Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 170 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīlakṣmīruvāca |
nanu vibhāvarī keyaṃ yā satī dakṣaputrikā |
jātā brahmātmikā devī saṃśayaṃ chindhi me hare || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi satī vibhāvarī rātriryathā'bhavat |
goloke dhāmni bhagavān śrīmān kṛṣṇo virājate || 2 ||
[Analyze grammar]

parabrahmasvarūpaḥ sa golokādhipatiḥ prabhuḥ |
mahāmāyā ca yā mūlā prakṛtirbrahmavāmagā || 3 ||
[Analyze grammar]

kṛṣṇavāme sthitā kvāpi līnarūpā virājate |
naikākī ramate kṛṣṇaḥ sa tadaicchad dvitīyakam || 4 ||
[Analyze grammar]

tadā kṛṣṇasya vāmāṃgādāvirāsa sukanyakā |
dhāvitvā''nīya kusumaṃ rājacampakavṛkṣajam || 5 ||
[Analyze grammar]

kṛṣṇasya caraṇe nyasya svayaṃ rāse dadhāra ca |
tena rādhā tadā proktā kāryasiddhikarī tu sā || 6 ||
[Analyze grammar]

kāntaṃ kṛṣṇaṃ saha nītvā vṛkṣakuṃje viveśa sā |
ratyānandaṃ dadātyasmai so'pi ratipramūrchanām || 7 ||
[Analyze grammar]

avāpa cāpi ca nidrāṃ supravṛtte mahāsukhe |
rādhā prāha tadā kṛṣṇaṃ kiṃ na kṛṣṇaḥ praceṣṭase || 8 ||
[Analyze grammar]

kṛṣṇaḥ prāha priye nidrā samāyātā kṣaṇaṃ śramāt |
rādhā kruddhā tadā nidropari nidrāpi bālikā || 9 ||
[Analyze grammar]

bhūtvā pārśve sthitā namrā kṛṣṇanetre vihāya vai |
dṛṣṭvā prāha tadā rādhā re nidre ratikhaṇḍike || 10 ||
[Analyze grammar]

mā'stu golokavāsaste gaccha vairājapūruṣe |
sarvānandanāśayitrī tāmasī rudrasaṃgatā || 11 ||
[Analyze grammar]

bhava tāmasabhāvā tvaṃ devī saṃhāriṇī sadā |
abhāvapratyayādhārā vṛttirnidrā vināśinī || 12 ||
[Analyze grammar]

ghorā hyāsuranāśāya paryāptā bhava sarvadā |
daityasainyeṣu nityaṃ tvaṃ sannaddhā bhava tāmasī || 13 ||
[Analyze grammar]

sṛṣṭau sarvatra jīvānāmindriyeṣu virāmikā |
bhava sthitiṃ kṛtavatī rudrāṇī rudrasaṃgatā || 14 ||
[Analyze grammar]

rānārthasya hi bhānasya antrī rātrirbhaviṣyasi |
bhānaṃ ca vigataṃ yasmādvibhāvarī bhaviṣyasi || 15 ||
[Analyze grammar]

vairājaputrīṃ tvāṃ brahma svayaṃ sṛṣṭau grahīṣyati |
sa ca vibhāvarīṃ devīṃ dakṣāya putrikātmikām || 16 ||
[Analyze grammar]

dāsyati pravarāṃ kanyāṃ dakṣaḥ satīṃ tu śaṃbhave |
sā kālī caṇḍikā devī hyasurān nāśayiṣyati || 17 ||
[Analyze grammar]

sā tvaṃ kālī tathā rātrirvibhāvarī ca nidrikā |
rudrasahacarī bhūtvā vihariṣyasi tāmasī || 18 ||
[Analyze grammar]

ityādeśāddhareḥ kāmādbhāvikāryavaśāttathā |
vibhāvarī satī rātrirdakṣakanyā babhūva sā || 19 ||
[Analyze grammar]

śrīlakṣmīruvāca |
nanu śaṃbhuryadotpanno vairājātpuruṣāttadā |
sahaiva śāṃbhavī śaktiḥ protpannā śrūyate tu yā || 20 ||
[Analyze grammar]

tasyāḥ śivāyā asyāśca rātryā bhedo'sti vā na vā |
śivā tu sarvadā patnī rātrirjāyā'parā'sti kim || 21 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
yogyaṃ pṛṣṭaṃ tvayā devi gahanaṃ mama ceṣṭitam |
nānyaistu jñāyate caitatkadā kiṃkimabhūditi || 22 ||
[Analyze grammar]

śṛṇu pūrvaṃ yathāvṛttaṃ jñātavyaṃ bhavatīti yat |
kathayāmi kathāśeṣaṃ śivasyā'nādibhāvanam || 23 ||
[Analyze grammar]

nārāyaṇaḥ sarvapatiḥ sarvakāraṇakāraṇam |
akṣare ca pare dhāmni rājate muktasevitaḥ || 24 ||
[Analyze grammar]

yathecchati yadā sṛṣṭiṃ tadā tāṃ sṛjjati dhruvam |
tadā tena kṛtaṃ kīdṛk prasaṃgātkathayāmi te || 25 ||
[Analyze grammar]

parabrahmaṇa evāṃgād rādhā yadopajāyata |
tadarthaṃ dhāma golokaṃ kṛṣṇaṃ rūpaṃ cakāra ca || 26 ||
[Analyze grammar]

sā ca kṛṣṇasya patnyāsītprāṇebhyo'pi garīyasī |
devī ṣoḍaśavarṣīyā prodbhinnanavayauvanā || 27 ||
[Analyze grammar]

vahniśuddhāṃśukādhānā komalāṃgī samujjvalā |
puṣṭanitambabhārārtā sundarī sumanoharā || 28 ||
[Analyze grammar]

raktamṛdusundarauṣṭhā pīnaśroṇipayodharā |
muktāpaṃktisamacaṃcaddantapaktimanoharā || 29 ||
[Analyze grammar]

koṭipārvaṇacandrātiriktatejobharānanā |
padmapatrāyatanetrā keśaveśādimaṇḍitā || 30 ||
[Analyze grammar]

tilapuṣpaśukacañcusamanāsā'tisundarā |
svarṇavarṇasamagaṇḍayugmakāntibahūjjvalā || 31 ||
[Analyze grammar]

dhṛtasvarṇamaṇiratnabhūṣākarṇasuśobhanā |
candanā'gurukastūrīsindūrakuṃkumādibhiḥ || 32 ||
[Analyze grammar]

kapālayoḥ kṛtapatrā puṣpagrathitadhammilā |
kṛtasṛtisasindūrarekhākabarīmastakā || 33 ||
[Analyze grammar]

sthalapadmadalakāntilasaccaraṇasacalā |
haṃsahastigatidyotadvakṣaḥpiṇḍobhamantharā || 34 ||
[Analyze grammar]

ratnahārānmaṇihārān vanamālāṃ manoharām |
hārān hīrakanirmāṇān ratnakeyūrakaṃkaṇam || 35 ||
[Analyze grammar]

sadratnasāranirmāṇavalayān ratnavaṃgadāḥ |
svarṇakiṃkiṇikāguṃjadraśanāṃ dadhatī satī || 36 ||
[Analyze grammar]

amūlyaratnanirmāṇakvaṇanmaṃjīraraṃjitā |
nānāprakāraratnāḍhyapadmakaṃ paribibhratī || 37 ||
[Analyze grammar]

alaktaspṛśakarapattalanakhauṣṭhamaṃjulā |
uvāsa sasmitā bhartuḥ ratnasiṃhāsanā'rdhake || 38 ||
[Analyze grammar]

athā'syā lomakūpebhyaḥ sadyo gopāṃganāgaṇaḥ |
veśarūpākṛtibhistatsamaḥ susthirayauvanaḥ || 39 ||
[Analyze grammar]

lakṣakoṭipramātaśca goloke gopikāgaṇaḥ |
prāvirbabhūva vai śaśvatkṛṣṇadāsīsamāhvayaḥ || 40 ||
[Analyze grammar]

kṛṣṇasya lomakūpebhyaḥ sadyo gopagaṇo'pyatha |
āvirbabhūva vai śaśvadrūpaveśādibhiḥ samaḥ || 41 ||
[Analyze grammar]

triṃśatkoṭipramātaśca kṛṣṇadāsagaṇaḥ sa hi |
kṛṣṇasya lomakūpebhyaḥ sadyaścāvirbabhūva ca || 42 ||
[Analyze grammar]

bahuvarṇo gogaṇaśca śaśvatsusthirayauvanaḥ |
surabhyaśca balīvardā vatsataryaśca vatsakāḥ || 43 ||
[Analyze grammar]

śobhanā maṃgalakarā hyāsan prādustadā śubhāḥ |
teṣāmekaṃ balīvardaṃ koṭisiṃhasamaṃ bale || 44 ||
[Analyze grammar]

śaṃbhuvāhanalābhārthaṃ kṛṣṇo'rakṣanmanoharam |
kṛṣṇāṃghrinakharandhrebhyo haṃsapaktiḥ supāṇḍurā || 45 ||
[Analyze grammar]

āvirbabhūva śaśvatstrīpuṃlakṣmātisundarā |
teṣāmekaṃ rājahaṃsaṃ vedhovāhanalabdhaye || 46 ||
[Analyze grammar]

kṛṣṇo'rakṣatsudhavalaṃ mahābalaparākramam |
kṛṣṇasya vāmakarṇasya vivarātsumanoharaḥ || 47 ||
[Analyze grammar]

gaṇaḥ śvetaturaṃgāṇāmāvirbabhūva nityakaḥ |
teṣāṃ śvetatamaṃ tvekaṃ dharmavāhanalabdhaye || 48 ||
[Analyze grammar]

kṛṣṇo'rakṣaddadau cānyānsurebhyo bhagavān svayam |
kṛṣṇasya dakṣakarṇasya vivarācchobhanākṛtiḥ || 49 ||
[Analyze grammar]

prāvirbhūtā sihapaṃktirmahābalaparākramā |
teṣāmekaṃ dadau kṛṣṇo vibhāvaryai mahābalam || 50 ||
[Analyze grammar]

bhogyaṃ yadyat tadā'pekṣya kṛtaṃ kṛṣṇena yoginā |
tathā sarvagataṃ divyaṃ cakāra rathapaṃcakam || 51 ||
[Analyze grammar]

vividharatnakhacitaṃ manoyāyi mahattaram |
lakṣayojanāyataṃ ca śatayojanamūrdhvagam || 52 ||
[Analyze grammar]

lakṣacakraṃ vāyuraṃho lakṣakrīḍāgṛhānvitam |
bhogyaśṛṃgāratalpādivihārodyānarājitam || 53 ||
[Analyze grammar]

ratnapradīpalakṣāṇāṃ prakāśāśca gṛhe gṛhe |
divyatoraṇakalaśadhvajacitrādibṛṃhitam || 54 ||
[Analyze grammar]

ratnadarpaṇacāmarachatramuktāgavākṣakam |
maṇīndramuktāmāṇikyahīrahārasuśobhitam || 55 ||
[Analyze grammar]

nīlaraktapiśaṃgapāṇḍurapaṃkajaśobhanam |
ekasteṣu pradatto vaikuṇṭhavāsisvarūpiṇe || 56 ||
[Analyze grammar]

aparo'vyākṛtavāsibhūmne'rpitaḥ svarūpiṇe |
tṛtīyastu mahāviṣṇusvarūpāya svarūpiṇe || 57 ||
[Analyze grammar]

caturtho rādhikāyai ca paṃcamaḥ svāya rakṣitaḥ |
āvirbabhūvuḥ kṛṣṇasya guhyadeśāttu guhyakāḥ || 58 ||
[Analyze grammar]

kubero guhyakeśaśca sundarī guhyakī tathā |
atha kṛṣṇasya mukhato hyāvirbhūtāśca pārṣadāḥ || 59 ||
[Analyze grammar]

pītavastrā vanamālādharāḥ śyāmāścaturbhujāḥ |
śaṃkhacakragadāpadmakirīṭaratnakuṇḍalāḥ || 60 ||
[Analyze grammar]

nārāyaṇāya vaikuṇṭhe dadau caturbhujān bahūn |
dvibhujāḥ śyāmalā kṛṣṇasadṛśāḥ pārṣadāḥ kṛtāḥ || 61 ||
[Analyze grammar]

vaiṣṇavā dāsyadāsāśca kṛtāḥ kṛṣṇaparāyaṇāḥ |
rakṣitāḥ svīyasevāyāṃ dhyāyantaścaraṇāmbujam || 62 ||
[Analyze grammar]

āvirbabhūva kṛṣṇasya vāmanetrāt triśūladhṛk |
śvetavarṇastāmasaśca trinetro bhālacandrakaḥ || 63 ||
[Analyze grammar]

vyāghracarmadharo haste ḍamaruṃ dhārayan jaṭī |
sa īśāno mahābhāgo dikpālānāmadhīśvaraḥ || 64 ||
[Analyze grammar]

tathā triśūlapaṭṭīśadharāśca candraśekharāḥ |
trinetrāśca mahākāyā gaṇāścānye babhūvire || 65 ||
[Analyze grammar]

surāstrikoṭisaṃkhyātāḥ kṛṣṇamūrteḥ pratisthalāt |
prādurbabhūvuḥ sarve te yathāsthānamavasthitāḥ || 66 ||
[Analyze grammar]

ratirmūrtiśca sāvitrī manoramā sarasvatī |
mahālakṣmīḥ satī lakṣmīrbabhūvurhṛdayāmbujāt || 67 ||
[Analyze grammar]

nārāyaṇāya pradadau mahālakṣmīṃ sarasvatīm |
sāvitrīṃ brahmaṇe prādāt mūrtiṃ dharmāya sādaram || 68 ||
[Analyze grammar]

ratiṃ kāmāya rūpāḍhyāṃ kuberāya manoramām |
lakṣmīṃ ca viṣṇave prādāt satīṃ śivāya cārpayat || 69 ||
[Analyze grammar]

śivaḥ prāha tadā yogī praṇataḥ kṛṣṇamacyutam |
adhunā'haṃ na gṛhṇāmi prakṛtiṃ prākṛto yathā || 70 ||
[Analyze grammar]

yogajñānabrahmacaryadāsyabhaktivirodhinīm |
muktīcchābandhakartrī ca sakāmāṃ kāmavardhinīm || 71 ||
[Analyze grammar]

tapasyānāśinīṃ cittasantoṣabhakṣikāṃ kṣudhām |
bhavakārāgrahe ghore dṛḍhanigaḍarūpiṇīm || 72 ||
[Analyze grammar]

śaśvadvibuddhijananīṃ sadbuddhicchedakāriṇīm |
sadā bhogārthasārāṃ ca viṣayecchāvivardhinīm || 73 ||
[Analyze grammar]

malamūtramayīṃ vallīṃ dehataruprabandhanām |
ratikāryā'dhikakākṣepiṇīṃ svārthatanmayīm || 74 ||
[Analyze grammar]

svātantryanāśinīṃ śokamohasthānamayīṃ dṛḍhām |
dhāraṇādhyānaguptāṃgāṃ brahmadhyānavirodhinīm || 75 ||
[Analyze grammar]

necchāmi gṛhiṇīṃ nātha varaṃ dehi madīpsitam |
tvadbhaktau dāsabhāve ca prema saṃvardhate'niśam || 76 ||
[Analyze grammar]

tvannāmajapane pādasevane'rcanakarmaṇi |
śravaṇe kīrtane stotre smaraṇe mitrabhāvane || 77 ||
[Analyze grammar]

sarvadā jāgrati svapne tvayyeva prabhramāmyaham |
tṛptirjāyeta naiva tvaddhyāne yoge tapassu ca || 78 ||
[Analyze grammar]

tavā''vāhanāsanācāmanābhisnānasevane |
gandhapuṣpadhūpavastradīpacandanacarcane || 79 ||
[Analyze grammar]

naivedyajalatāmbūlā''rārtrikastutivandane |
namaskārapradakṣiṇā'laṃkṛtisatphalārpaṇe || 80 ||
[Analyze grammar]

samarpaṇe cātmanaśca nityaprasādabhojane |
tṛptiryathā na jāyeta tathā dehi dayānidhe || 81 ||
[Analyze grammar]

sārṣṭisālokyasārūpyasāmīpyasāmyalīnatāḥ |
tava bhaktisukhāṃśasya kalāṃ nārhanti ṣoḍaśīm || 82 ||
[Analyze grammar]

aṇimā laghimā prāptiḥ prākāmyaṃ mahimā tathā |
īśitvaṃ ca vaśitvaṃ ca sarvakāmāvasāyitā || 83 ||
[Analyze grammar]

sārvajñyaṃ dūradarśitvaṃ dūrasaṃśravaṇaṃ tathā |
parakāyapraveśaśca vāksiddhiḥ kalpavallitā || 84 ||
[Analyze grammar]

janināśamahāśaktiḥ tathā'maratvamityapi |
siddhayaḥ ṣoḍaśa bhakteḥ kalāṃ nārhanti ṣoḍaśīm || 85 ||
[Analyze grammar]

yogāstapāṃsi dānāni vratānyanaśanāni ca |
yaśaḥ kīrtirvacaḥsatyaṃ dharmastīrthaṃ surārcanam || 86 ||
[Analyze grammar]

devārcādarśanaṃ sarvabhūmimaṇḍalaprakramam |
sarvasvargasukhā''bhogaḥ sarvā'bdhisnānamityapi || 87 ||
[Analyze grammar]

avabhṛthāni sarvāṇi brahmaviṣṇumaheśatā |
vairājatā cāpi tato'nyavidhāḥ smṛddhayaśca yāḥ || 88 ||
[Analyze grammar]

tava bhaktikalāṃśasya kalāṃ nā'rhanti ṣoḍaśīm |
tasmād bhaktiṃ vinā cānyannaiva prārthyaṃ mayā vibho || 89 ||
[Analyze grammar]

na satī na śaṭhī me cāpekṣyate prakṛtī hyubhe |
viraktau yādṛśaṃ saukhyaṃ sānurāge na tādṛśam || 90 ||
[Analyze grammar]

śrutvaivaṃ śāṃkaraṃ vākyaṃ bhagavānprāha sasmitam |
yadīdānīṃ tvayā śaṃbho neṣyate prakṛtiḥ satī || 91 ||
[Analyze grammar]

sā vasatu mama netre yoganidrāmayī śivā |
yadā''vaśyakatā te syāttadā dāsye vibhāvarīm || 92 ||
[Analyze grammar]

tāvatkālaṃ mama sevāṃ netrayoḥ saṃkariṣyati |
ityabhidhāya bhagavān jagrāha netrayoḥ śivām || 93 ||
[Analyze grammar]

śaṃbhuṃ ca dāsyasevāyāmarakṣadvaiṣṇavaṃ sutam |
prāha kṛṣṇastadā śaṃbhuṃ matsevāṃ kuru sarvathā || 94 ||
[Analyze grammar]

yāvat te'vaśyakāryaṃ ca sṛṣṭau naivopatiṣṭhate |
tapasvisiddhayogijñasuravaiṣṇavapūjitaḥ || 95 ||
[Analyze grammar]

vasā'trā'marabhāvaṃ ca labha mṛtyuṃjayo bhava |
vedaśāstrādisārvaśyasiddhiṃ prāpnuhi madvarāt || 96 ||
[Analyze grammar]

asaṃkhyabrahmaṇāṃ nāśaṃ līlayā'traiva paśya vai |
jñānena tejasā śaktyā vayasā yaśasā śriyā || 97 ||
[Analyze grammar]

parākrameṇa tapasā mahasā matsamo bhava |
mama prāṇādadhikastvaṃ preyān bhaktottamaḥ śiva || 98 ||
[Analyze grammar]

mamoktaṃ vacanaṃ sārthaṃ kāle kartuṃ tvamarhasi |
tava vākyaṃ pālayāmi putra tvaṃ madgṛhe vasa || 99 ||
[Analyze grammar]

madvākyaṃ ca svavākyaṃ ca pālanīyaṃ kariṣyasi |
kāle gṛhītvā prakṛtiṃ śṛṃgāraṃ ca kariṣyasi || 100 ||
[Analyze grammar]

na kevalaṃ tapasvī tvaṃ ceśvaro matsamo mahān |
kāle gṛhī tathā kāle tapasvī bhava vāñchayā || 101 ||
[Analyze grammar]

duḥkhaṃ tu dārasaṃyoge yat tvayā kathitaṃ śṛṇu |
kustrī dadāti duḥkhaṃ ca svāmine na pativratā || 102 ||
[Analyze grammar]

mahatkulaprasūtā yā satkulā kulamāninī |
karoti sukhinaṃ kāntaṃ sevayā''tmārpaṇāhvayā || 103 ||
[Analyze grammar]

patirbandhuḥ patirbhartā patiḥ paramadaivatam |
patireva paraṃbrahma patiḥ svaṃ kulayoṣitām || 104 ||
[Analyze grammar]

patito'patito vāpi kṛpaṇaśceśvaro dṛḍhaḥ |
śithilo vāpi sarvasvaṃ patirvai kulayoṣitām || 105 ||
[Analyze grammar]

asatkulaprasūtā yā pitrorduḥśīlamiśritā |
dhruvaṃ sā parabhogyā syāt patinindā parā sadā || 106 ||
[Analyze grammar]

patiḥ kṛṣṇaḥ patirviṣṇuḥ patiḥ śaṃbhuḥ sadā mama |
patideve sarvadevā dṛśyante kulayoṣitām || 107 ||
[Analyze grammar]

etādṛśī tu te sādhvī śivā'sti mahatī satī |
bhavitā sā śivā śaivī prakṛtirvaiṣṇavī śiva || 108 ||
[Analyze grammar]

goloke vasa deveśa yāvatsṛṣṭau na te kṛtiḥ |
matsamādhau sadā magno mama sevāparaśca vā || 109 ||
[Analyze grammar]

ityabhidhāya kṛṣṇastaṃ svasevāyāmarakṣayat |
golokasyaikadivase vairājānāṃ sahasrakam || 110 ||
[Analyze grammar]

naśyati tatra kā saṃkhyā kṣudrabrahmāṇḍavedhasām |
yadā vairājadehācca brahmā viṣṇurbhaviṣyataḥ || 111 ||
[Analyze grammar]

tadā tejaḥpravāhe vai bhaviṣyati sadāśivaḥ |
tejo liṃgaṃ śivo mūrtirloke khyātiṃ gamiṣyati || 112 ||
[Analyze grammar]

śivapārśvagatā sādhvī śivā saha bhaviṣyati |
tataḥ kālāntare dakṣaputrī satī bhaviṣyati || 113 ||
[Analyze grammar]

bhagavāṃśca tataḥ prāha śivāṃ netrādhivāsinīm |
adhunā tiṣṭha vatse tvaṃ goloke mama netrayoḥ || 114 ||
[Analyze grammar]

kāle bhajiṣyasi śaṃbhuṃ virāṭputraṃ śivāyanam |
tejaḥsu sarvadevānāmāvirbhūya tataḥ punaḥ || 115 ||
[Analyze grammar]

saṃhṛtya daityānsarvāṃśca bhavitā vindhyavāsinī |
bhavitā dakṣakanyā ca suśīlā śaṃbhugehinī || 116 ||
[Analyze grammar]

tataḥ śarīraṃ santyajya yajñe bhartustu nindayā |
menāyāṃ śailabhāryāyāṃ bhavitā pārvatīti ca || 117 ||
[Analyze grammar]

bahukāryakarī krūrā caṇḍikā tvaṃ bhaviṣyasi |
bahunāmnī bahurūpā tāmasī tvaṃ bhaviṣyasi || 118 ||
[Analyze grammar]

paṃcāyatanadeveṣu śivā śivaśca tatsutaḥ |
mukhyāḥ sarveṣu viśveṣu bhaviṣyantyeva madvarāt || 119 ||
[Analyze grammar]

grāmeṣu nagareṣveva pūjitā grāmadevatā |
bhavatī bhavitā tatra bhinnanāmādidhāriṇī || 120 ||
[Analyze grammar]

bhaviṣyanti mahāntaśca tatra te paricārakāḥ |
dharmārthakāmamokṣāṇāṃ siddhārthaphalalipsavaḥ || 121 ||
[Analyze grammar]

ye tvāṃ tatra bhajiṣyante pṛthvyāṃ puṇye sutīrthake |
teṣāṃ yaśaśca kīrtiścaiśvaryaṃ vardhiṣyate bahu || 122 ||
[Analyze grammar]

ityāśīrbhiḥ śivāṃ śarvaṃ toṣayāmāsa mādhavaḥ |
śarvaṃ rarakṣa sevāyāṃ śivāṃ rarakṣa netrayoḥ || 122 ||
[Analyze grammar]

netrasthatvācchivā jātā nidrā sukhakarī sadā |
nidrā vibhāvarī rātriścaikaiva nā'parā tu sā || 124 ||
[Analyze grammar]

sā kṛṣṇahṛdayājjātā śivā netradvaye sthitā |
rādhikāvacanāt nidrā gatā vairājanetrayoḥ || 125 ||
[Analyze grammar]

sārdhaṃ ca śaṃbhunā tatra śivā nityā'bhivyaṃjitā |
saiva nārāyaṇasyendriyeṣu dugdhābdhike sthitā || 126 ||
[Analyze grammar]

saiva sarvā'gryadevānāmindriyavrātasaṃsthitā |
saiva śeṣaśayānaśrīnārāyāṇendriyāditaḥ || 127 ||
[Analyze grammar]

śivā śaktiryoganidrā rātrirvibhāvarī satī |
kātyāyanī kauśikī caṇḍikā kālī ca pārvatī || 128 ||
[Analyze grammar]

kramayogādyathāpekṣaṃ yathākāryaṃ prakāśitā |
iti te kathitaṃ lakṣmi satīrūpaṃ sadātmakam || 129 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne satīcaritre goloke rādhāratau kṛṣṇanetranidrāyai śāpaḥ śrīkṛṣṇāṃgebhyo rādhāgopagopīgogaṇahaṃsaśvetaturagasiṃharathapaṃcakaśivaśivāmahālakṣmīsarasvatīratimūrtisāvitryādyāvirbhāvaḥ satyāḥ śivārpaṇe śivavairāgyaṃ kṛṣṇanetrasthaśivāyā vairājaputrītvaṃ tato devendriyajakātyāyanītvaṃ dakṣaputrīsatītvaṃ himālayaputrīpārvatītvaṃ cetyādinirūpaṇanāmā saptatyadhikaśatatamo' |
dhyāyaḥ || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 170

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: