Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 288 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tadā rājyaṃ cakre dharmāṃgadaḥ sutaḥ |
piturniyogāt saṃkurvan kārayan harivāsaram || 1 ||
[Analyze grammar]

dharme bhāgavate saṃrakṣayan sarvāḥ prajāḥ sutaḥ |
viṣṇudinavratārthaṃ vādayate paṭahaṃ sadā || 2 ||
[Analyze grammar]

rājāpi vāsaraṃ viṣṇoḥ karoti niyamena vai |
anyavratāni santyajya bhuṃkte patnīṃ suyauvanām || 3 ||
[Analyze grammar]

ekadā''śvinasamaye mohinī sarvabhāvataḥ |
rājānaṃ ramayāmāsa divyasaukhyaiḥ punaḥ punaḥ || 4 ||
[Analyze grammar]

pārthivaścātimugdho'pi vrataṃ nopekṣate hareḥ |
krīḍāṃ tyajati kṣmāpālo daśamyādidinatraye || 5 ||
[Analyze grammar]

viṣṇordinaṃ na tyajati janmamṛtyunikṛntanam |
tāvat prāptaḥ prabodhāya viṣṇormāsastu kārtikaḥ || 6 ||
[Analyze grammar]

yasmin kṛtaṃ tu sukṛtaṃ yaiḥ kaiścinmanujairiha |
akṣayaṃ hi bhavet sarvaṃ viṣṇulokapradāyakam || 7 ||
[Analyze grammar]

iti vicārya nṛpatirmohinīṃ vākyamabravīt |
rataṃ devi tvayā sārdhaṃ mayā samvatsarān bahūn || 8 ||
[Analyze grammar]

tavā'pamānabhītena noktaṃ kiṃcidapi kvacit |
tvayyāsaktasya me subhru bahavaḥ kārtikā gatāḥ || 9 ||
[Analyze grammar]

na vrataṃ kārtike jātaṃ me māsaṃ vā'rdhamāsakam |
so'haṃ kārtikamicchāmi savrataṃ paryupāsitum || 10 ||
[Analyze grammar]

avrataḥ kārtiko yasya gatastasya vṛthā gatam |
madyamāṃsavyavāyāḍhyā api kārtikasadvratāḥ || 11 ||
[Analyze grammar]

bhūtvā śuddhā gatāste vai śāśvataṃ vaiṣṇavaṃ padam |
kārtike dīpadānena dātā vai divamāvrajet || 13 ||
[Analyze grammar]

paradīpaprabodhena daridro'pi divaṃ vrajet |
puṣkare pūrṇimāṃ kṛtvā'janmapāpātpramucyate || 14 ||
[Analyze grammar]

vratopavāsaniyamārcanadānādisatkṛtaiḥ |
gacchati kārtiko yasya sa yāti paramāṃ gatim || 14 ||
[Analyze grammar]

kārtike kṛcchrasevī yaḥ prājāpatyaparo'pi vā |
ekāntaropavāsī vā trirātropoṣito'pi vā || 15 ||
[Analyze grammar]

saptāhaṃ vā daśāhaṃ vā pakṣaṃ māsamupoṣitaḥ |
phalāhāro naro yāti sa viṣṇoḥ paramaṃ padam || 16 ||
[Analyze grammar]

ekabhaktena naktenā'yācitena vratasthitaiḥ |
dharā dārā suto rājyaṃ dhanaṃ dhānyamavāpyate || 17 ||
[Analyze grammar]

kārtiko bhaktidaḥ puṇyo vratadānārcanādibhiḥ |
tasmin haridinaṃ puṇyaṃ tathaiva dinapañcakam || 18 ||
[Analyze grammar]

prabodhinīṃ jāgarāḍhyāṃ kṛtvā muktiṃ prayāti vai |
kārtike varjayettailaṃ madhu sūpaṃ ca maithunam || 19 ||
[Analyze grammar]

niṣpāvān rājasān bhogān varjayettu prayatnataḥ |
kārtike tvarjitā dīkṣā nṝṇāṃ janmani kṛntanī || 20 ||
[Analyze grammar]

paśuyonimavāpnoti dīkṣayā rahito janaḥ |
ekādaśyāṃ pūrṇimāyāṃ dīkṣito yāti cākṣaram || 21 ||
[Analyze grammar]

kuṃbhān datvā jalapūrṇān prayāti harimandiram |
samvatsaravratānāṃ tu samāptiḥ kārtike'rcanam || 22 ||
[Analyze grammar]

udyāpanādikaṃ sarvaṃ sampūrṇaphaladaṃ bhavet |
naktavratī ca ṣaḍrasairbālān sādhūn prabhojayet || 23 ||
[Analyze grammar]

ayācite tvanaḍvāhaṃ saddvijāya pradāpayet |
naivedyāśī bhaved yastu gāṃ pradadyātsadakṣiṇām || 24 ||
[Analyze grammar]

dhātrīsnāne jano dadyāt pāyasaṃ picchalaṃ dadhi |
phalānāṃ niyame tatra phalāni tvarpayettathā || 25 ||
[Analyze grammar]

tailatyāge ghṛtaṃ dadyād ghṛtatyāge payastathā |
dhānyānāṃ niyame śālīṃstattaddhānyamathāpi vā || 26 ||
[Analyze grammar]

bhūśāyitve saparyaṃkāṃ śayyāṃ dadyādalaṃkṛtām |
patrabhojī pradadyādvai pātrāṇi saghṛtāni vai || 27 ||
[Analyze grammar]

maune ghaṇṭāṃ hiraṇyaṃ vā tilānvāpi pradāpayet |
prātaḥsnāne hayaṃ dadyānniḥsnehe ghṛtasaktukān || 28 ||
[Analyze grammar]

nakhakeśā'vapane tu darpaṇaṃ mṛttikāṃ dadet |
pādatrāṇā'grahe dadyādupānahau ca pāduke || 29 ||
[Analyze grammar]

lavaṇādiparityāge dātavyā gauḥ sudugdhadā |
dīpadātā pradadyādvai kāṃcanaṃ devamūrtaye || 30 ||
[Analyze grammar]

chatraṃ ca cāmare dadyāt kṣaumavastrāṇi cārpayet |
trirātravratakartā tu dadyācchayyāmalaṃkṛtām || 31 ||
[Analyze grammar]

saptarātropavāsī tu śibikāṃ chatramarpayet |
pakṣadinopavāsī tu yānaṃ dadyācca hastinam || 32 ||
[Analyze grammar]

māsopavāsakartā tu gṛhaṃ sarvasvamarpayet |
ajāvikaṃ tvekabhakte phalāhāre suvarṇakam || 33 ||
[Analyze grammar]

śākāhāre phalaṃ dadyātpātraṃ vā'nyat samarpayet |
evaṃ yathā dhanasmṛddhistathā dadyād vratānugam || 34 ||
[Analyze grammar]

labhyate vratakartā'tra rājyaṃ dārā dhanādikam |
tasmānmohini kartā'smi kārtike vratasevanam || 35 ||
[Analyze grammar]

vratopavāsaniyamaiḥ kārtiko yasya gacchati |
devo vaimāniko bhūtvā sa yāti paramāṃ gatim || 36 ||
[Analyze grammar]

tasmānmohaṃ parityajyā''jñāpaya kārtike vrate |
ahaṃ vratadharaścaiva bhaviṣye haripūjane || 37 ||
[Analyze grammar]

śrutvaitatpratikūlaṃ sā mohinyāha nijārthinī |
na vrataṃ hi tvayā kāryaṃ yadi māmicchasi priyām || 38 ||
[Analyze grammar]

dānaṃ prapālanaṃ yuddhaṃ kāryatrayaṃ tu bhūbhujām |
vratādikaraṇaṃ rājñāṃ noktaṃ kvāpi nidarśane || 39 ||
[Analyze grammar]

muhūrtamapi rājendra na śaknomi tvayā vinā |
sthātuṃ kamalanābhābha kiṃ punarmāsasaṃkhyayā || 40 ||
[Analyze grammar]

tvayi vrate kṛte'vaśya maraṇaṃ me bhavennanu |
kariṣyāvastato vārdhakye vrataṃ kārtikasya vai || 41 ||
[Analyze grammar]

śrutvā prāha tadā rājā mohinyāṃ vacanottamam |
na kariṣye vrataṃ subhru kariṣye tava sammatam || 42 ||
[Analyze grammar]

śrutvā tu mohinī hṛṣṭā saṃśliṣṭā rahasi sthitam |
ramayāmāsa tanvaṃgī kāmarītividhānataḥ || 43 ||
[Analyze grammar]

tasyaivaṃ ramamāṇasya samāyātā prabodhinī |
rukmāṃgadasya karṇābhyāṃ paṭahadhvanirāgataḥ || 44 ||
[Analyze grammar]

prātarharerdinaṃ lokāstiṣṭhadhvaṃ tvekabhojanāḥ |
akṣāralavaṇāḥ sarve haviṣyānnaniṣeviṇaḥ || 45 ||
[Analyze grammar]

avanitalpaśayanāḥ kāmasaṃgavivarjitāḥ |
smaradhvaṃ devadeveśaṃ kṛṣṇanārāyaṇaṃ harim || 46 ||
[Analyze grammar]

sakṛdbhojanasaṃyuktā upavāsaṃ kariṣyatha |
akṛtaśrāddhanicayā gacchadhvaṃ śrīhareḥ padam || 47 ||
[Analyze grammar]

prātaḥ kārtikaśu्klā'sti tvekādaśī prabodhinī |
yāstūpoṣya harerdhāma vidhūya pāpajālakam || 48 ||
[Analyze grammar]

kurudhvaṃ śrīhareḥ pūjāmātmavittena mānavāḥ |
vastraiḥ puṣpairdhūpadīpairvaracandanakuṃkumaiḥ || 49 ||
[Analyze grammar]

naivedyaiśca phalairyaṣṭvā gacchadhvaṃ śrīhareḥ padam |
yo na kuryādvaco rukmāṃgadasya haridhāmadam || 50 ||
[Analyze grammar]

sa me daṇḍyaśca vadhyaśca dharmāṃgado bravīmyaham |
iti śrutvā paṭahasya dharmyāṃ vai ghoṣaṇāṃ svakām || 51 ||
[Analyze grammar]

rukmāṃgada udatiṣṭhanmohinīśayanād drutam |
prāha prātarharerahni bhaviṣyatyaghanāśanam || 52 ||
[Analyze grammar]

saṃyato'haṃ bhaviṣyāmi kṣamyatāṃ kṣamyatāmiti |
iyamekādaśī kāryā bandhachetrī gatipradā || 53 ||
[Analyze grammar]

mayā saha viśālākṣi tvaṃ cāpi tamadhokṣajam |
ārādhaya hṛṣīkeśamupavāsaparāyaṇā || 54 ||
[Analyze grammar]

yena yāsyasi nirvāṇaṃ dāhapralayavarjitam |
punā rājyaṃ punaḥ svargaṃ punaryadvā pramokṣaṇam || 55 ||
[Analyze grammar]

mohinyuvāca sādhūktaṃ tvayā vratārcanaṃ hareḥ |
janmamṛtyujarāchedi kariṣye vai tavā'jñayā || 56 ||
[Analyze grammar]

pratijñā yā tvayā pūrvaṃ kṛtā'smin raivate girau |
karapradānasahitā bhavatā sukṛtāṃ'kitā || 57 ||
[Analyze grammar]

tasyāstu samayaḥ prāpto dīyatāṃ sahi me tvayā |
anyathā''janmanaḥ puṇyaṃ sarvaṃ te nāśameṣyati || 58 ||
[Analyze grammar]

śrutvā smṛtvā''ha rukmāṃgaḥ kartā'smi tvanmanogatam |
nā'deyaṃ vidyate kiñcittubhyaṃ me jīvitāvadhi || 59 ||
[Analyze grammar]

kiṃ punā rājyanagaraṃ vittaṃ vā'nyacca bhāmini |
mohinyuvāca saṃprāptaṃ jñātvā hyavasaraṃ śubham || 60 ||
[Analyze grammar]

nātha kānta priya rājan jīviteśa ratipriya |
nopoṣyo vāsaro viṣṇorbhoktavyā yadyahaṃ priyā || 61 ||
[Analyze grammar]

vinābhūtā bhaviṣyāmi tvatsaṃyogaṃ vinā nṛpa |
tasmānmāṃ yadi vāñchethā bhoktumājīvanaṃ priyām || 62 ||
[Analyze grammar]

mayā'vaśyaṃ ca vastavyamāmṛtyuṃ tvadgṛhe nṛpa |
tadā tyajopavāsaṃ vai bhujyatāṃ harivāsare || 63 ||
[Analyze grammar]

eṣa eva varo deyo mayā saṃprārthitaḥ purā |
na ced dāsyasi mohādvā bhūtvā'nṛtavacā bhavān || 64 ||
[Analyze grammar]

yāsyate narake ghore yāvadābhūtasamplavam |
patnīhānau vratahānau vacohānau balābale || 65 ||
[Analyze grammar]

dṛṣṭā'dṛṣṭau vṛṣā'dharmau vicāryeṣṭatamaṃ kuru |
rājovāca tvayā subhru ruddhaḥ kārtikasadvrate || 66 ||
[Analyze grammar]

rodhayasi punarekādaśyāmapi kathaṃ priye |
vratapuṇyena sukhinau jātau sva iti cintaya || 67 ||
[Analyze grammar]

dharmasvasā vidheḥ putrī bhūtvaivaṃ tvayi nocitam |
dharmarakṣākaro bhūtvā dharmavighnaṃ karoṣi kim || 68 ||
[Analyze grammar]

janmaprabhṛtyahaṃ naiva bhuktavān harivāsare |
sa cā'dyā'haṃ tavā'dhīnaḥ kathaṃ bhoktā harerdine || 69 ||
[Analyze grammar]

antime svāyuṣo bhāge svarṇarekhāprasevanam |
bhajanaṃ pūjanaṃ yuktaṃ nityaṃ ca harisevanam || 70 ||
[Analyze grammar]

na kṛtaṃ yanmayā bālye yauvane vaibhave sati |
tadahaṃ vanamadhye'dya kathaṃ kuryāṃ jugupsitam || 71 ||
[Analyze grammar]

mā kuruṣva vrataṃ bhaṃgaṃ mā kuruṣvāgrahaṃ tathā |
yadanyadicchasi subhru dātā'haṃ rājyasampadām || 72 ||
[Analyze grammar]

vimānaṃ saṃgṛhāṇedaṃ dolāṃ vyomavihāriṇīm |
kalpalatārasaṃ bhuṃkṣva mā vrate vighnamācara || 73 ||
[Analyze grammar]

ātmamāṃsaṃ naro bhuṃkte yo bhuṃkte harivāsare |
trailokyaghātinaḥ pāpaṃ maithune harivāsare || 74 ||
[Analyze grammar]

gocāralope yatpāpaṃ yatpāpaṃ kūṭasākṣike |
nikṣepahārake cāpi tathā viśvāsaghātake || 75 ||
[Analyze grammar]

hatyākāriṇi yatpāpaṃ yatpāpaṃ gurunindake |
tatsarvaṃ pātakaṃ tvanne saṃsthitaṃ harivāsare || 76 ||
[Analyze grammar]

evaṃ jānan viśālākṣi kathaṃ bhokṣyāmi pātakam |
evaṃ jñānavatī tvaṃ ca kathaṃ nāśayasi vratam || 77 ||
[Analyze grammar]

mohinyuvāca tacchrutvā bādhadharmān nṛpaṃ prati |
ekabhuktena naktena yadvā tvayārcitena ca || 78 ||
[Analyze grammar]

phalairvātūpavāsena dvādaśīṃ na vilaṃghayet |
gurvīṇīnā gṛhasthānāṃ kṣīṇānāṃ rogiṇāṃ tathā || 79 ||
[Analyze grammar]

śiśūnāṃ valigātrāṇāṃ saṃgrāmakṣitisevinām |
yajñabhogodyatānāṃ ca pātivratyāḍhyayoṣitām || 80 ||
[Analyze grammar]

yuvatīstrīpatīnāṃ ca na yuktaṃ samupoṣaṇam |
kimanyairbahubhirbhūpa vākyālāpakṛtairmayā || 81 ||
[Analyze grammar]

bhojane'tra kṛte prītirekādaśyāṃ tvayā mama |
na prītiryadi me chitvā śiraḥ svaṃ hi prayacchasi || 82 ||
[Analyze grammar]

na kariṣyasi ced rājan bhojanaṃ harivāsare |
tadā tvasatyavacaso dehaṃ na sparśayāmi te || 83 ||
[Analyze grammar]

satyena sūryastapati śaśī satyena śobhate |
satyadharmasthitā bhūmiḥ sarvaṃ dhārayate jagat || 84 ||
[Analyze grammar]

vāyurvātyapi satyena satyena jvalate'nalaḥ |
satyādhāramidaṃ sarvaṃ yathākāryaṃ vyavasthitam || 85 ||
[Analyze grammar]

sindhurna calate satyād vindhyaḥ satyānna vardhate |
vṛkṣāḥ satyasamācārā ṛtumāsādya puṣpiṇaḥ || 86 ||
[Analyze grammar]

aśvamedhā'yutebhyo'pi satyameva viśiṣyate |
asatyavacaso rājan sarvaṃ śīghraṃ vinaśyati || 87 ||
[Analyze grammar]

mā bhūt tādṛk ca te rājanśocāmi bahulābhakṛt |
bahūnāṃ bhojane lābho dṛśyate'to haṭho mama || 88 ||
[Analyze grammar]

matpitrāpi tathaivoktaṃ satyenaivocyate mayā |
yadi cette na viśvāso yathecchasi tathā kuru || 89 ||
[Analyze grammar]

mohinītthamabhidhāya pitṛkāryaprasādhinī |
virarāma yadā lakṣmi rājā cintāṃ jagāma vai || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rukmāṃgadasya samāhātmyakārtiṃkavratecchāyāṃ mohinyā tannirodhanaṃ punaśca svapaṭahaghoṣaṇāyāṃ prabodhinīvratānumatiyācanāyāṃ mohinyā kṛtastadvirodha ityādinirūpaṇanāmā'ṣṭāśītyadhikadviśatatamo'dhyāyaḥ || 288 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 288

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: