Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 290 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tadā kruddhā sveṣṭasiddhyai tu mohinī |
atyāgrahaṃ cakārā'sya rājño vāgdānapūraṇe || 1 ||
[Analyze grammar]

kopasaṃraktanayanā bhartāraṃ pratyabhāṣata |
karoṣi cenna me vākyaṃ dharmabāhyo bhaviṣyasi || 2 ||
[Analyze grammar]

tvayā mamā'rpitaḥ pāṇirvaradānāya bhūpate |
cenna dāsyasi kṛtakṛtyā yāsye sarvaṃ mayā'rjitam || 3 ||
[Analyze grammar]

na cāhaṃ te priyā patnī na ca tvaṃ me patiḥ priyaḥ |
dhik tvāṃ dvibhāṣiṇaṃ dharmavacolopakaraṃ naram || 4 ||
[Analyze grammar]

satyāccalitamadya tvāṃ tyakṣye svārthaparāyaṇam |
ityuktvā satvaraṃ tanvī prasthitā'dhomukhī ruṣā || 5 ||
[Analyze grammar]

tadānīṃ pitṛbhakto'tra rukmāṃgadasutaḥ svayam |
dharmāṃgado jananyā vai sammukho'bhūnnanāma tām || 6 ||
[Analyze grammar]

namraḥ provāca tāṃ devi kathaṃ ruṣṭā pituḥ priye |
prasthānaṃ tu na te yogyaṃ mātaryogyaṃ vadāmyaham || 7 ||
[Analyze grammar]

dharmāṃgadavacaḥ śrutvā mohinī vākyamabravīt |
pitā tavā'nṛtī putra hasto yenā'nyathākṛtaḥ || 8 ||
[Analyze grammar]

yena kṛtaṃ sukṛtaṃ vai dhvajāṃkuśāṃ'kitena tu |
taddhastaṃ ca mama haste vinyasya yadvaco'rpitam || 9 ||
[Analyze grammar]

na karotyeṣa te janmapitā kiṃ pravadāmyaham |
na mayā tvatra vastavyaṃ hyanṛtārthapratāriṣu || 10 ||
[Analyze grammar]

na yāce kāṃcanaṃ dhānyaṃ hastyaśvaṃ grāmavāsasī |
yena tasya bhaveddhānistādṛg yāce na vai suta || 11 ||
[Analyze grammar]

yenā'sau prīṇayed dehaṃ patnīṃ māṃ navayauvanām |
tanmayā prārthitaṃ putra so'yaṃ mohānna yacchati || 12 ||
[Analyze grammar]

tasya mamopakārāya yācito nṛpasattamaḥ |
sukhahetoḥ puṣṭihetostaccāpi no karotyayam || 13 ||
[Analyze grammar]

sukhacyutaṃ cyutaṃ satyāt tyaktvā yāmi sukhālayam |
tacchrutvā mohinīṃ natvā tato dharmāṃgado'bravīt || 14 ||
[Analyze grammar]

divyamātarnivartasva kariṣye'haṃ tavepsitam |
yasya satye sthitā lokāḥ sadevāsuramānuṣāḥ || 15 ||
[Analyze grammar]

vaivasvatagṛhaṃ yena kṛtaṃ śūnyaṃ harerbalāt |
kīrtiḥ prakāśate yasya vyāpya brahmāṇḍakoṭiṣu || 16 ||
[Analyze grammar]

matpitā sa kathaṃ mayi jīvati hyanṛtī bhavet |
mamopari dayāṃ kṛtvā nivartasva śubhaṃ bhavet || 17 ||
[Analyze grammar]

etaddharmāṃgadavākyamākarṇya sveṣṭalālasā |
nyavartata tataḥ prāha tātaṃ dharmāṃgadaḥ sutaḥ || 18 ||
[Analyze grammar]

tātaiṣā jananī me'dya tvāṃ vadatyanṛtī tviti |
kasmāttvamanṛtī bhūpa bhaviṣyasi mayi sthite || 19 ||
[Analyze grammar]

pradehi sakalaṃ tvasyai yat tvayā samayīkṛtam |
ahaṃ dāsastava rājan vikrīyatāṃ tṛṇāya mām || 20 ||
[Analyze grammar]

devyai dadasva cedicchejjīvitaṃ me ṛtī bhava |
kīrtināśo mahānnāśo na nāśaḥ sutayoṣitoḥ || 21 ||
[Analyze grammar]

kīrtilābho mahān lābho na lābhaḥ sutayoṣitoḥ |
dharmāṃgadavacaḥ śrutvā rukmāṃgada uvāca tam || 22 ||
[Analyze grammar]

kīrtirnaśyatu me putra hyanṛtī vā bhavāmyaham |
yāmi vā nirayaṃ tvandhaṃ kathaṃ bhokṣye harerdine || 23 ||
[Analyze grammar]

yadyahaṃ kutsitāṃ yoniṃ vrajeyaṃ krimisaṃjñitām |
tathāpi naiva kartā syāṃ bhojanaṃ tu harerdine || 24 ||
[Analyze grammar]

vratārthaṃ dundubhirvakti vitatho na sa me bhavet |
abhakṣyabhakṣaṇaṃ kṛtvā kiṃ jīveccharadāṃ śatam || 25 ||
[Analyze grammar]

asatyaṃ bhavatu proktaṃ na bhokṣye harivāsare |
dhikkṛto'pi janaistvatra mohinyā rahito'pi vā || 26 ||
[Analyze grammar]

yadi cenmaraṇaṃ me'sti na bhokṣye harivāsare |
kathaṃ harṣamahaṃ kuryāṃ dṛṣṭvā yāmyapuraṃ gatān || 27 ||
[Analyze grammar]

yāstu śūnyāḥ kṛtāḥ putra mayā narakapaṃktayaḥ |
janaiḥ pūrṇā bhaveyustā bhukte mayi harerdine || 28 ||
[Analyze grammar]

bhojanaṃ vāsare viṣṇoḥ kārayitvāpi te prasūḥ |
yācate yamarājasya kṣetraṃ pūrayituṃ khalā || 29 ||
[Analyze grammar]

tanna dāsyāmi mohinyai devaiḥ śāṭhyamidaṃ kṛtam |
śaṭhā ceyaṃ śaṭhā devāḥ śaṭhe śāṭhyaṃ prakalpayet || 30 ||
[Analyze grammar]

pibedviṣaṃ viśedvahniṃ nipatet parvatāgrataḥ |
svasyāḥ chindyācchiraścāpi na bhokṣye'haṃ harerdine || 31 ||
[Analyze grammar]

mohinī maraṇaṃ yātu yatheṣṭaṃ vā pragacchatu |
nāhaṃ bhokṣye harerahni janmamṛtyuhare vrate || 32 ||
[Analyze grammar]

ekādaśyupavāsena yanmayā puṇyamarjitam |
saṃcitaṃ ca yaśastadvai bhuktvā vināśaye katham || 33 ||
[Analyze grammar]

svapiturvacanaṃ śrutvā dharmāṃgado'tidhārmikaḥ |
sandhyāvalīṃ tadā prāha mohinīṃ parisāntvaya || 34 ||
[Analyze grammar]

yathā na cyavate satyād yathā bhuṃkte na me pitā |
tathā vidhīyatāṃ yatra kuśalaṃ tūbhayorbhavet || 35 ||
[Analyze grammar]

putravacastu sā śrutvā mohinīṃ prāha pūrvajā |
anuvartasva rājānaṃ mā''grahaṃ kuru pāpake || 36 ||
[Analyze grammar]

nā''svādayati rājā'nnaṃ saṃprāpte harivāsare |
kāmaṃ varaya satyasthe varamanyaṃ sudurlabham || 37 ||
[Analyze grammar]

kaniṣṭhāyā variṣṭhā'haṃ kariṣye pādavandanam |
patyurarthe pariṇītā karomi mastakārpaṇam || 38 ||
[Analyze grammar]

pariṇītā tu nāsi tvaṃ kuto'nyathedṛśāgrahaḥ |
vācā śapathadoṣaiśca sannirudhyaṃ pratārya yā || 39 ||
[Analyze grammar]

kārayet patimakṛtyaṃ sā pāpā narakaṃ vrajet |
cyutā ca narakātsapta pañca janmāni śūkarī || 40 ||
[Analyze grammar]

tato bhavati cāṇḍālī tataśca kāṣṭhilā bhavet |
tataśchuchundarī syācca tataḥ kākī śṛgālikā || 41 ||
[Analyze grammar]

godhā bhūtvā tataḥ sā vai gotve naiva praśuddhyati |
vipakṣasyāpi bhagini sadbuddhidānamuttamam || 42 ||
[Analyze grammar]

yena śreyaḥ paraṃ syādvai sukhaṃ sukhayituḥ sadā |
sandhyāvalīvacaḥ śrutvā mohinī prāha mānavaḥ || 43 ||
[Analyze grammar]

mānanīyā'si me jyeṣṭhe karomi vacanaṃ tava |
yadi cennācared rājā bhojanaṃ harivāsare || 44 ||
[Analyze grammar]

kuruṣva tvaparaṃ devi maraṇādadhikaṃ tava |
mamāpi duḥkhadaṃ tvetad rāṣṭrasyāpi praśokakṛt || 45 ||
[Analyze grammar]

kasyeṣṭaṃ maraṇaṃ devi kasyā'niṣṭaṃ ca jīvanam |
daivā''viṣṭo janaḥ sarvo'niṣṭaṃ cāpi karoti vai || 46 ||
[Analyze grammar]

caturvargacyutaṃ ghoraṃ yaśobhāgyavināśakam |
karmarekhāprabhagno vai karotyaśubhakarma tat || 47 ||
[Analyze grammar]

sā'haṃ pāpadurācārā vratakāmā sanirghṛṇam |
yādṛgbhāvānvitaṃ bījaṃ tādṛśī jāyate kriyā || 48 ||
[Analyze grammar]

yādṛśena tu bhāvena yonau śukraṃ samutsṛjet |
tādṛśena tu bhāvena santānaṃ saṃbhavediti || 49 ||
[Analyze grammar]

sā'haṃ rukmāṃgadanāśabhāvena brahmaṇā kṛtā |
duṣṭabhāvā tathā jātā duṣṭakartrī nṛpasya yat || 50 ||
[Analyze grammar]

na lagnaṃ na grahā devi na horā puṇyadarśinī |
kintu niṣekabhāvena bhāvitaṃ bālakaḥ bhavet || 51 ||
[Analyze grammar]

na tatra prabalaṃ kvāpi dākṣiṇyaṃ mitratā tathā |
na ca vrīḍā na ca sneho na dharmo na dayādikam || 52 ||
[Analyze grammar]

vakṣye prāṇaharaṃ te'dya nṛpasya ca sutasya ca |
prajānāṃ ca vadhūnāṃ ca yadakāryaṃ hi sarvathā || 53 ||
[Analyze grammar]

kartuṃ śakyaṃ na manasā śrotuṃ karṇena nāpi yat |
tat kathaṃ vai śarīreṇa kartuṃ śakyeta mānavi || 54 ||
[Analyze grammar]

karoṣi ced bhavet kīrtistava rājñaśca sadyaśaḥ |
svargatistava putrasya praśaṃsā mama dhikkṛtiḥ || 55 ||
[Analyze grammar]

mohinīvacanaṃ śrutvā devī sandhyāvalī priye |
dhairyamālambya tāṃ tanvīṃ brūhi brūhityacodayat || 56 ||
[Analyze grammar]

mā vadaivaṃ navavadhu bhartrarthe sakalaṃ bhavet |
ātmano nidhane vāpi putrasya nidhane'pi vā || 57 ||
[Analyze grammar]

bharturarthe prakurvantyā rājyanāśe na me vyathā |
yasyā bhartā bhaved duḥkhī tasyāḥ proktā hyadhogatiḥ || 58 ||
[Analyze grammar]

caṇḍike sā tavaivāstu na me bharturmamāpi na |
matputrasyāpi sā mā'stu yā tvadīyā bhaviṣyati || 59 ||
[Analyze grammar]

saṃjāte sukhadāmpatye bhāryā mokṣavirodhinī |
bhūtvā duḥkhapradā syāccenna bhāryā sā tu rākṣasī || 60 ||
[Analyze grammar]

bhāryā samuddharetpāpātpatantaṃ niraye patim |
sā bhāryā'nyā karmavallīrūpā saṃsāravardhinī || 61 ||
[Analyze grammar]

jīvitenāpi vacasā bhartāraṃ vaṃcayettu yā |
kṛmiyoniśataṃ prāpya puṣkasī jāyate tu sā || 62 ||
[Analyze grammar]

patirhi daivataṃ loke vañcanīyo na bhāryayā |
sā tvaṃ brūhi pradāsyāmi bharturarthe tavepsitam || 63 ||
[Analyze grammar]

vittaṃ dehaṃ tathā putraṃ yattvanyadvā sudurlabham |
kimanyad daivataṃ loke strīṇāmekaṃ patiṃ vinā || 64 ||
[Analyze grammar]

tasyārthe vā tyajet sarvaṃ jīvanaṃ kiṃ tato'dhikam |
śrutveti mohinī prāha svārthamohakaraṇḍikā || 65 ||
[Analyze grammar]

yadyevaṃ tvaṃ vijānāsi bhartrarthaṃ dhanajīvanam |
tadāhaṃ yācaye vittaṃ jīvitādadhikaṃ śubhe || 66 ||
[Analyze grammar]

dehi putraśiro mahyaṃ yadiṣṭaṃ hṛdayādhikam |
yadi no bhojanaṃ kuryād rājā vai harivāsare || 67 ||
[Analyze grammar]

tadā svahaste saṃgṛhya khaḍgaṃ rājā patistava |
dharmāṃgadaśiraśchitvā mamotsaṃge dadātu vai || 68 ||
[Analyze grammar]

etadvā kuru tadbhadre yadā'nnaṃ na bhunakti saḥ |
tacchrutvā vacanaṃ tasyā mohinyāḥ kaṭukākṣaram || 69 ||
[Analyze grammar]

pracakampe kṣaṇaṃ sandhyāvalī matvā tu rākṣasīm |
śanairdhairyaṃ samālambya dharmavākyānyuvāca ha || 70 ||
[Analyze grammar]

dhanaṃ tyajet tyajed dārān jīvitaṃ ca gṛhaṃ tyajet |
tyajed deśaṃ tyajedbhūpaṃ svargaṃ mitraṃ guruṃ tyajet || 71 ||
[Analyze grammar]

tyajettīrthaṃ tyajeddharma tyajetputraṃ bahupriyam |
tyajedyogaṃ tyajeddānaṃ jñānaṃ puṇyakriyāṃ tyajet || 72 ||
[Analyze grammar]

tapastyajet tyajedviśvāṃ siddhiṃ mokṣaṃ tyajet param |
pakṣayorubhayoścāpi na tyajeddharivāsaram || 73 ||
[Analyze grammar]

ekādaśyā vratenaiva tatsarvaṃ prāpyate muhuḥ |
tatrāpi bhartṛtuṣṭyarthe sarvaṃ jahyāt pativratā || 74 ||
[Analyze grammar]

dāpaye tava tuṣṭyarthaṃ patyurvrataprapūtaye |
dharmāṃgadaśiraścaṇḍe rākṣasī tvaṃ na devajā || 75 ||
[Analyze grammar]

na satyāccālaye caṇḍe patyarthaṃ ca vratārthakam |
ityuktvā vinayātpādau bhartuḥ saṃgṛhya padmaje || 76 ||
[Analyze grammar]

uvāca vacanaṃ rājñī dharmāṃgadaśiraḥkṛte |
mohinyā moharūpāyā nānyat saṃkocate khalu || 77 ||
[Analyze grammar]

bhojanaṃ vāsare viṣṇorbadhaṃ vā tanayasya vai |
dharmatyāgād varaṃ nātha putramūrdhanikṛntanam || 78 ||
[Analyze grammar]

vyāpādya sutaṃ rājan snehaṃ tyaktvā sudūrataḥ |
mā satyalaṃghanaṃ kārṣīradharmo mā spṛśet tvayi || 79 ||
[Analyze grammar]

mātṛsneho'tra bhartrarthe putre bhavati sārthakaḥ |
dharmasnehasvarūpo'yaṃ gṛhīto na tu laukikaḥ || 80 ||
[Analyze grammar]

prāṇān datvā priyāṃ datvā putraṃ sarvasvameva vā |
satyaṃ harervrataṃ rakṣyaṃ hṛṣīkeśārthamatra hi || 81 ||
[Analyze grammar]

tadalaṃ paritāpena satyaṃ pālaya bhūpate |
satyasya pālanād rājan viṣṇudehena yujyate || 82 ||
[Analyze grammar]

manye bhūpāla devaiḥ sā tvadvrataparipanthibhiḥ |
śikṣitā preṣitā satyavināśāya harervrate || 83 ||
[Analyze grammar]

putravyāpādanād devā bhaviṣyanti tvadhomukhāḥ |
teṣāṃ mūrdhni padaṃ datvā yāsyase paramaṃ padam || 84 ||
[Analyze grammar]

viruddhā vibudhā bhūpa seśvarāstava sadvrataiḥ |
mokṣamārgaprabhettārastava niścayalopakāḥ || 85 ||
[Analyze grammar]

rītirvai devatāḥ paripanthino bhaktimārgiṇām |
sa tvaṃ bhūpa dṛḍho bhūtvā ghātayasva sutaṃ priyam || 86 ||
[Analyze grammar]

mohinyāḥ kuru vākyaṃ vai hyātmanaḥ satyapālanāt |
pālanāya vrataṃ viṣṇoḥ kuru putrasamarpaṇam || 87 ||
[Analyze grammar]

bhāryāyā vacanaṃ śrutvā rājā rukmāṃgadastadā |
sandhyāvalīmuvācedaṃ mohinyāḥ sannidhau priye || 88 ||
[Analyze grammar]

putrahatyā mahāhatyā brahmahatyā'dhikā bhavet |
ghātayitvā sutaṃ tvatra kā paratra gatirbhavet || 89 ||
[Analyze grammar]

aprajaṃ tu sutaṃ hatvā kā gatirme bhaviṣyati |
anyārthe kiṃ sutaṃ hanmi kiṃ hanmi harivāsaram || 90 ||
[Analyze grammar]

na bhokṣye vāsare viṣṇorna hanmi tanayaṃ priye |
ātmānaṃ dārayiṣyāmi mohinī mriyatāṃ ca vā || 91 ||
[Analyze grammar]

athavā mohinīṃ samyaganunayāmi vai punaḥ |
yadi śāntaṃ manastasyāḥ sāmnā syācchreyase yataḥ || 92 ||
[Analyze grammar]

iti vicārya nṛpatiḥ sandhyāvalyāḥ samīpataḥ |
rukmāṃgadaḥ sāntvanārthaṃ mohinīmidamabravīt || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dharmāṃgadakṛto mohinī pratyanunayo rukmāṃgadasya vratadārḍhye sandhyāvalyāpatyarthe kṛtopadeśe'pi mohinyā putraśiraso'bhyarthanaṃ sandhyāvalyāḥ śirodānānumatiścetyādinirūpaṇanāmā navatyadhikadviśatatamo'dhyāyaḥ || 290 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 290

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: