Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 184 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ataḥ paraṃ śṛṇu prītyā hanumaccaritaṃ priye |
ādyayuge yadabhūttad rudrasya caritaṃ śubhe || 1 ||
[Analyze grammar]

brahmaṇaścāpi caritaṃ dṛṣṭvā tu mohinīṃ tadā |
dhātavo nyapatan śaṃbhorvedhasaścāpi yadyathā || 2 ||
[Analyze grammar]

ekadā vidhuraḥ śaṃbhuḥ śaradi himaparvate |
śṛṇvan vai kokilālāpān candrikādhavalīkṛte || 3 ||
[Analyze grammar]

surabhyanilasaṃvyāpte mayūraiścāpi nādite |
śaityavyāptanikuṃjāḍhye sasmāra dakṣajāṃ satīm || 4 ||
[Analyze grammar]

aho nāsti mama kāntā kīdṛśī me'sti vai gatiḥ |
sakhīṃ vinā śaratkālaḥ kathaṃ niryāpito bhavet || 5 ||
[Analyze grammar]

devānāmīśvarāṇāṃ ca parabrahmasvarūpajaḥ |
bādhakaḥ samayo'vaśyaṃ bhavati prāṇadhāriṇām || 6 ||
[Analyze grammar]

yadyapyasmi nirīho'haṃ tathāpi varṣmayogataḥ |
tātkālikehayā cātra smarāmi dakṣajāṃ satīm || 7 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi vinā satīṃ sahāyinīm |
tāṃ vinā bādhate śaityaṃ smaro'pi bādhate'dya vai || 8 ||
[Analyze grammar]

brāhmamuhūrtaprāraṃbhe cintāmagno haro'bhavat |
atīva sasmāra satīmutthāyotthāya tiṣṭhati || 9 ||
[Analyze grammar]

niṣīdati viharati kāmajvarasamākulaḥ |
āmravṛkṣaṃ samāśritya nirāśī niṣasāda saḥ || 10 ||
[Analyze grammar]

tāvad viditvā deveśī himālayasutā satī |
yogabalaṃ samāsādya dhṛtvā rūpaṃ dvitīyakam || 11 ||
[Analyze grammar]

vyomni tatra samāgatyā''kāśavāṇyā'vadat priyā |
re brahma tvaṃ parabrahmakṛṣṇamūrteḥ kṛtodbhavaḥ || 12 ||
[Analyze grammar]

parabrahmasvarūpo'si gaccha golokadhāma yat |
tatra sakhyo hyanantāste viharasva yathāsukham || 13 ||
[Analyze grammar]

kathamatrā'raṇyabhūmau vṛthā śocasi dīnavat |
tatra kṛṣṇastava kartā duḥkhaṃ te nāśayiṣyati || 14 ||
[Analyze grammar]

ityuktvā virarāmā'tha maunaṃ tiṣṭhati taddrume |
śaṃkaro'pi tadāśrutya cakito'bhūd hṛdantare || 15 ||
[Analyze grammar]

vicārya bahudhā citte samutthāya ca tatsthalāt |
jagāmākāśamārgeṇa golokaṃ dhāma śāśvatam || 16 ||
[Analyze grammar]

satī cāpi priyā śaṃbhoradṛśyā cūtasaṃsthitā |
pṛṣṭhe pṛṣṭhe jagāmā'pi golokaṃ dhāma śāśvatam || 17 ||
[Analyze grammar]

yāvatkumārikā cāsti tāvannecchati śaṃkaram |
vivāhe saṃvṛte paścāt sadā cecchati śaṃkaram || 18 ||
[Analyze grammar]

iti kṛtvā gatā patyuḥ śāntyarthaṃ kṛṣṇamaṇḍalam |
gatvā śaṃbhustu golokaṃ śrīkṛṣṇaṃ praṇanāma saḥ || 19 ||
[Analyze grammar]

svāgataṃ kṛtavān śaṃbhoḥ śrīkṛṣṇaḥ puruṣottamaḥ |
prayojanaṃ papracchāpi tadā novāca śaṃkaraḥ || 20 ||
[Analyze grammar]

lajjito'bhūt tato devī satī kamalalocanā |
praviveśa harau kṛṣṇe śaṃkarānandakāriṇī || 21 ||
[Analyze grammar]

provāca hṛdayaṃ jñātvā harasya kṛṣṇasaṃsthitā |
priyo'si me sadā śaṃbho satīṃ nā'nītavān katham || 22 ||
[Analyze grammar]

śrutvaitat kṛṣṇavacanaṃ netrāśrūṇi mumoca saḥ |
śanairdhairyaṃ samālambya prāha satīpraṇāśanam || 23 ||
[Analyze grammar]

svasya vaidhuryamapi ca duḥkhadaṃ cā'nivedayat |
kṛṣṇaḥ prāha tadā śaṃbhumāśvāsya sukhadaṃ vacaḥ || 24 ||
[Analyze grammar]

manmūrtestvaṃ samutpannaḥ satī manmūrtisaṃbhavā |
mama putro'si deveśa cāgato'tra śubhaṃ kṛtam || 25 ||
[Analyze grammar]

golokaṃ yanmama sarvaṃ tatsarvaṃ ca tathāpi vai |
yatheṣṭaṃ vasa goloke viharasva yatheṣṭakam || 26 ||
[Analyze grammar]

dāsyo dāsā aneke vai kariṣyanti tvadarhaṇā |
sukhaṃ bhuṃkṣva sadā śaṃbho yatte manasi vartate || 27 ||
[Analyze grammar]

śaṃbhuḥ prāha tadā kṛṣṇaṃ bhakto'smi nātha te'pyaham |
tava bhogyaṃ mamā'bhogyaṃ vṛtaṃ me'sti sadā hare || 28 ||
[Analyze grammar]

tasmānnānena rūpeṇa vicariṣyāmi mādhava |
yadi te'sti kṛpā śiṣye bhavāmi vṛṣabho'tra vai || 29 ||
[Analyze grammar]

gavāṃ madhye nivasāmi vihariṣyāmi goṣu vai |
ityājñāṃ dehi me nātha kṛpāṃ kuru mayi prabho || 30 ||
[Analyze grammar]

yāvatkālaṃ prabhorājñā tāvattiṣṭhāmi cātra vai |
paścāt punargamiṣyāmi himavadgṛhamuttamam || 31 ||
[Analyze grammar]

tathā'stviti jagādainaṃ kṛṣṇaḥ śrīpuruṣottamaḥ |
kṛṣṇecchayā tadā śaṃbhurvatso yuvā'bhavad drutam || 32 ||
[Analyze grammar]

gāvaśca mohitā dṛṣṭvā surūpaṃ vatsamuttamam |
lelihānā jihvayā taṃ siṣevire muhurmuhuḥ || 33 ||
[Analyze grammar]

jṛṃbhamāṇā dhāvamānāḥ sparśamagnāḥ siṣevire |
dṛṣṭvā devī satī tāsu goṣu yogasamādhinā || 34 ||
[Analyze grammar]

praviveśa ca sarvāsu yāḥ sevante haraṃ vṛṣam |
satīpraveśasāmarthyāt gāvastāḥ śaṃkaraṃ vṛṣam || 35 ||
[Analyze grammar]

sevante bahudhā premṇā yathā śaṃbhuḥ sukhī bhavet |
evaṃ viharato goṣu tṛpto'bhūt vṛṣaśaṃkaraḥ || 36 ||
[Analyze grammar]

tṛptistu śāśvatī jātā yathā necchati gāṃ vṛṣaḥ |
tataḥ satī gavāṃ dehād viniḥsṛtya ca mādhave || 37 ||
[Analyze grammar]

praviśyā''ha haraṃ gaccha himaśailaṃ satīpate |
śaṃbhustadā vṛṣarūpaṃ vihāya śaṃkaro'bhavat || 38 ||
[Analyze grammar]

prapūjya parameśānaṃ śrīkṛṣṇaṃ hṛdaye smaran |
vidhuraḥ pṛthivīṃ yātuṃ nā'karonmana eva saḥ || 35 ||
[Analyze grammar]

kṛṣṇaḥ prāha tadā śaṃbho kiṃ te manasi vartate |
brūhi dadāmi te sarvaṃ mahābhāgavatāya hi || 40 ||
[Analyze grammar]

śaṃbhuḥ prāha hare kṛṣṇa vidhuro yāmyahaṃ katham |
vaidhuryaṃ duḥkhadaṃ sarvaṃ sarasaṃ nīrasāyate || 41 ||
[Analyze grammar]

tasmādatraiva tiṣṭhāmi yogī bhūtvā tavāntike |
omityāha tadā kṛṣṇaḥ śaṃbhuścāpi vaṭāntike || 42 ||
[Analyze grammar]

niṣadyā'vatatārā'ntaḥsamādhau dhyeyamādhave |
na jānātyākūticiticāpalyavedanādikam || 43 ||
[Analyze grammar]

satī cāpi tadā śaṃbhoḥ pārśve rakṣatyavyaktikā |
dvitīyena svarūpeṇā'dṛśyena śaṃkarapriyā || 44 ||
[Analyze grammar]

atha himālayaputrī pārvatī tapasi sthitā |
śaṃbhuṃ pratīkṣate nityaṃ kadā''gacchenmaheśvaraḥ || 45 ||
[Analyze grammar]

evaṃ pratīkṣate nityaṃ śaṃbhuścātrā''gato bhavet |
śaṃbhuḥ samādhimāpanno jāgartyeva nahi kvacit || 46 ||
[Analyze grammar]

samā bahvyastadā tatra vyatītāḥ parameśvarī |
satī tvadhairyamāpannā kṛṣṇaṃ prāha na tā muhuḥ || 47 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa prāṇadātarbhaktaste brahmaṇi sthitaḥ |
bahiḥ samādhernāyāti samā yānti nirarthikāḥ || 48 ||
[Analyze grammar]

ahaṃ tu pārvatī bhūtvā tapaḥ karomi parvate |
pratīkṣe'haṃ mahādevaṃ kadā''gacchenmamāntikam || 49 ||
[Analyze grammar]

tasmādenaṃ samādhestvaṃ bahirānaya mādhava |
prāpaya yatra śailendro himavān vartate bhuvi || 50 ||
[Analyze grammar]

yatra mayā vivāhaḥ syāt tacchīghraṃ kuru keśava |
satyuktāṃ prārthanāṃ śrutvā śaṃbhorjāgaraṇāya vai || 51 ||
[Analyze grammar]

prerayāmāsa gopīnāṃ rāsamaṇḍalameva saḥ |
gopībhiḥ saṃkṛte rāse bahughoṣasamanvite || 52 ||
[Analyze grammar]

satataṃ vādyatālādinṛtyagītipramiśrite |
racite'pi mahāyogī bahirnāyātsamādhitaḥ || 53 ||
[Analyze grammar]

gopyo devyaḥ pariśrāntā viramuḥ rāsakhelanāt |
jagaduḥ śrīhariṃ kṛṣṇaṃ śaṃbhurjāgarti naiva ca || 54 ||
[Analyze grammar]

nā'smākaṃ tatra sāmarthyaṃ pravartate mahāyatau |
spṛśāmo nahi devaṃ taṃ dāhasya bhītito vayam || 55 ||
[Analyze grammar]

tasmāddeva yatheṣṭaṃ tvaṃ gatvotthāpaya yoginam |
śrutvā kṛṣṇaḥ svayaṃ tatra gatvā paśyati śaṃkaram || 56 ||
[Analyze grammar]

kṛṣṇe svaṃ paṃcaviṃśākhyaṃ saṃvilīya sthitaṃ haram |
utthāpayituṃ sūpāyaṃ klṛptayāmāsa keśavaḥ || 57 ||
[Analyze grammar]

tūrṇaṃ tu mohinīrūpaṃ yoginīdhāryameva saḥ |
dadhāra ca svayaṃ kṛṣṇaḥ saṃyamaṃ kṛtavān śive || 58 ||
[Analyze grammar]

ātmānaṃ paṃcaviṃśaṃ taṃ samādherbahirānayat |
tadā netre samunmīlya śaṃbhurdadarśa sannidhau || 59 ||
[Analyze grammar]

tāvatsurūpāṃ yuvatīṃ dadarśa mohinīṃ haraḥ |
mohinyātmakakṛṣṇena hāvabhāvavilāsanaiḥ || 60 ||
[Analyze grammar]

ākarṣakamṛdusparśacūmbanālāpaliṃganaiḥ |
saṃbhāvito mahādevo mumoha mānase manāk || 61 ||
[Analyze grammar]

satī tāvat sthitā tatra praveśamakaroddhare |
viśeṣeṇa harastatra mohinyāṃ pramumoha ca || 62 ||
[Analyze grammar]

utthitaḥ sahasā bhrānto mohinīṃ dhartumicchati |
tāvattāvanmohinī sā paścātpaścātpragacchati || 63 ||
[Analyze grammar]

brahmāṇḍe mohinī yāti haro'pyanuyayau ca tām |
virajāṃ ca samullaṃghya tvāyātau mohinīharau || 64 ||
[Analyze grammar]

prakṛtyāvaraṇe tatra satī niṣkramya śaṃkarāt |
pṛthaksthitā'bhavat tāvacchaṃkaro mohinīṃ prati || 65 ||
[Analyze grammar]

provāca yāsi kaṃ lokaṃ gaccha yaṃ prati gacchasi |
nā'haṃ yāsye tvayā sākaṃ yoginā kiṃ prayojanam || 66 ||
[Analyze grammar]

ahaṃ sthāsye'tra śāntyāḍhye nirjane sukhade sthale |
dhyāne magno bhaviṣyāmi gaccha yatra pragacchasi || 67 ||
[Analyze grammar]

na mayā yoginā kāryaṃ yuvatyā saha vidyate |
yuvatīrnarakadvāraṃ yogavighnakarī hyati || 68 ||
[Analyze grammar]

viśvāso naiva kartavyo yoginā pramadājane |
yogābhyāsādviyujyaiva saṃyojayati svātmani || 69 ||
[Analyze grammar]

svakāryaṃ sādhayatyeva parakāryaṃ dhunoti ca |
jñānaṃ dhyānaṃ guṇānsarvān dhvaṃsayatyeva sarvathā || 70 ||
[Analyze grammar]

surūpaṃ puruṣaṃ dṛṣṭvā sarvasvaṃ pradadāti sā |
kintu cātmasukhaṃ brahmasukhamākṛṣya yāti vai || 71 ||
[Analyze grammar]

tasmātsakhyaṃ na vai kāryaṃ mayā vijānatā'dhunā |
gaccha mohaprade ramye nā'haṃ sahacarastava || 72 ||
[Analyze grammar]

ityuktvā niṣasādaiva harastatra vinirjane |
kṛṣṇaḥ prāha tadā''veśayituṃ netramiṣeṇa tām || 7 ||
[Analyze grammar]

satī punaḥ praviveśa śaṃkare so'tha mohitaḥ |
utthāyā'nujagāmāpi parirabdhuṃ tu mohinīm || 74 ||
[Analyze grammar]

mohinī tatsthalāt satyalokaṃ prati sasarpa vai |
śīghraṃ jagmuḥ satyalokaṃ satī śaṃbhuśca mādhavaḥ || 75 ||
[Analyze grammar]

tatra brahmasabhāṃ tvālokayāmāsuḥ prapūritām |
mohinīṃ pravilokyaite brahmādyāḥ kṣobhitā hyati || 76 ||
[Analyze grammar]

apsarasaśca sāvitrī devyaśca kṣobhitāḥ kṣaṇam |
mohinyāstatparaṃ rūpaṃ rādhāto'pi pralaukikam || 77 ||
[Analyze grammar]

sabhā sarvā devadevyātmikā kṣubdhā dravaṃgatā |
kimu vaktavyamevā'tra sākṣātkṛṣṇe pramohake || 78 ||
[Analyze grammar]

kṣaṇāntare tu mohinyā mohaḥ saṃkucitastadā |
sabhājano'bhavat svasthaḥ śaṃbhoḥ svāgatamācarat || 79 ||
[Analyze grammar]

satī punaḥ śarvadehāt bahirnirgamya saṃsthitā |
adṛśyā sarvadevaiśca viśaśrāmā'tha mohinī || 80 ||
[Analyze grammar]

jagāma śaṃkaraṃ spraṣṭuṃ nirvikāraṃ guṇākaram |
tāvat tāṃ prāha śaṃbhurmā tavāsti me prayojanam || 81 ||
[Analyze grammar]

brahmāṇaṃ gaccha deveśi yadi tatra prayojanam |
tāmājñāṃ lokanāthasya gṛhītvā''gādajaṃ prati || 82 ||
[Analyze grammar]

savyahastaṃ brahmaṇaśca kaṇṭhe kṛtvā cucumba sā |
sparśamātreṇa kāmādvai brahmasattvaṃ samaskhalat || 83 ||
[Analyze grammar]

brahmāsane tu tatsattvaṃ guptyarthaṃ vastramarditam |
kaṇāḥ lakṣaṃ tato jātā siṃhāsanasamantataḥ || 84 ||
[Analyze grammar]

tebhyo jātāśca paryākhyā brahmasarasaḥ kanyakāḥ |
apsarobhyaścātirūpāḥ striyo brahmasaro'bhidhāḥ || 85 ||
[Analyze grammar]

rūpalāvaṇyasaundaryaujjvalyasaumyaguṇākarāḥ |
prodbhinnayauvanonmukhyaḥ sarvadaikatanusthitāḥ || 86 ||
[Analyze grammar]

ye ye chatradharā rājādhirājā devatottamāḥ |
taddevīnāmupadevyastābhyaḥ pratyekamarpitāḥ || 87 ||
[Analyze grammar]

tāśca brahmasaraḥsṛṣṭiḥ paryaḥ proktā hi vedhasā |
athāyaṃ śaṃkaro devo netre sammīlya saṃyame || 88 ||
[Analyze grammar]

antarjagāma tatraiva sabhāyāṃ brahmasannidhau |
antarvṛttirapi bahirvṛttiḥ śṛṇoti śaṃkaraḥ || 89 ||
[Analyze grammar]

mohinī kathayāmāsa trailokyacittamohinī |
nibodha sādho me vākyaṃ kāminyāste sukhapradam || 90 ||
[Analyze grammar]

tyaktvā kaṭhoratāṃ gupte bhaja māṃ sukhadāyinīm |
tvaṃ vareṣu varaḥ sṛṣṭau varārhā'haṃ svayaṃvarā || 91 ||
[Analyze grammar]

vidagdhāyā vidagdhasya durlabho navasaṃgamaḥ |
stanayoryugmamūrvorme sundaraṃ mukhapaṃkajam || 92 ||
[Analyze grammar]

hāsyabhrūbhaṃgasahitaṃ dṛṣṭvā ko na laset sukham |
strīrasaḥ sukhasāraśca munīnāmabhivāñcchitaḥ || 92 ||
[Analyze grammar]

rasikāsukhasaṃbhogaḥ paryāptaścātidurlabhaḥ |
tyaja dhyānaṃ suraśreṣṭha bhuṃkṣvemāṃ tapasaḥ phalam || 14 ||
[Analyze grammar]

svayamupasthitāṃ kāntāṃ na bhajedyo jitendriyaḥ |
saḥ tasyāstu viniḥśvāsā'gninā dagdho vinaśyati || 95 ||
[Analyze grammar]

śaṃbhuḥ śrutvā tathāvākyaṃ hitaṃ tathyamuvāca tām |
śṛṇu kānte pravakṣyāmi pariṇāmasukhāvaham || 96 ||
[Analyze grammar]

kuladharmocitaṃ satyaṃ brāhmaṇānāṃ tapasvinām |
svayoṣiti yogyakāle ratirdharmaḥ praśasyate || 97 ||
[Analyze grammar]

yatra kvāpi labdhajanmā jano yaḥ parayoṣiti |
ratiṃ yāti gṛhāttasya lakṣmīḥ ruṣṭā prayāti vai || 18 ||
[Analyze grammar]

grāhyā copasthitā nārī gṛhiṇāṃ na tapasvinā |
tyāge doṣo gṛhasthānāṃ śāpabhākpāpabhāggṛhī || 99 ||
[Analyze grammar]

brahmā jagadvidhātā'sti sastrīko na viraktimān |
tyāge doṣo bhavettasya nā'smākaṃ tyāgināṃ kvacit || 100 ||
[Analyze grammar]

svabhāryāṃ tu parityajya yo gṛhṇāti parastriyam |
yaśodhanāyuṣāṃ hānistasyātrāmutra cā'gatiḥ || 101 ||
[Analyze grammar]

susampadā striyā sāmrājyena vā kiṃ tapasvinaḥ |
niṣkāmena ca mattena mayā kiṃ te prayojanam || 102 ||
[Analyze grammar]

suveṣaṃ sundaraṃ puṣṭaṃ yuvānaṃ gaccha sundari |
ityevaṃ tyajanaṃ śrutvā provāca vinayānvitā || 103 ||
[Analyze grammar]

cārucampakavarṇābhaḥ kandarpasamasundaraḥ |
tapaḥprabhāvāt sastrīkaḥ sughaṭaḥ sammataḥ striyāḥ || 104 ||
[Analyze grammar]

tvayā vinā'nyaṃ kaṃ yāmi ko vā'sti tvatparaḥ pumān |
mādṛśī tvāṃ parityajya kva vā gacchet smarāturā || 105 ||
[Analyze grammar]

śīghraṃ māṃ bhaja yogīndra dagdhāṃ kāmāgninā parām |
na cecchāpaṃ pradāsyāmi satvaraṃ vā gṛhāṇa mām || 106 ||
[Analyze grammar]

dagdhāḥ prāṇā mano dagdhaṃ svātmā ca dahyate'dhunā |
navaśṛṃgārapīyūṣapānanirvāṇatāṃ kuru || 107 ||
[Analyze grammar]

svāntarduḥkhena duḥkhārtā yā yaṃ śapati niścitam |
śāpaṃ khaṇḍayituṃ śakto na vidhātā na śaṃkaraḥ || 108 ||
[Analyze grammar]

samuttamābhāṃ māṃ paśya pradagdhāṃ madanānalaiḥ |
prodbhinnanavasārāṃ cā'kṣatāṃ kenā'pyadharṣitām || 109 ||
[Analyze grammar]

sindūrabinduṃ dadhatīṃ kastūrībindunā saha |
cārucampakavarṇābhāṃ satataṃ sthirayauvanām || 110 ||
[Analyze grammar]

bṛhannitambayugalāṃ pīnaśroṇipayodharām |
śaratpārvaṇaśubhrāṃśuprabhāmuṣṭakarānanām || 111 ||
[Analyze grammar]

sūkṣmavastraparīdhānāṃ ratnālaṃkārabhūṣitām |
sarvaṃ mohayituṃ śaktāṃ kaṭākṣaireva līlayā || 112 ||
[Analyze grammar]

tvādṛśaṃ kāmayamānāṃ gajendramadagāminīm |
pulakāṃcitasarvāṃgīṃ mūrchāsanmukhayāyinīm || 113 ||
[Analyze grammar]

gṛhāṇa tvaritaṃ tvaṃ māṃ śuṣkakaṇṭhoṣṭhatālukām |
ityevaṃ mohinī śarvaṃ vacanairmohayatyapi || 114 ||
[Analyze grammar]

śivo mohaṃ na cāpnoti dhyānaṃ naiva vimuñcati |
tāvattatra samāgatya raṃbhayā'psarasoditam || 115 ||
[Analyze grammar]

śṛṇu cā'li yuvayogisamākarṣaṇamantraṇām |
yadi te'sti mano yuvapuruṣe rantumarthanā || 116 ||
[Analyze grammar]

kāmadevasahāyena kuru kāryaṃ nijepsitam |
brahmā'yaṃ dāsyati kāmaṃ sopakaraṇamarthanāt || 117 ||
[Analyze grammar]

yadyatra nāsti te rāgo'nyaṃ yuvānaṃ vimārgaya |
kṛtvā veṣamapūrvaṃ vā pūrvaṃ prayujya manmatham || 118 ||
[Analyze grammar]

tena sārdhaṃ svayaṃ gatvā mohaṃ kuru ca mohini |
jitendriyāṇāṃ pravaraṃ sākṣānnārāyaṇātmakam || 119 ||
[Analyze grammar]

vinā kāmasahāyena kā śaktā jetumīśvaram |
atra pārśve kṛtāvāsaṃ kāmaṃ saṃvraja mohini || 120 ||
[Analyze grammar]

sadyaḥ sahāyo bhavitā dayāluryoṣitāṃ prabhuḥ |
ityuktā mohinī tatra gatā yatra smaragṛham || 121 ||
[Analyze grammar]

kāmo'pi mohito dṛṣṭvā mohinīṃ kṣobhamāptavān |
skhalitaḥ sahasā kāmaḥ kṣaṇaṃ jaḍa ivā'bhavat || 122 ||
[Analyze grammar]

tatsattvāt dvau sutau jātau śṛṃgārakavasantakau |
mohinīsamarūpāḍhyau sarvasaundaryabhājanau || 123 ||
[Analyze grammar]

drāgeva yauvanodbhedau kāmasāhāyyadau sutau |
jātau tau sahanītvaiva kāmo'pi mohinīkṛte || 124 ||
[Analyze grammar]

sahāyārthaṃ prārthitaḥ san samāyāt yatra śaṃkaraḥ |
dadarśa saṃyamasthaṃ ca mohinī yoginaṃ haram || 125 ||
[Analyze grammar]

tameva mohitaṃ kartuṃ samārebhe puraḥsthi tā |
kṣaṇaṃ nanarta ruciraṃ sugānena kṣaṇaṃ jagau || 126 ||
[Analyze grammar]

satīsambandhisaṃgītaṃ bhaktānāṃ cittamohakam |
vinetā jagatāṃ tasyāḥ śrutvā saṃgītamīpsitam || 127 ||
[Analyze grammar]

pulakāṃcitasarvāṃgo netre pronmīlya paśyati |
kāmāviṣṭo harastasyāṃ mumoha sāśrulocanaḥ || 128 ||
[Analyze grammar]

dṛṣṭvā mugdhaṃ paṃcavaktraṃ mohinī hṛṣṭamānasā |
kalāpramāṇaṃ bhāvaṃ ca cakāra tatra līlayā || 129 ||
[Analyze grammar]

svāṃgāni darśayāmāsa smerabhrūbhaṃgapūrvakam |
kā lajjā tasya saṃsāre yaḥ kāmahatacetanaḥ || 130 ||
[Analyze grammar]

tathāpi śaṃkarastatra netre sammīlya dhairyavān |
virato yogamārgeṇa na dadarśa tu mohinīm || 131 ||
[Analyze grammar]

kintu sā mohinī śaṃbhościtte samāruroha vai |
dhyāne'pi dṛśyate cāntaḥkaraṇe mohakāriṇī || 132 ||
[Analyze grammar]

bahiḥsthitaṃ tadā kāmaṃ prairayat mohinī kṣaṇam |
sarvendriyāṇāṃ pravaraṃ viṣṇoraṃśaṃ ca mānasam || 133 ||
[Analyze grammar]

ratibījaṃ paṃca bāṇaṃ śaśvadyoṣidadhiṣṭhitam |
sugandhivātasacivaṃ madhuśṛṃgāravegitam || 134 ||
[Analyze grammar]

athā'yaṃ kāmadevo'pi sajjībhūto harīcchayā |
cakāra śarasandhānamantarīkṣe sthitaḥ svayam || 135 ||
[Analyze grammar]

mantrapūtaṃ mahāstraṃ ca cikṣepa śaṃkaropari |
babhūva caṃcalaḥ śaṃbhuḥ kāmāstreṇa tu kāmukaḥ || 136 ||
[Analyze grammar]

kṣaṇaṃ nirīkṣaṇaṃ cakre mohinyāsye punaḥpunaḥ |
sasmite vakranayane kāmabhāvapravarṣiṇi || 137 ||
[Analyze grammar]

etasminnantare kāmaḥ samayajñaḥ suyogavit |
āvirbhūya paṃcabāṇānnicikṣepa ca śaṃkare || 138 ||
[Analyze grammar]

sammohanaṃ tu prathamaṃ sampravegaṃ dvitīyakam |
unmattavīryaṃ tṛtīyaṃ jvalajjvara caturthakam || 139 ||
[Analyze grammar]

paṃcamaṃ cetanaharaṃ prakṣipya vyomamārgataḥ |
kiṃkarānpreṣayāmāsa kokilāṃ ca vasantakam || 140 ||
[Analyze grammar]

bhramarān gandhavātaṃ ca svayaṃ cāpi gato hare |
puṃskokilaḥ kalaṃ rāvamuvāca tatsamīpataḥ || 141 ||
[Analyze grammar]

ṣaṭpadaḥ sundaraṃ sūkṣmaṃ juguñja purataḥ sthitaḥ |
śaśvad vavau gandhavaho mando'tiśītalaḥ priye || 142 ||
[Analyze grammar]

satataṃ muditastatra babhrāma ca madhuḥ svayam |
kāmaśca mānase sthitvā tadvikāraṃ cakāra ha || 143 ||
[Analyze grammar]

pulakāṃcitasarvāṃgo babhūva yogiśaṃkaraḥ |
dadarśa mohinībhāvaṃ vihasya ca punaḥ punaḥ || 144 ||
[Analyze grammar]

provāca vakranayanā kāmāstrahatacetanā |
iṅgitenaiva nārīṇāṃ sadyo mattaṃ bhavenmanaḥ || 145 ||
[Analyze grammar]

karotyākṛṣya saṃbhogaṃ yaḥ sa evottamo mataḥ |
nāryāḥ sphuṭamabhiprāyaṃ jñātvā hyākāritastu yaḥ || 146 ||
[Analyze grammar]

paścāt karoti śṛṃgāraṃ puruṣaḥ sa tu madhyamaḥ |
kāmārtayā striyā yaścā''kārito vai punaḥ punaḥ || 147 ||
[Analyze grammar]

dhṛtvā prasahya saṃliptaḥ kaniṣṭhaḥ sa pumānmataḥ |
tayā na lipto rahasi sa klībo na pumānaho || 148 ||
[Analyze grammar]

uttiṣṭha jagatāṃ nātha pāraṃ kuru smarārṇave |
nimagnāṃ dustare ghore karṇadhāra bhayānake || 149 ||
[Analyze grammar]

satataṃ tvanmanaskāṃ māṃ dāsīṃ janmani janmani |
krīṇīhi ratipaṇyenā'mūlyaratnena satvaram || 150 ||
[Analyze grammar]

ityuktvā mohinī tatra samīpamabhisṛtya vai |
vicakarṣa karaṃ śaṃbhoḥ sasmitā kāmavihvalā || 151 ||
[Analyze grammar]

śaṃbhuścāpi samutthāya parirabdhuṃ samicchati |
tāvatprāha satī kṛṣṇaṃ nayainaṃ himavatsthalam || 152 ||
[Analyze grammar]

mohinīśaḥ karagrāhaṃ kṛtvaikāntaṃ sthalāntaram |
jigamiṣurapasarpan cāgre yātyanuśaṃkaraḥ || 153 ||
[Analyze grammar]

kṣaṇāntare mohinī taṃ nināya himavatsthalam |
kāmajaḍaṃ ca nirlepaṃ kiñcillepaṃ haraṃ hariḥ || 154 ||
[Analyze grammar]

kailāsasannidhau nānāvṛkṣavallīsamanvite |
mandasugandhaśaityāḍhyavāyuvyāpte suśītale || 155 ||
[Analyze grammar]

supuṣpāñcitaśākhānāṃ nikuṃje tu manohare |
prasravajjalajharaṇāntike nirjanake sthale || 156 ||
[Analyze grammar]

mohinī prāha śaṃbhuṃ vai kānta smaraśayī bhava |
ehyatra ratibhedairvā ramāvo bahubhedataḥ || 1517 ||
[Analyze grammar]

netramiṣeṇa ca satīṃ prāha kujāntarasthitā |
paśya līlāṃ bhagavatordvayoranupamāṃ sakhi || 158 ||
[Analyze grammar]

ityuktvā mohinī puṣpaśayyāṃ mṛdvīṃ cakāra vai |
śaṃbhuṃ dhṛtvā vakṣasi sve suṣvāpa kāmasundarī || 159 ||
[Analyze grammar]

śaṃbhukāmottejakāni sādhanāni smarastadā |
susajjāni preritāni cakāra sarvato diśi || 160 ||
[Analyze grammar]

parirebhe mohinīṃ saḥ kṛṣṇarūpāṃ susundarīm |
kāmabāṇahataḥ śaṃbhuḥ kṣubhito dhairyavarjitaḥ || 161 ||
[Analyze grammar]

yāvattu saṃgamaṃ kartumicchati tāvatā bahiḥ |
vīryaṃ caskanda vai sarvaṃ niroddhaṃु na śaśāka saḥ || 162 ||
[Analyze grammar]

sarvaṃ tu pātayāmāsa puṣpaśayyātmake sthale |
mohinī drāk samutthāyā'dṛśyatāṃ prāpya tatsthalāt || 163 ||
[Analyze grammar]

satīṃ kāmaṃ parirabhyā''jñāpya gantuṃ svakaṃ sthalam |
golokaṃ prāpa śrīkṛṣṇo bhūtvā gopīgaṇānvitam || 164 ||
[Analyze grammar]

śaṃkaraścakito bhūtvā jñātvā kṛṣṇaviceṣṭitam |
nā'vamānaṃ svakaṃ mene yayau kailāsameva vai || 165 ||
[Analyze grammar]

satyalokāccaritraṃ tat draṣṭuṃ saptarṣayastadā |
āsansamāgatāstatra dṛṣṭvā sarvaṃ rahaḥsthitāḥ || 166 ||
[Analyze grammar]

rāmakāyārthamevaitadvīryaṃ patre nidhāya te |
saṃrarakṣuḥ patrapuṭāntare nirvighnatā yathā || 167 ||
[Analyze grammar]

etasminnantare putrī kesarasyāṃjanī śubhā |
araṇye nirjane tatra tapaḥ karoti duṣkaram || 168 ||
[Analyze grammar]

putrecchayā tapaḥkartryai vyomavāṇyā samīritam |
tapasaste phalaṃ putro vāyubalo bhaviṣyati || 169 ||
[Analyze grammar]

vāyudevaḥ svayaṃ cātrā''gatya bījaṃ pradāsyati |
niḥśaṃkaṃ tadgṛhāṇa tvaṃ tāpasyapi śubhānane || 170 ||
[Analyze grammar]

na te tatra bhaveddoṣo rāmakāryaṃ yato'sti tat |
akṣatatve'pi te putro bhaviṣyati mahābalaḥ || 171 ||
[Analyze grammar]

tathāstviti jagādaiṣā drutaṃ nanāma taddiśi |
vyomavāṇī nivṛttā'bhūt sā tu bījaṃ pratīkṣate || 172 ||
[Analyze grammar]

tāvad vāyuśca tāṃ dṛṣṭvā kṣubhito'tīva rūpataḥ |
dṛṣṭvā tu nirjane kanyāmāgato divyarūpadhṛk || 173 ||
[Analyze grammar]

saptarṣayo'pi tatraiva cāgatā daivayogataḥ |
vāyurlajjāṃ gatastatra tān ṛṣīnsaṃvilokya vai || 174 ||
[Analyze grammar]

tadā maharṣayaḥ prāhurdevakāryārthamatra vai |
tvayā kāryaṃ mahatkāryaṃ rāmakāryārthameva yat || 175 ||
[Analyze grammar]

gṛhāṇa śāṃkaraṃ bījaṃ gacchāṃ'janīṃ tu kaisarīm |
svastho bhūtvā tadā vāyurvīryaṃ jagrāha śāṃkaram || 176 ||
[Analyze grammar]

patrapuṭaṃ samuddhāṭya vāyuḥ paśyati tadyadā |
tāvat vahnisamaṃ dīptaṃ jvālābhūtaṃ puṭāntarāt || 177 ||
[Analyze grammar]

ūṣmābhūtaṃ bhavatśīghraṃ vāyudehe viveśa ha |
vāyuścāpi tadā''dhātuṃ na saṃśakto babhūva ha || 178 ||
[Analyze grammar]

prajajvālodare dehe prādravat tatsthalātsthalam |
tanmārge cāṃjanī yatra tāpasī saṃsthitā sthale || 179 ||
[Analyze grammar]

pṛthvyāṃ khātaṃ ca ākaṇṭhaṃ kṛtvā tiṣṭhati sarvadā |
upari śādvalaṃ śītaṃ bhūtalaṃ yatra dṛśyate || 180 ||
[Analyze grammar]

dṛśyate na ca deho'syā mastakaṃ dṛśyate'kalam |
vāyustu kesarī bhūtvā prādhāvat cāpalastadā || 181 ||
[Analyze grammar]

vāyurdhāvansthale tatra patitaḥ pādasaṃskhalāt |
śītaṃ ca śādvalaṃ jñātvā hyāśliṣṭo mastakaṃ ca tat || 182 ||
[Analyze grammar]

liṃgaṃ vāyordaivayogādaṃjanyāḥ karṇamāviśat |
vīryaṃ ca śāṃbhavaṃ vāyusaṃsthaṃ yat tattu sarvathā || 183 ||
[Analyze grammar]

skhalitaṃ cāṃjanīkarṇāntare tatkaṇṭhato hyadhaḥ |
avātarat samagraṃ ca garbhakoṣṭhe gataṃ sthiram || 184 ||
[Analyze grammar]

daivecchayā'bhavattadvai garbhaṃ dadhāra kaisarī |
aṃjanī ca śarīre sā prajajvāla viśeṣataḥ || 185 ||
[Analyze grammar]

bhūmerbahirvinirgatya saṃsthitā śādvale jale |
kṣaṇāntare samutpannaḥ putro daivaprabhāvavān || 186 ||
[Analyze grammar]

meṣasūrye caturdaśyāṃ citrānakṣatrayogake |
suvarṇamukharīnīre prādurāsā'nilātmajaḥ || 187 ||
[Analyze grammar]

vāyutulyo bale śaṃbhusamaścaiśvaryasiddhiṣu |
kṛṣṇatulyo brahmacarye ṛṣiścārādhane tathā || 188 ||
[Analyze grammar]

ākṛtau vānaratulyastapasvī cāṃjanīsamaḥ |
rūpe kāmasamo bhaikṣye vasantartusamastathā || 189 ||
[Analyze grammar]

kīśajātisamaḥ sarvauṣadhijñāne viśeṣataḥ |
tāpasīsadṛśaḥ śānto nirdvandve saṃyamī yathā || 190 ||
[Analyze grammar]

sainye'raṇyasamo mohinīsamaścirajīvane |
romṇi vasantasadṛśo nakheṣu vanisannibhaḥ || 191 ||
[Analyze grammar]

bhrūkuṭau rudrasadṛśastanau himādrisadṛśaḥ |
rākṣasānāṃ yathākāmaṃ garvabhaṃjanakārakaḥ || 192 ||
[Analyze grammar]

hṛdaye śādvalasamo dārḍhye pṛthvīsamaḥ sadā |
rakṣaṇe puṭatulyaśca vīratve vīryasatprabhaḥ || 193 ||
[Analyze grammar]

bhūtādijvālane tvagnisadṛśaḥ saṃbabhūva saḥ |
tatraiva samaye mātā hanuṃ vīkṣya tu lambinīm || 194 ||
[Analyze grammar]

hanumānitināmnaiva samājuhāva taṃ śiśum |
vavṛdhe tatkṣaṇādeva parvataprāya eva saḥ || 195 ||
[Analyze grammar]

jaharṣa mātā nitarāṃ dṛṣṭvā balaparākrame |
prātaḥ svamātaraṃ prāha prāṃjaliḥ śiśurūpataḥ || 196 ||
[Analyze grammar]

kṣudhā me bādhate mātardehi jāṭharaśāntikṛt |
śiśuṃ cāṃke nidhāyaivā'pāyayat stanyameva tam || 197 ||
[Analyze grammar]

tathāpi na kṣudhā śāntā dadarśa phalamambare |
ravibimbaṃ tadā netumākāśe cauḍuyatprage || 198 ||
[Analyze grammar]

devaprārthanayā taṃ so'tyajat jñātvā raviṃ suram |
prāpya divyānbhaktimiśrāndattānvarānsurarṣibhiḥ || 199 ||
[Analyze grammar]

svajananyantikaṃ prāgādatha so'ti praharṣitaḥ |
hanumān sarvamācakhyau tasyai tadvṛttamādarāt || 200 ||
[Analyze grammar]

tadājñayā tato dhīraḥ sarvavidyādiśevadheḥ |
sūryātpapāṭha kīśaḥ saḥ gatvā nityaṃ tadantikam || 201 ||
[Analyze grammar]

mātre ca prājalirbhūtvā sevārthaṃ prārthayanmuhuḥ |
mātā prāha tu me vāso vaikuṇṭhe ca yathā bhavet || 202 ||
[Analyze grammar]

tathā sevāṃ kuru putra nā'nyanme rocate'tra vai |
putraḥ prāha tadā mātarniṣīd skandha eva me || 203 ||
[Analyze grammar]

nayāmyanena dehena vaikuṇṭhaṃ tvāṃ tu śāśvatam |
samāruroha mātā tatskandhaṃ kapirvimānavat || 204 ||
[Analyze grammar]

vyomni balātsamuḍḍīya prathamaplavanena saḥ |
sūryamullaṃghya pāścātyapādenā''pīḍya taṃ ravim || 205 ||
[Analyze grammar]

dvitīyaplavane dhruvamullaṃghyā''pīḍya taṃ dhruvam |
tṛtīyaplavane satyaloke brahmasabhāṃ gataḥ || 206 ||
[Analyze grammar]

caturthaplavane gaṃgādvāraṃ tvaṇḍakaṭāhakam |
bhittvā pṛthvīṃ padā''pīḍya vegājjalā'nalā'nantare || 207 ||
[Analyze grammar]

vaikuṇṭhaṃ dvitīyaṃ dhāma prapede sa mahābalaḥ |
mātaraṃ tatra rāmasya caraṇe'rpayya bhaktitaḥ || 208 ||
[Analyze grammar]

prāpya rāmāya namo vai mantraṃ mālāṃ ca vaiṣṇavaḥ |
bhūtvā prāpya varān rāmāvatāradāsyabodhakān || 209 ||
[Analyze grammar]

samāgacchatpunaḥ pṛthvīṃ padā tatāḍa saḥ śanim |
janmakāle vakradṛṣṭyā paśyantaṃ duḥkhadaṃ tadā || 210 ||
[Analyze grammar]

śanistatpallatāghātātpapāta pṛthivītale |
brahmacārī kapiḥ soyaṃ nārīṃ na spṛśatīti saḥ || 211 ||
[Analyze grammar]

śanirnārīsvarūpaṃ tu dhṛtvā dudrāva cāmbare |
tāvaddhanumatā mūrdhnaḥ keśānākṛṣya pātitaḥ || 212 ||
[Analyze grammar]

prasahya sa śaniḥ svasya vaśe syāditi nityaśaḥ |
pattale marditaḥ samyak yāvaccandradivākarau || 213 ||
[Analyze grammar]

pādayoḥ sa natiṃ kṛtvā prārthayāmāsa vāyujam |
vimocanāya naijaṃ ca gṛhaṃ saṃgamanāya ca || 214 ||
[Analyze grammar]

tadā prāha kapīśastaṃ rūpaṃ dhṛtvā dvitīyakam |
gaccha svagolakaṃ cātra pratijñāya tu sarvathā || 215 ||
[Analyze grammar]

yatrāsti hanumatstotraṃ hanumatpūjanādikam |
tatra tatra tasya śanidṛṣṭikṛtā pīḍā na saṃbhavet || 216 ||
[Analyze grammar]

nārīrūpaṃ sadā te'stu mama pādatalārditam |
yatrāsti hanumatpādastatrā'kiṃcitkaraḥ śaniḥ || 217 ||
[Analyze grammar]

nārīrūpasya śāṭhyasya phalaṃ te'stu ca nigrahaḥ |
pannatiste nāma kurve sadā'stu mama pattale || 218 ||
[Analyze grammar]

gaccha dvitīyarūpeṇa grahastho bhava sūryaja |
sūryaputraṃ parijñāya na tvā badhnāmi jīvataḥ || 219 ||
[Analyze grammar]

mama chāyāṃ parityajyā'nyatra parākramī bhava |
iti kṛtvā pratijñāṃ sa śanaiścaro grahaṃ gataḥ || 220 ||
[Analyze grammar]

oṃ namo hanumate duḥkhabhaṃjanāya kṣaḥ phaṭ svāhā |
iti ṣoḍaśavarṇātmamantraṃ jayati nityaśaḥ || 221 ||
[Analyze grammar]

na tasya duṣṭagrahajā pīḍā tu jāyate kvacit |
himālaye yatra janma sa tatra kadalīvane || 222 ||
[Analyze grammar]

sarvadā cirajīvī sa hanumān vasati dhruvaḥ |
rāmadāsyaṃ prakurvansa rāmāgre nivasatyapi || 223 ||
[Analyze grammar]

iti te kathitaṃ devi hanumajjanma śaṃkarāt |
āyuṣyasukhadaṃ pāpanāśakaṃ balabhaktidam || 224 ||
[Analyze grammar]

śrīkṛṣṇamohinījanyaṃ duḥkhaghnaṃ paṭhanācchravāt |
kīrtanātpāvanakaraṃ kiṃ bhūyaḥ śrotumicchasi || 225 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne himālaye vidhuraśaṃkarasya satīsmaraṇaṃ vyomavāṇyā golākaṃ gatvā vṛṣabharūpeṇa viharaṇaṃ satyāḥ himādrau śaṃbhvānayanāya kṛṣṇaprārthanā mohinīrūpakṛṣṇena saha śaṃbhoḥ satyalokāgamanaṃ mohinīṃ dṛṣṭvā skhalitasya brahmaṇo vīryāllakṣabrahmasarasaḥ puryo jātāḥ skhalitasya kāmadevasya tu śṛṃgārakavasantakau jātau mohinī śaṃkareṇa saha himādrāvāgatya śaṃbhuṃ parirabdhā śaṃbhudhātoḥ skhalitāt vāyupraviṣṭāt vānararūpavāyunāṃ'janīkarṇapraviṣṭāt hanumadutpattiḥ saḥ sūryaṃ phalaṃ jñātvā dadhāra aṃjanīṃ vaikuṇṭhaṃ nināya tatra vaiṣṇavo bhūtvā''gacchan śaniṃ padā |
tāḍayan pātayāmāsa pannatinārīrūpaṃ pattale rarakṣacetyādinirūpaṇanāmā caturaśītyadhikaśatatamo'dhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 184

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: