Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 183 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kīdṛśāṃśca camatkārāṃścakre vai śaṃkarastadā |
satīṃ vinā tapaḥ kurvan vicaraṃśca kṣitau sukham || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
camatkārā mahābhāgavatasya śaṃkarasya me |
bhaktasyā''san bahavo'pi dvitrāṃste kathayāmi vai || 2 ||
[Analyze grammar]

satīdāhottare kāle pārvatyudvāhapūrvake |
ekadā śaṃkaraḥ satīvirahāgnipratāpitaḥ || 3 ||
[Analyze grammar]

kailāse maunamāsthāya priyāvirahakātaraḥ |
sasmāra svapriyāṃ patnīṃ guṇāṃśca premavardhanān || 4 ||
[Analyze grammar]

varṇayāmāsa bahudhā darśayan laukikīṃ gatim |
vairāgyavegena gārhasthyasya rītiṃ vihāya ca || || 9 ||
[Analyze grammar]

digambaraḥ subabhrāma sthale vane hyaraṇyake |
kvāpi śāntiṃ na ca lebhe satīvirahaduḥkhitaḥ || 6 ||
[Analyze grammar]

mano niyamya kailāse samādhiṃ kṛtavān haraḥ |
samādhau bahuvarṣāṇi vyatīyuśca punastadā || 7 ||
[Analyze grammar]

brahmāgninā brahmarandhraṃ lalāṭaṃ cātapat bahu |
tapoyogoṣmaṇā bhāle cā'bhavat svedabindukaḥ || 8 ||
[Analyze grammar]

sthūlo bhūtvā'patat pṛthvyāṃ tapodhātuvimiśritaḥ |
tasya babhūva pṛthvyāṃ vai bālo raktapravarṇakaḥ || 9 ||
[Analyze grammar]

caturbhujo'ruṇo ramyo'laukikadyutimān śubhaḥ |
sa ca ruroda tasyaiva tadā śaṃbhostu sannidhau || 10 ||
[Analyze grammar]

śaṃbhuḥ samādhimagno'sti jñātvā devī vasundharā |
āvirbabhūva tatraiva dhṛtvā sustrītanuṃ navām || 11 ||
[Analyze grammar]

bhūmirbālaṃ nidhāyāṃ'ke stanyaṃ sā'pāyayat sutam |
cucumba tanmukhaṃ snehāt samakrīḍayadātmajam || 12 ||
[Analyze grammar]

śaṃbhurantaḥsthito devo jñātvā sarvaṃ samādhinā |
utthitaḥ sahasā tatra samādheśca vihasya tām || 13 ||
[Analyze grammar]

bhūmiṃ prāha prasannaḥ san dhanyāsi dharaṇe priye |
prītyainaṃ rakṣitavatī tvayi jātaṃ sutaṃ mama || 14 ||
[Analyze grammar]

mama svedodbhūtabindujanyo'yaṃ bālakastava |
nāmnā khyāto bhavelloke bhūmidātṛguṇādimān || 15 ||
[Analyze grammar]

bhaumo'yaṃ maṃgalakaro maṃgalaḥ saṃbhaviṣyati |
mamāpi sukhadātā'yaṃ gṛhāṇainaṃ sutaṃ tava || 16 ||
[Analyze grammar]

bhūmirjagrāha taṃ bālaṃ śivaṃ saṃpūjya vai tataḥ |
āśīrvacanamādāya svasthānaṃ sasutā yayau || 17 ||
[Analyze grammar]

rūpāntareṇa sā bhūmiḥ sutamādāya sarvadā |
kāśyāṃ vāsaṃ kṛtavatī suto'bhūd yauvanā'nvitaḥ || 18 ||
[Analyze grammar]

sa ca jānāti pitaraṃ devaṃ śaṃbhuṃ sadā smaran |
kāśyāṃ mūrtau mahādeve siṣeve śaṃkaraṃ sadā || 19 ||
[Analyze grammar]

yuvānaṃ ca sutaṃ dṛṣṭvā pitā prāhā'dya sevayā |
prasanno'smi vṛṇu kiṃcit dāsye tvadabhivāñcchitam || 20 ||
[Analyze grammar]

putraḥ prāha mayā labdhaṃ sarvaṃ labdhā prasannatā |
pitṛprasannatātulyaṃ nahi kiṃcid bhavediti || 21 ||
[Analyze grammar]

sarvalabdhavyabhogyeṣu śreṣṭhā pitṛprasannatā |
sā yadyadhigatā putraiḥ sarvaṃ cādhigataṃ bhavet || 22 ||
[Analyze grammar]

pitṛsevāphalaṃ svargaṃ mokṣaścā'punarāvṛtaḥ |
sarvavighnavināśaśca sarvasampatkaraḥ smṛtaḥ || 23 ||
[Analyze grammar]

sūryacandrādirājyāni bhaumānyatalajāni vā |
pārameṣṭhyapadānyatho pitṛprasannatāphalam || 24 ||
[Analyze grammar]

tava sevā sadā kāryā na me'styanyamanorathaḥ |
ityuktvā hṛdgadabhāvāt patito harapādayoḥ || 25 ||
[Analyze grammar]

śaṃbhuḥ karau bhaumamūrdhni kṛtvā prāha suputrakam |
sthāpaye tvāṃ gṛhamadhye maṃgalākhyo graho bhava || 26 ||
[Analyze grammar]

yāvat dyauḥ sthāsyati sṛṣṭau tāvat tvaṃ vai bhaviṣyasi |
ityāśiṣaṃ ca samprāpya natvā śaṃbhuṃ vasundharām || 27 ||
[Analyze grammar]

divyaṃ lokaṃ jagāmā'śu śukralokātparaṃ varam |
tatra rājyaṃ mahallebhe bhaumagolakanāmakam || 28 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi bhaumasyotpattilakṣaṇam |
śaṃkarasya caritaṃ vai satīvirahakālikam || 29 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃkarasya lalāṭasvedabindormaṃgalagrahasyotpattiritinirūpaṇanāmā tryaśītyadhikaśata |
tamo'dhyāyaḥ || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 183

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: