Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 289 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi daśamyāṃ kārtike dharmāṃgadaḥ prage |
paṭahaṃ vādayitvā vāraṇopari praghoṣayan || 1 ||
[Analyze grammar]

mā bhoktavyaṃ janaiḥ kaiścidekādaśyāṃ harerdine |
sainyaṃ prajāśca nītvā sa yayau raivatatīrthake || 2 ||
[Analyze grammar]

kartuṃ pradakṣiṇaṃ raivatādreḥ sandhāvalīyutaḥ |
ekādaśīṃ samārabhya pūrṇimāvadhipañcake || 3 ||
[Analyze grammar]

kartuṃ pradakṣiṇaṃ tatrā''yānti tīrthāni devatāḥ |
prabodhinyāṃ raivatādrau brahmaviṣṇumaheśvarāḥ || 4 ||
[Analyze grammar]

ṛṣayo vasavaḥ sādhyā maruto munayastathā |
pitaro nidhayaḥ kāṣṭhā grahā rudrāśca siddhayaḥ || 5 ||
[Analyze grammar]

kṛttikāścandranakṣatramaṇḍalaṃ surakoṭayaḥ |
yakṣarākṣasapaiśācā bhūtapretavināyakāḥ || 6 ||
[Analyze grammar]

kūṣmāṇḍāścāpi vetālā gaṇeśāśca gaṇādayaḥ |
hanūmanto mahālakṣmyaḥ paryo yoginya ityapi || 7 ||
[Analyze grammar]

durgāścaṇḍyo mānavāśca devā nadyaḥ sarāṃsi ca |
samudrāḥ parvatāḥ sthalyo dvīpāḥ kṣetrāṇi kheṭakāḥ || 8 ||
[Analyze grammar]

puryo'raṇyāni divasā niśā divā vratānyapi |
evamanye vyomasaṃsthāḥ pātālasthā bhujaṃgamāḥ || 9 ||
[Analyze grammar]

satyaḥ sādhvyaśca bhaktānyo nyāsinyaśca kumārikāḥ |
dehakṛṣṇārpaṇaparā narā nāryaḥ prayānti ca || 10 ||
[Analyze grammar]

cāraṇyaścāpi kinnaryo gāndharvyo dāsikāstathā |
vaiṣṇavāḥ śāṃkarāḥ saurā gāṇapatyāśca śaktigāḥ || 11 ||
[Analyze grammar]

cārvākā bījamārgāśca nārasiṃhāśca rāmiṇaḥ |
dāttātreyāḥ kāpilāścārhatā bauddhāḥ śivāśritāḥ || 12 ||
[Analyze grammar]

mahānto guravo dharmācāryāścatuḥpumarthakāḥ |
ābhīrā ūraṇavārā gopālā vāmamārgiṇaḥ || 13 ||
[Analyze grammar]

mahābhāgavātā merā nartakā naṭajātayaḥ |
aghorapathalambāśca gāruḍā bhairavāśritāḥ || 14 ||
[Analyze grammar]

haṃsāḥ paramahaṃsāśca sadaṇḍāḥ kuladevinaḥ |
vidyādharāśca gaṇikā bahurūpāśca nāṭikāḥ || 15 ||
[Analyze grammar]

gorakṣāḥ kāravaḥ sāmbāścāturvarṇyāśramānugāḥ |
pradakṣiṇārthamāyānti raivatādrau tu kārtike || 16 ||
[Analyze grammar]

jalānnavastradehādyarpakā yatra tvasaṃkhyakāḥ |
āyānti puṇyamokṣārthaṃ gurvarpaṇavidhāyinaḥ || 17 ||
[Analyze grammar]

śrīkṛṣṇaḥ śrīharirnārāyaṇāvirbhāvamūrtayaḥ |
āyānti janamokṣārtha pradakṣiṇasavotsukāḥ || 18 ||
[Analyze grammar]

saurāṣṭramaṇḍalaṃ tasya tīrthakṣetrasamaṃ tathā |
kṛṣṇanārāyaṇaḥ sākṣāllakṣmīyugatra parvate || 19 ||
[Analyze grammar]

mūrdhni saṃrājate divyaḥ sahagolokamaṇḍalaḥ |
ekā pradakṣiṇā yena kṛtā tena tataḥ khalu || 20 ||
[Analyze grammar]

jīveśabrahmalokānāṃ kṛtā syātsā pradakṣiṇā |
yatphalaṃ labhyate brahmadhāmnaḥ pradkṣiṇābhavam || 21 ||
[Analyze grammar]

tadatra labhyate puṇyaṃ saṃsārabhavavārakam |
iti matvā rājaputro dharmāṃgadaḥ pradakṣiṇām || 22 ||
[Analyze grammar]

kartuṃ daśamyāṃ tvāyāto yoginīparvatāgrataḥ |
māhīṣaparvatapārśve svarṇarekhānadītaṭe || 23 ||
[Analyze grammar]

mahodyāne tvāmravaṇe niśāṃ vyagamayat tataḥ |
prātardāmodaraṃ dṛṣṭvā snātvā kuṇḍe bhaveśvaram || 24 ||
[Analyze grammar]

nṛsiṃhaṃ ca tathā dṛṣṭvā mṛgīkuṇḍaṃ vyalokayat |
dharmāṃgado janagāthāṃ śrutavāṃstatra śobhanām || 25 ||
[Analyze grammar]

rājā rukmāṃgadaścātra mohinyā saha rājate |
brahmaputryā prasevito dharmāṃgadapitā'sti yaḥ || 26 ||
[Analyze grammar]

saḥ svapaṭahaghoṣeṇa na bhuṃkte harivāsare |
nirodhayati taṃ nārī bhoktavyaṃ harivāsare || 27 ||
[Analyze grammar]

kīdṛśī sā brahmaputrī pṛthvyāṃ rājñā vadhūkṛtā |
tapo'rthaṃ nirgataścāpi vadhūṃ kṛtvā ca yāṃ punaḥ || 28 ||
[Analyze grammar]

sevate khalu rukmāṃgo harerdinaṃ jahāti na |
draṣṭavyā sā devaputrī tvitikṛtvā janā yayuḥ || 29 ||
[Analyze grammar]

dharmāgado'pi sainyena svamātrā sahito yayau |
suvarṇarakṣāsaritaścottare sarasastaṭe || 30 ||
[Analyze grammar]

yatra divyo mahān saudho vairājasyeva rājate |
grāmo divyaḥ svaḥpatīnāṃ vimānamiva rājate || 31 ||
[Analyze grammar]

brahmaṇā viṣṇunā śaṃbhunā pradattaṃ svaloṃkajam |
divyopakaraṇaṃ sarvaṃ satyalokīyavastujam || 32 ||
[Analyze grammar]

dāsadāsyastathā divyāḥ sarvaṃ divyaṃ virājate |
carmacakṣurjanaiḥ sarvamadṛśyaṃ yaddhi vartate || 33 ||
[Analyze grammar]

dharmāṃgadena tatsarvaṃ lokitaṃ pitranugrahāt |
mahadāścaryamāpanno vavande caraṇau pituḥ || 34 ||
[Analyze grammar]

sandhyāvalyā'pi svapatyuścaraṇau vanditau mudā |
brahmaputrī vavande tāṃ jyeṣṭhā svasāramityatha || 35 ||
[Analyze grammar]

svasrā tvāśīrvādamukhyairmohinī cābhivardhitā |
vṛttāntaṃ kuśalaṃ cāpi jñātvā parasparaṃ tataḥ || 36 ||
[Analyze grammar]

premamagnāśca te sarve pradakṣiṇārthaṃ niryayuḥ |
mohinī tu haṭhāt pradakṣiṇārthaṃ na yayau tadā || 37 ||
[Analyze grammar]

atha dharmāgadenā'syāścaraṇau vanditau mudā |
heturjijñāsito manobhagnatāyāstadagrataḥ || 38 ||
[Analyze grammar]

rukmāṃgadena tatsarvaṃ vijñāpitaṃ vratātmakam |
vratanirodhayitryāstacchratvā''ścaryaṃ yayurjanāḥ || 39 ||
[Analyze grammar]

rukmāṃgadastadā prāha tvanunīya śubhaṃ vacaḥ |
mohini kuru yātrāṃ tvaṃ raivatādreḥ pradakṣiṇam || 40 ||
[Analyze grammar]

vrataṃ harerdinasyāpi prabodhinyāḥ parātparam |
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi || 41 ||
[Analyze grammar]

akāryakaraṇejantorgosahasravadhaḥ smṛtaḥ |
jānannapi kathaṃ devi bhokṣye'haṃ harivāsare || 42 ||
[Analyze grammar]

puroḍāśo'pi vedhoje samprāpte bhagavaddine |
abhakṣyeṇa samaṃ proktaḥ kiṃ punaścānnabhakṣaṇam || 43 ||
[Analyze grammar]

kṣīṇānāṃ phalamūlādi payaādi prabhojanam |
prakīrtitaṃ vrate devi saśaktānāṃ nahi kvacit || 44 ||
[Analyze grammar]

saśaktānāṃ vrate'danaṃ narakāyaiva kevalam |
mā''grahaṃ kuru satyasthe vratabhaṃgo bhavenmama || 45 ||
[Analyze grammar]

yadanyad rocate tubhyaṃ tatkarttā'smi na saṃśayaḥ |
mohinyuvāca śṛṇvatsu rājñīdharmāṃgadādiṣu || 86 ||
[Analyze grammar]

ṛṣimunisurapitṛjaṃgamasthāvarādiṣu |
na tvanyad rocate rājan vinā vai bhojanaṃ tava || 47 ||
[Analyze grammar]

jīvitasyāpi dānena na me kiṃcitprayojanam |
na ca vedeṣu dṛṣṭo'yamupavāso harerdine || 48 ||
[Analyze grammar]

vedabāhyaṃ kathaṃ dharmaṃ bhavāṃścaritumicchati |
śṛṇvantu brāhmaṇāḥ sarve vedān kṛtvā'yamagrataḥ || 49 ||
[Analyze grammar]

satyaṃ vadati rājā kiṃ nā'haṃ bhokṣye harerdine |
sarvaṃ vai sthāvaraṃ yadvā jaṃgamaṃ tvannajīvanam || 50 ||
[Analyze grammar]

mṛtā api diviṣadaḥ prīyante'nnairjalairapi |
pipīlikādayaścānnaṃ mukhenādāya kaṣṭataḥ || 51 ||
[Analyze grammar]

cāturmāsyārthamevaite śītartukṣapaṇāya ca |
praviśanti bile tatra sañcinvantyadanāharṇam || 52 ||
[Analyze grammar]

anne vai prāṇināṃ prāṇā annaṃ kasya na rocate |
rājā khādati nā'nnādi samprāpte harivāsare || 93 ||
[Analyze grammar]

tapasvināṃ tu sādhūnāṃ yujyate'nnavivarjanam |
upavāsādikaraṇaṃ bhūbhujāṃ kiṃ nu vaidikam || 54 ||
[Analyze grammar]

paradharmo na cā''caryo duḥkhadaśca bhayāvahaḥ |
so'yamadya mahīpālo yaterdharme vyavasthitaḥ || 55 ||
[Analyze grammar]

annātprabhavati prāṇaḥ prāṇāddehabalādikam |
balena nṛpadharmāśca taddhīnaḥ paribhūyate || 56 ||
[Analyze grammar]

evaṃ jñātvā mayā rājā bodhyamāno na buddhyati |
atrārthe brāhmaṇāḥ sarve pramāṇaṃ na tu bhāminī || 57 ||
[Analyze grammar]

yāthātathyaṃ vadantvatra vaidikaṃ tat karomyaham |
patnīvratavaśiṣṭhādyā brāhmaṇā nṛpamabruvan || 58 ||
[Analyze grammar]

ekādaśyāṃ na bhoktavyamiti yaḥ śapathastava |
na kṛto vedadṛṣṭyā vai svabuddhyaiva prakalpitaḥ || 59 ||
[Analyze grammar]

sāgnīnāṃ prāśanaṃ proktaṃ havyasya sandhyayoḥ kila |
pratyahaṃ homaśiṣṭasya bhoktṛtvaṃ vedasammatam || 60 ||
[Analyze grammar]

viśeṣeṇa nṛpāṇāṃ tu nityayajñaprakāriṇām |
vadātra bhūmipālānāṃ kathamuktamupoṣaṇam || 61 ||
[Analyze grammar]

vaidiko'vaidikā vāpi yastvayā śapathaḥ kṛtaḥ |
paripūrṇo bhavatvadya vākyenaiva dvijanmanām || 62 ||
[Analyze grammar]

vratabhaṃgo na te'stīha bhuṃkṣva viprādibhiḥ saha |
paritāpo na te kāryo vipravākyaṃ mahattamam || 63 ||
[Analyze grammar]

vayaṃ hi vedadraṣṭāro brahmavākyaṃ janārdanaḥ |
yo'nyathā manute viprād rākṣasīṃ yonimāpnuyāt || 64 ||
[Analyze grammar]

śrutvaitad brāhmaṇānāṃ tu vaidikānāṃ vacastataḥ |
ruvamāṃgadaḥ praṇipatya vedadraṣṭṝnuvāca ha || 65 ||
[Analyze grammar]

yūyaṃ vedapradaṣṭāro vaidikaṃ vadatha dhruvam |
anādṛtya paraṃ vedamupadeśo na vaḥ kvacit || 66 ||
[Analyze grammar]

nāradarṣistathā kātyāyano vaśiṣṭha ityapi |
brahmācātha mahādevo ye tvanye'tra samāgatāḥ || 67 ||
[Analyze grammar]

śṛṇutaiṣāṃ tu vākyāni harerdine vratakṛte |
nāradasya vacastatra prathamaṃ śṛṇuta dvijāḥ || 68 ||
[Analyze grammar]

nityaṃ bhaktisamāyuktairnarairviṣṇuparāyaṇaiḥ |
pakṣe pakṣe ca kartavyamekādaśyāmupoṣaṇam || 69 ||
[Analyze grammar]

ekādaśyāṃ tu yo bhuṃkte naro'nnaṃ sa tu pātakī |
viṇmūtrapūyavāhinyāṃ patatyeva na saṃśayaḥ || 70 ||
[Analyze grammar]

anukalpo nṛṇāṃ proktaḥ kṣīṇānāṃ varavarṇini |
mūlaṃ phalaṃ payastoyamupabhogyaṃ bhavecchubhe || 71 ||
[Analyze grammar]

natveva bhojanaṃ kaiścidekādaśyāṃ budhairmatam |
śayane ca madutthāne matpārśvaparivartane || 72 ||
[Analyze grammar]

naro mūlaphalāhārī hṛdi śalyaṃ mamā'rpayet |
daśamyādi mahīpāla tridināni vivarjayet || 73 ||
[Analyze grammar]

gandhatāmbūlapuṣpādi strīsaṃbhogaṃ divāniśam |
jāgaraṃ viṣṇupūjāṃ ca vinā tvardhaphalaṃ vratam || 74 ||
[Analyze grammar]

atastābhyāṃ yutopoṣyā vaiṣṇavena harestithiḥ |
vratāni viṣṇubhaktānāṃ nityānīmāni saṃjaguḥ || 75 ||
[Analyze grammar]

ekādaśyo'khilāḥ śuddhā dvādaśī vāmanasya tu |
śrīrāmādityasajjanmanavamī divyasiddhidā || 76 ||
[Analyze grammar]

kṛṣṇajanmāṣṭamī cātha nṛsiṃhasya caturdaśī |
śivarātriścetimukhyavratānyuktāni tattvataḥ || 77 ||
[Analyze grammar]

iti nāradavākyāni hyatha kātyāyanasya ca |
sarve śṛṇvantu munayo bhavanto vedadṛṣṭayaḥ || 78 ||
[Analyze grammar]

ekādaśyāmahorātraṃ bhuktvā cāndrāyaṇaṃ caret |
ekādaśyāmupavaset pakṣayorubhayorapi || 79 ||
[Analyze grammar]

upavāsaḥ sa vijñeyaḥ sarvabhogavivarjitaḥ |
vaśiṣṭhasyāpi vākyaṃ vai śṛṇvantu vedadṛṣṭayaḥ || 80 ||
[Analyze grammar]

upoṣyaikādaśīṃ rājan dvādaśīdivase tathā |
tajjapyajapanadhyānatatkathāśravaṇādayaḥ || 81 ||
[Analyze grammar]

upavāsakṛtāmete guṇāścānye dayādayaḥ |
vedhovākyaṃ tu śṛṇvantu ṛṣayo vedadṛṣṭayaḥ || 82 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
ekenaivopavāsena prabodhinyāṃ labhennaraḥ || 82 ||
[Analyze grammar]

prabodhavāsare viṣṇorvidhivat samupoṣayet |
tāmupoṣya harerbhaktyā durlabhaṃ na bhavet kvacit || 84 ||
[Analyze grammar]

śivavākyaṃ ca śṛṇvantu bhavanto vedadṛṣṭayaḥ |
na śaivo na ca sauro'sau na śākto gaṇasevakaḥ || 85 ||
[Analyze grammar]

yo bhuṃkte vāsare viṣṇorjñeyaḥ paśvadhiko hi saḥ |
vipriyaṃ ca kṛtaṃ tena duṣṭenaiva tu pāpinā || 86 ||
[Analyze grammar]

madbhaktibalamāśritya yo bhuṃkte vai harerdine |
iti bhavanto vaktāro niṣeddhāro'pi te punaḥ || 87 ||
[Analyze grammar]

kathaṃ tatra suviśvāso mayā kāryo vratārdane |
sarveṣāmeva bhūtānāṃ bhavanto mārgadarśinaḥ || 88 ||
[Analyze grammar]

viparītā yadi syuste jagadāndhyaṃ samāpnuyāt |
akāryakaraṇaṃ kṛtvā kiṃ jīveccharadāṃ śatam || 89 ||
[Analyze grammar]

yuṣmākaṃ tāni vākyāni brūta cā'vaidikāni kim |
so'haṃ kathaṃ karomyatra tvabhakṣyā'nnasya bhakṣaṇam || 90 ||
[Analyze grammar]

kathaṃ cāpi vrataṃ tyakṣye vimārgasthajanoktitaḥ |
bhavadbhirnocitaṃ vaktuṃ pratikūlaṃ vratāpaham || 91 ||
[Analyze grammar]

devā vā dānavā daityā gāndharvā rākṣasāśca vā |
siddhā vā brāhmaṇā vāpi pitā me jananī ca me || 92 ||
[Analyze grammar]

harirvāpi haro viṣṇurmohinījanako'pi vā |
ṛṣayo'pi vadeyuścenno bhokṣye harivāsare || 93 ||
[Analyze grammar]

yo hi rukmāṃgado rājā vikhyāto haribhaktimān |
vratapratijñāṃ viphalāṃ na kadācit kariṣyati || 94 ||
[Analyze grammar]

sūryastu kṛṣṇatāṃ gacchenmeruḥ sthānāccaled yadi |
samudraḥ śuṣkatāṃ yāyād vahniḥ śaityānvito bhavet || 95 ||
[Analyze grammar]

viparītā bhavantaḥ syurmohinī mriyate'pi vā |
tathāpi na tyaje viprā vratamekādaśīdine || 96 ||
[Analyze grammar]

āraṭyatai paṭahena prasiddhirbhuvaneṣu me |
daṇḍyo vadhyo vivāsyaśca hyannādo harivāsare || 97 ||
[Analyze grammar]

evaṃ khyāte yadi bhoktā'nnasya syāṃ harivāsare |
amedhyaliptaḥ paṭaho bhaveddhoṣo'nṛtānvitaḥ || 98 ||
[Analyze grammar]

kīrtiḥ kaluṣatāṃ gacched yāmye vāsaśca me bhavet |
vṛthā sūtā janitrī syānnirāśāḥ pitaraḥ surāḥ || 99 ||
[Analyze grammar]

harṣaṃ gacched yamaścāpi vratabhaṃgaśca me bhavet |
mohinī kṛtakṛtyā syād vāntyāśīva bhavāmyaham || 100 ||
[Analyze grammar]

rājā dharmadharo'haṃ so'dharmapoṣṭā kathaṃ bhavet |
na vedā nāpi santaste munayaḥ ṛṣayo'pi na || 101 ||
[Analyze grammar]

ye maṇḍayanti kṛṣṇasya vāsare bhojanakriyām |
ityabhidhāya natvā ca virarāma nṛpastadā || 102 ||
[Analyze grammar]

śrutvaitad brāhmaṇā devāḥ praśaśaṃsurnṛpaṃ mudā |
kintu kopasuraktākṣī mohinī jvalitāntarā || 103 ||
[Analyze grammar]

śṛṇvatsu teṣu sarveṣu bhartāraṃ samabhāṣata |
svakāryasādhinī viṣṇuvrataghnī ca kṣurāntarā || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne paṭahaghoṣaṃ kurvato dharmāṃgadasya kārtike raivatapradakṣiṇāraṃbhe svapitṛrukmāṃgadasamāgame |
mohinyā ekādaśīvratavināśakahaṭhena ṛṣīṇāṃ rājñā vākyasaṃvāda iti nirūpaṇanāmaikonanavatyadhikadviśatatamo'dhyāyaḥ || 289 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 289

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: