargṛhe gatvā suṣāva tam || 49 ||
[Analyze grammar]

jātamātro yuvā svarṇavarṇo'bhūt śaśinā samaḥ |
jātakarmādikaṃ tatra kṛtavāṃścandramāḥ svayam || 50 ||
[Analyze grammar]

brahmājñayā tadā tārāchāyā'dṛśyā babhūva ha |
adṛśyāṃ tāṃ sūryaprabhā jagrāha nijaputrikām || 51 ||
[Analyze grammar]

sā tu sūrye sadā kṛṣṇaṃ bhajamānā babhūva ha |
prabhādāsī sadā dāsyaṃ kṛṣṇasyaiva cakāra sā || 52 ||
[Analyze grammar]

puruṣottamamāse tu prabhayā saha sā satī |
yayau śrīmatkṛṣṇanārāyaṇasya dhāma cākṣaram || 53 ||
[Analyze grammar]

divyā nityamahāmuktā jātā kṛṣṇapriyā satī |
mūlā tārā patiṃ prāpya babhūva nirbhayā punaḥ || 54 ||
[Analyze grammar]

brahmā tasyai satīdharmānāpatkālakṛtān mudā |
pātivratyaparān prāha kṛte yuge pravartitān || 55 ||
[Analyze grammar]

śṛṇu lakṣmi pravakṣyāmi yaistu nāryo'pyadūṣitāḥ |
svāminastvājñayā nārī pātivratyaparāyaṇā || 56 ||
[Analyze grammar]

anyamuktā na sā dūṣyatyataḥ svāmivaco vṛṣaḥ |
patiryasmai kṣaṇikaṃ vā śāśvataṃ dānamārpayat || 17 ||
[Analyze grammar]

tena bhuktā'pi sā nārī naiva dūṣyati vai kvacit |
dāne grahītuḥ svatvaṃ yat tato nārī na duṣyati || 58 ||
[Analyze grammar]

nirjanādāvabalā yā bhuktā prasahya kenacit |
akāmā ca parādhīnā naiva duṣyati vai kvacit || 59 ||
[Analyze grammar]

yogādisiddhapuruṣairbhuktā praviśya svāmini |
bhuktā kṛtrimarūpeṇa sā'pi naiva praduṣyati || 60 ||
[Analyze grammar]

nidrāṃ mūrchāṃ gatā yā tu vicittā mādakādane |
anyabhuktā'pi sā tatra naiva duṣyati padmaje || 61 ||
[Analyze grammar]

patyuḥ pituḥ sutabhrātrorāyatkāle'tidāruṇe |
teṣāṃ prāṇā'vanārthaṃ cet parabhuktā na duṣyati || 62 ||
[Analyze grammar]

apatyārthe gavāmarthe kuṭumbārthe parā''dṛtā |
akṣatakanyakārthe ca kumāryarthe na duṣyati || 63 ||
[Analyze grammar]

āpatkāle prāṇahare deśagrāmādiviplave |
anyabhuktā parādhīnā tadā naiva praduṣyati || 64 ||
[Analyze grammar]

gāndharvavidhinā yoge parabhuktā na duṣyati |
rājasvalyasya vigame patyayoge ṛtorvṛṣe || 65 ||
[Analyze grammar]

anyayogagatā nārī duṣyatyeva na vai kvacit |
svāminaḥ kāryasiddhyarthaṃ parabhuktā na duṣyati || 66 ||
[Analyze grammar]

tapasvinastapasyāyā vighnārthaṃ tvapsarogaṇaḥ |
svāmīndrapreṣitaścānyabhuktā'psaro na duṣyati || 67 ||
[Analyze grammar]

dāsyaḥ kṛtvā bhūbhṛtastu sevāyāṃ cārpitāstu yāḥ |
parabhuktāśca tāḥ kvāpi naiva duṣyanti sevikāḥ || 68 ||
[Analyze grammar]

paṇyastrītvaṃ samāpannā vipannāśārthameva yā |
parabhuktā cā'gatitve tāvanmātraṃ na duṣyati || 69 ||
[Analyze grammar]

apatikā nṛtyagītikuśalā kvāpi mohitā |
gāndharveṇa parāyattā parabhuktā na duṣyati || 70 ||
[Analyze grammar]

prāṇarakṣaṇakāryārthaṃ parabhuktā na duṣyati |
tejasviyogamāsādya śāpādibhayakātarā || 71 ||
[Analyze grammar]

duḥkhasya parihārārthaṃ parabhuktā na duṣyati |
kṛṣṇanārāyaṇāṃśādyairbhuktā satī na duṣyati || 72 ||
[Analyze grammar]

tulasyā tu viṣṇuyogaḥ patiprāśastyabodhakaḥ |
anyayoge tathā nārī patihantrī bhavecca vā || 73 ||
[Analyze grammar]

svavaṃśatantusandhātṛputralābhārthameva tu |
parabhuktā satī nārī na kadāpi praduṣyati || 74 ||
[Analyze grammar]

divyadevādibhirbhuktā satī naiva praduṣyati |
ahalyāyāstvindrayoge śilātvaṃ svāmiruṭphalam || 75 ||
[Analyze grammar]

svapne tvanyena yā bhuktā sā satī naiva duṣyati |
bhūtapretādibhirbhuktā vāyvaṃśairnahi duṣyati || 76 ||
[Analyze grammar]

pitṛbhyāṃ saṃpradattā yā yasmai tena na duṣyati |
anāthā yuvatī prāptā patnīkṛtā na duṣyati || 77 ||
[Analyze grammar]

pātivratyaṃ paro dharmo dūṣaṇaṃ svecchayā pare |
patīcchayā parārthatvaṃ bhūṣaṇaṃ patidharmataḥ || 78 ||
[Analyze grammar]

prasahyatve baliṣṭhasya dūṣaṇaṃ na tu tat striyāḥ |
nodanālakṣaṇo dharmaścānartho na bhaved yadi || 79 ||
[Analyze grammar]

anarthe tu phalaṃ duḥkhaṃ soḍhavyaṃ bhavati dhruvam |
ityevaṃ sarvadā'smābhirdevairdharmo viniścitaḥ || 80 ||
[Analyze grammar]

tasmāt tārā sadā śuddhā punarbhūvat pativratā |
candraścāpi phalaṃ bhuṃjan devatā sthāsyati dhruvaḥ || 81 ||
[Analyze grammar]

rājasvalye māsike vai nāryaśuddhirvinaśyati |
pavitrā pāvanī snātvā sādhvī pṛthvīsamā satī || 82 ||
[Analyze grammar]

kṣetraṃ proktaṃ bījakośo bījādhānāya nirmitaḥ |
pākaṃ datvā śaityakāle grīṣme tāpāt pratāpyate || 83 ||
[Analyze grammar]

varṣāyāṃ jaladānena śuddhaḥ kaṇān dadāti saḥ |
kṣetraṃ nārī bījapātraṃ bījādhānāya nirmitam || 84 ||
[Analyze grammar]

pākottaraṃ sadā śītaṃ rājasvalye pratapyate |
niṣekavarṣādānena śuddhaṃ bālān dadāti tat || 85 ||
[Analyze grammar]

tasmāt kṣetraṃ prativarṣaṃ śuddhameva bhavedyathā |
tadvannāryātmakaṃ kṣetraṃ pratimāsaṃ praśuddhyati || 86 ||
[Analyze grammar]

iti tasyai pātivratyaṃ datvā sarve surādayaḥ |
sādhvīṃ tārāṃ tu gurave datvā'bhayaṃ ca sarvathā || 87 ||
[Analyze grammar]

devā yayuḥ svabhavanaṃ svagṛhaṃ ca bṛhaspatiḥ |
pātivratyaṃ paraṃ dharmaṃ pālayāmāsa sā satī || 88 ||
[Analyze grammar]

patnīvrataṃ vṛṣaṃ cāpi pālayāmāsa gīrpatiḥ |
atha tārāsuto budhaścandrajanmā graho'bhavat || 89 ||
[Analyze grammar]

sa eva nandanavane citrāṃ prāpya satīṃ priyām |
ghṛtācīgarbhasaṃbhūtāṃ kuberasya tu retasā || 90 ||
[Analyze grammar]

tāṃ gāndharvavivāhena jagrāha candramassutaḥ |
tatputrastvabhavaccaitraḥ saptadvīpakṣitīśvaraḥ || 91 ||
[Analyze grammar]

tasya putro'dhirathākhyastasya surathanāmakaḥ |
putrastapasyayā jāto manvantaraḥ sa cā'ṣṭamaḥ || 92 ||
[Analyze grammar]

sāvarṇiritināmnā vai vaiṣṇavaḥ paramo hi saḥ |
paṭhanācchravaṇāccāsya pātivratyaphalaṃ bhavet || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantānetārāyā bṛhaspataye'rpaṇaṃ budhajanma āpatsamāḥ strīdharmāḥśuddhiśca pātivratye'dūṣaṇāni cetyādinirūpaṇanāmā ṣaṭcatvāriṃśadadhikacatuśśatatamo'dhyāyaḥ || 446 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 446

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: