Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 169 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
śrutaṃ devyāścaritraṃ vai mahābalaparākramam |
atha śrotuṃ samicchāmi satīcaritamadbhutam || 1 ||
[Analyze grammar]

dakṣagṛhe satījanma satīlagnaṃ ca śaṃbhunā |
dakṣayajñe tathā satyā vahnisnānaṃ sakāraṇam || 2 ||
[Analyze grammar]

himādrermenakāyāṃ ca satījanmogratattapaḥ |
madhye śaṃbhorliṃgapāto mahaccānyatparākramam || 3 ||
[Analyze grammar]

tatsarvaṃ śrotumicchāmi kṛpayā tava keśava |
ityarthitaḥ śriyā svāmī lakṣmīṃ vaktuṃ pracakrame || 4 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
kaśyapena purā snehāt ditiḥ proktā svabhāvataḥ |
vajrasāramayairaṃgaiḥ putro devi bhaviṣyati || 5 ||
[Analyze grammar]

vajrāṃgaṃ nāma sā devī suṣuve vajraduścidam |
sa jātamātra evā'bhūt sarvayuddhaviśāradaḥ || 6 ||
[Analyze grammar]

prāha svajananīṃ mātaryadājñā karavāṇi tat |
ditiḥ prāha mahendreṇa putrā me bahavo hatāḥ || 7 ||
[Analyze grammar]

teṣāmapacitiṃ kartuṃ gaccha śakraṃ divi sthitam |
sahasrākṣaṃ sa baddhvā svamāturagre nināya saḥ || 8 ||
[Analyze grammar]

brahmaṇā mocitaḥ paścādgatastvindraḥ svamālayam |
vajrāṃgasya varāṃgyāṃ tārakāsura iti balī || 9 ||
[Analyze grammar]

suto'bhavat mahāduṣṭo devāṃścakre vaśān raṇe |
lokapālānindramukhyān baddhvā pāśaiḥ paśūniva || 10 ||
[Analyze grammar]

nināya meruśikharaṃ yatrāsti svakamālayam |
kālanemiḥ surānbaddhvā prādāya dvāri tiṣṭhati || 11 ||
[Analyze grammar]

yatheṣṭaṃ tārakaḥ prāha drutaṃ kārāgṛhe kṣipa |
kevala vāsavaṃ tvekaṃ muṇḍayitvā vimocaya || 12 ||
[Analyze grammar]

evaṃ kṛtaṃ tadā devāḥ samājagmuḥ pitāmaham |
tārakasya vināśāya prārthayāṃcakruraṃjasā || 13 ||
[Analyze grammar]

niśāṃ sasmāra ca brahmā sopatasthe pitāmaham |
brahmovāca mahatkāryaṃ vibhāvari upasthitam || 14 ||
[Analyze grammar]

tārakāsuranāśārthaṃ satī dakṣasutā bhava |
tava skandaḥ sutaḥ saptadineṣveva mahāsuram || 15 ||
[Analyze grammar]

kārtikeyastārakākhyaṃ haniṣyati na saṃśayaḥ |
tvaṃ kālarātriniḥśeṣabhuvanāvalivāsinī || 16 ||
[Analyze grammar]

śaṃbhukaṇṭhagrahā''nandadāyinī tvaṃ vibhāvarī |
gaccha dakṣagṛhaṃ śīghraṃ bhava putrī harapriyā || 17 ||
[Analyze grammar]

ityuktā tu niśādevī yayau vai dakṣamandiram |
tatrā''sīnāṃ mahāharmye ratnabhīttisamāśrayām || 18 ||
[Analyze grammar]

dadarśa dakṣapatnīṃ cā'siknīṃ viraṇakanyakām |
camatkṛtiprabhāvyāptā''pāṇḍurā''nanavārijām || 19 ||
[Analyze grammar]

kiṃcitkṣāmāṃ mukhodagrastanabhārāvanāmitām |
mahauṣadhigaṇairmantrairaiśvaryairabhisevitām || 20 ||
[Analyze grammar]

udvahatsvarṇasannaddhajīvacakrāṃ surūpiṇīm |
maṇimālāmahājyotiṣparidhicakrakā''nanām || 21 ||
[Analyze grammar]

svarṇatārā'bhigrathitaprāntacañcalaśāṭikām |
tailacandanasaugandhyadravyaśṛṃgāraśobhitām || 22 ||
[Analyze grammar]

svarṇakalaśacīnāṃśukakāraktacchatrachāyitām |
dadarśa divasasyānte mahāsanavirājitām || 23 ||
[Analyze grammar]

namaskṛtya niśovāsā'siknībhrūromarājiṣu |
prasuptaprāyaḥpuruṣe nidrābhūtopacārake || 24 ||
[Analyze grammar]

sphuṭāloke candramasi kṛtamanasijā''dare |
gāḍhakaṇṭhagrahālagnasamaye dakṣasannidhau || 25 ||
[Analyze grammar]

ratikāle pakṣapatnīnetrayoḥ prāviśanniśā |
āviveśa mukhe rātrirdakṣeṇā'dbhutasaṃgame || 26 ||
[Analyze grammar]

śvāsasṛtyā tadā'siknyāḥ krameṇa jaṭharāntare |
āviveśa sthitā bīje dakṣakṛtaniṣecane || 27 ||
[Analyze grammar]

dakṣapatnī tadārabhya dauhṛdā'śobhatā'tigam |
ādhānādiprasaṃskārā dakṣeṇāpi nivartitāḥ || 28 ||
[Analyze grammar]

prāpte prasūtisamaye'dīpayadgrahamandiram |
brāhme muhūrte subhage prāsūyata vibhāvarīm || 29 ||
[Analyze grammar]

mahātejasvinīṃ devīṃ kanakojjvalamūrdhajām |
padmapatrābhanayanāṃ sthalapadmaguṇālayām || 30 ||
[Analyze grammar]

lakṣmīcihnātiśobhāḍhyā'vayavāṃ ca trinetrakām |
candrabhālāṃ śūlaghaṭadhanurdhvajakarāṃbujām || 31 ||
[Analyze grammar]

svastikacakraḍamarūpadma hārakarānvitām |
ūrdhvarekhānāgavallīdalamīnādipattalām || 32 ||
[Analyze grammar]

sāmrājyacihnasahitāṃ daivīrekhāsamanvitām |
dṛṣṭvā dakṣastathā'siknī mumudaturhṛdantare || 32 ||
[Analyze grammar]

tasyāṃ tu jāyamānāyāṃ jantavaḥ sthirajaṃgamāḥ |
abhavan sukhinaḥ smṛddhā taṃ sarvalokakṛtālayāḥ || 34 ||
[Analyze grammar]

nārakāṇāmapi svargasamaṃ jātaṃ tadā sukham |
cetāṃsi krūrarasattvānāṃ suśāntānyabhavaṃstadā || 35 ||
[Analyze grammar]

jyotiṣāmapi sutarāṃ tejo'vardhata cāmbare |
devāḥ praharṣamatulaṃ lebhire devatāyutāḥ || 36 ||
[Analyze grammar]

araṇyauṣadhayaḥ svāduphalapuṣpasugandhayaḥ |
diśaḥ praseduratyarthaṃ vimalaṃ ca nabho'bhavat || 37 ||
[Analyze grammar]

mārutaśca sukhasparśo mandasugandhaśītalaḥ |
sarvartuphalayugapadudbhavā hyabhavandrumāḥ || 38 ||
[Analyze grammar]

sasyalakṣmīdharā pṛthvī rasā''virbhāvaśobhanā |
jalaprasravaṇā bhūmau prākaṭyamanulebhire || 39 ||
[Analyze grammar]

vismṛtāni ca bodhāni smṛtermārgaṃ prapedire |
tīrthasāmarthyamatyutkarṣatāṃ prāptamakāśata || 40 ||
[Analyze grammar]

jīvāścaturdaśalokasthitāḥ śāntiṃ gatāstadā |
sāttvikānāṃ śakunāni suśubhānyabhavaṃstadā || 41 ||
[Analyze grammar]

svapnānyapi mahotsavakarāṇyāsan dyumanti ca |
mānaseṣu janānāṃ ca protsāhāḥ prābhavaṃstadā || 72 ||
[Analyze grammar]

antarīkṣe'marāstvāsan vimāneṣu sahasraśaḥ |
brahmā saptarṣayo manvantarāṇi dikprapālakāḥ || 43 ||
[Analyze grammar]

lokapālāśca munayaḥ santaḥ sādhvyo maharṣayaḥ |
pitaro vahnayaḥ sādhyā viśvedevā marudgaṇāḥ || 44 ||
[Analyze grammar]

kinnarāśca kiṃpuruṣā devā devyaśca koṭiśaḥ |
siddhāśca cāraṇā sūtā māgadhā vandinastathā || 45 ||
[Analyze grammar]

sāttvikā rājasāścaiva tathā pātālavāsinaḥ |
dakṣagṛhopari vyomno mumucuḥ puṣpavarṣaṇam || 46 ||
[Analyze grammar]

jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ |
vāditrāṇi hyavādyanta stāvakāścakrire stutīḥ || 47 ||
[Analyze grammar]

parvatāśca samudrāśca sarāṃsi saritastathā |
vanā'raṇyāni mūrtāni samājagmuśca sarvaśaḥ || 48 ||
[Analyze grammar]

mūrtimanti ca tattvāni guṇā mūrtā vibhūtayaḥ |
tatra mahotsave jagmurdivyā upadapāṇayaḥ || 49 ||
[Analyze grammar]

dakṣagṛhaṃ tadārabhya tīrthībhūtamakūparam |
nityaṃ koṭijanāstatra yānti darśanalabdhaye || 50 ||
[Analyze grammar]

yā parabrahmaśaktiḥ sā catūrūpā vyavasthitā |
śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ || 51 ||
[Analyze grammar]

vāsudeve'niruddhe ca pradyumne samakarṣaṇe |
kramaśaḥ saṃsthitāścātra tatra sṛṣṭau kṛtādarāḥ || 52 ||
[Analyze grammar]

tā eva cāpi vairāje hyaje viṣṇau maheśvare |
tiṣṭhantyeva ca śāśvatyo yogibhiḥ svātmasu dhṛtāḥ || 53 ||
[Analyze grammar]

pramāṇaviparyayavikalpanidrātmikāśca tāḥ |
śābdikaistu parā paśyā madhyamā vaikharīti tāḥ || 54 ||
[Analyze grammar]

vimarśabindunādadhvanyātmikāścāpi tāḥ kṛtāḥ |
śāntaṃ jāgrat tathā svapnaṃ suṣuptaṃ cāpi tā matāḥ || 55 ||
[Analyze grammar]

garbho bālyaṃ yuvatvaṃ ca hāso'vasthāśca tāḥ smṛtāḥ |
bījaṃ cotpattirapyatra sthitirlayaśca tā matāḥ || 56 ||
[Analyze grammar]

aṛturvārṣṭikama śaityaṃ cauṣṇya cāpi matāśca tāḥ |
ajā īśā tathā devī cāsurāṇī ca tā matāḥ || 57 ||
[Analyze grammar]

śāntā krūrā vyavasāyā śūdrī vṛttaya eva tāḥ |
brāhmaṃ prāptastathā sāyaṃ niśā cāpi ca tā matāḥ || 58 ||
[Analyze grammar]

kimu vaktavyametāsu catasra eva sarvathā |
ekaiva vidyate kāryakāraṇā'bhinnarūpiṇī || 59 ||
[Analyze grammar]

tasmāttu prāṇinaḥ sarve ākṛṣṭiṃ yānti tatra vai |
nityaṃ tatra samāyānti darśanārthama mahotsavaḥ || 60 ||
[Analyze grammar]

dakṣagṛhe sadā jāto devīvāsena sarvathā |
jñānaśaktirbhaktiśaktiḥ kriyāśaktiśca muktikā || 61 ||
[Analyze grammar]

catūrūpāṃ janā draṣṭuṃ samāyānti ca koṭiśaḥ |
atha dakṣaṃ prāha patnī paśya bālāṃ suśobhanām || 62 ||
[Analyze grammar]

sarvabhūtādhivāsāṃ ca rājīvadalalocanām |
tryambakāṃ ca caturvaktrāṃ taruṇādityasannibhām || 63 ||
[Analyze grammar]

śrutvaivaṃ tu pitā dakṣo yāvatpaśyati putrikām |
tāvaddivyaṃ darśanaṃ vai piturjātaṃ kṛpākṛtam || 64 ||
[Analyze grammar]

dakṣo'paśyat mahātejastatra siṃhāsanottame |
nārāyaṇasya vāmāṃke sthitāṃ lakṣmīṃ dadarśa vai || 65 ||
[Analyze grammar]

atha līnāṃ punastatra kṛṣṇaṃ rādhāṃ dadarśa saḥ |
atha līnāṃ ca tatraiva śivāṃ śivaṃ dadarśa saḥ || 66 ||
[Analyze grammar]

śivāṃke saṃsthitāṃ devīṃ candrāvayavabhūṣaṇām |
trinetrāmaṣṭahastāṃ ca satriśūlādicihnitām || 67 ||
[Analyze grammar]

tejoparidhisaṃvyāptāṃ carmacakṣuralabdhikām |
praṇamya śirasā bhūmau dakṣaḥ provāca ceśvarīm || 68 ||
[Analyze grammar]

kā tvaṃ devi viśālākṣi mahātejo'bhisaṃbhṛtā |
na me cakṣuḥ kṣama tvasya tejasaste grahe'sti vai || 69 ||
[Analyze grammar]

na jāne tvāmahaṃ vatse svarūpaṃ brūhi me sute |
devyuvāca ca māṃ viddhi brahmaśaktiṃ pareśvarīm || 70 ||
[Analyze grammar]

ajāmekāṃ lohitāṃ ca śuklāṃ kṛṣṇāṃ ca nirguṇām |
bahvīḥ prajāḥ sṛjamānāṃ sarūpāśca catūrūpām || 71 ||
[Analyze grammar]

divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram |
uktvaivaṃ dakṣanetre svakarābhyāṃ sā tvamārjayat || 72 ||
[Analyze grammar]

divye kṣaṇāttadā jāte kṣame trisṛṣṭilokane |
svaṃ rūpaṃ darśayāmāsa divyaṃ tatpārameśvaram || 73 ||
[Analyze grammar]

koṭisūryasamā''bhāvattejobimbaṃ sukhāśrayam |
svarṇamālāsahasrāḍhyaṃ divyāmbaravibhūṣitam || 74 ||
[Analyze grammar]

saumyaṃ śāntaṃ tataḥ samyak pravṛttaṃ rājasaṃ śubham |
tataḥ paścāt tadevātra mahākrūraṃ bhayānakam || 75 ||
[Analyze grammar]

jvālāmālā'yutavyāptaṃ kālānalaśatānvitam |
daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam || 76 ||
[Analyze grammar]

gadāhastaṃ samukuṭaṃ śaṃkhacakradharaṃ tathā |
mahātriśūlahastaṃ ca ghoraṃ layabhayānakam || 77 ||
[Analyze grammar]

candrarekhāḍhyabhālaṃ cānantāścaryādisaṃyutam |
divyamālyāmbaradharaṃ nūpurairupaśobhitam || 78 ||
[Analyze grammar]

kāmyaṃ kṛttidhṛtapṛṣṭhaṃ divyagandhānulepanam |
sarvaśaktyāśrayaṃ śubhraṃ sarvādhāramanāmayam || 79 ||
[Analyze grammar]

brahmendropendrayogīndrairvandyamānapadāmbujam |
sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham || 80 ||
[Analyze grammar]

sarvamāvṛtya tiṣṭhantaṃ sarvataḥ śrutimatparam |
etādṛśīṃ mahādevīṃ dadarśa parameśvarīm || 81 ||
[Analyze grammar]

tuṣṭāva cāṣṭa ca śataṃ nāmnāmuccārya dakṣarāṭ |
parabrahmāṇyakṣarāṇi śāśvatī parameśvarī || 82 ||
[Analyze grammar]

muktānī sarvagā māyā satyā lakṣmīniraṃjanā |
sarvāntarasthā cicchaktistārā'mṛtapradā ramā || 83 ||
[Analyze grammar]

vyomarūpā'cyutā kāryakāraṇātmā kalāmayī |
prāṇeśvarī mahāmātā pradhānā prakṛtistathā || 84 ||
[Analyze grammar]

vidyā vibhūtirākāśā śābdī nādamayī prasūḥ |
sarvayoniḥ purāṇā ca kūṭasthā pauruṣī śivā || 85 ||
[Analyze grammar]

kṣetrajñā vyāpinī vyaktā cā'vyaktā triguṇā layā |
bhūntīcā'vyākṛtiryonirvaidyutī mohinī tathā || 86 ||
[Analyze grammar]

mūrtiśca vaiṣṇavī buddhirmahatī mānasī kṛtiḥ |
īśvarāṇī ca śarvāṇī bhavānī cāmbikā tathā || 87 ||
[Analyze grammar]

pativratā ca rudrāṇī yoginī śrīḥ sumaṃgalā |
sāvitrī kamalā gaṃgā pārvatī ca sarasvatī || 88 ||
[Analyze grammar]

vāṇī kīrtiścānnapūrṇā svadhā svāhā jagadbharā |
sudhā siddhiḥ stutirmedhā śrutirnītiḥ smṛtistathā || 89 ||
[Analyze grammar]

haṃsā kālī kauśikī ca kātyāyanī ca caṇḍikā |
durgā sādhvī ca gaurī ca trinetrā brahmacāriṇī || 90 ||
[Analyze grammar]

vibhāvarī ca dīkṣā ca gītirdhenuśca mohinī |
avidyā dakṣiṇā bhargā sandhyā dhātrī prabhā ca bhūḥ || 91 ||
[Analyze grammar]

sa stutvā'ṣṭottaraśatanāmabhirdakṣarāṭ svayam |
bhūyaḥ praṇamya deveśīṃ provācedaṃ kṛtāṃjaliḥ || 95 ||
[Analyze grammar]

dṛṣṭaṃ te caiśvaraṃ rūpaṃ rūpaṃ saumyaṃ pradarśaya |
saṃhṛtya darśayāmāsa rūpamanyattadā punaḥ || 93 ||
[Analyze grammar]

dvādaśābdaṃ tadā saumyaṃ gauraṃ vikasitākṛti |
sugandhāḍhyaṃ dvinetraṃ dvibhujaṃ nīlā'lakānvitam || 94 ||
[Analyze grammar]

raktapādāmbujatalaṃ suraktakarapallavam |
bhūṣitaṃ cārusarvāṃgaṃ lalāṭatilakojjvalam || 95 ||
[Analyze grammar]

īṣatsmitaṃ subimbauṣṭhaṃ nūpurārāvasaṃyutam |
svarṇahārān dadhadvakṣaḥsthale'ṅgulīṣu cormikāḥ || 96 ||
[Analyze grammar]

svarṇavastrasuśobhāḍhyaṃ ramyaṃ sarvāṃgakomalam |
divyaṃ sukanyakārūpaṃ koṭikandarpamohanam || 97 ||
[Analyze grammar]

dṛṣṭvā dakṣaḥ suhṛṣṭātmā babhāṣe parameśvarīm |
adya me saphalaṃ janma cādya me saphalaṃ tapaḥ || 98 ||
[Analyze grammar]

adya me puṇyakallolāḥ putrīrūpā upasthitāḥ || 1 ||
[Analyze grammar]

nārāyaṇyā jagaddhātryā darśanaṃ me'dya jāyate || 99 ||
[Analyze grammar]

śivāyāḥ prakṛterdevyā darśanaṃ me'dya jāyate |
dhanyo'smi kṛtakṛtyo'smi prasaṃpūrṇatamo'smi ca || 100 ||
[Analyze grammar]

adya me nu jaganmāturdarśanaṃ tava jāyate |
mama putrī svarūpā tvaṃ jaganmātā samāgatā || 101 ||
[Analyze grammar]

ato me kaḥ paro lābho yatra devāḥ pratiṣṭhitāḥ |
tvaṃ hi sā paramā śaktiranantā parameṣṭhinī || 102 ||
[Analyze grammar]

tvameva paramānandā tvamevānandadāyinī |
tvayaiva saṃgato devaḥ svātmānandaṃ samaśnute || 103 ||
[Analyze grammar]

śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam |
tvayi tiṣṭhatyabhedena parabrahmamayī sthitā || 104 ||
[Analyze grammar]

namaste'stu mahādevi namaste parameśvari |
namo bhagavatīśāni śivāyai te namonamaḥ || 105 ||
[Analyze grammar]

tvanmayo'haṃ tvadādhārastvameva ca gatirmama |
tvāmeva śaraṇaṃ yāmi prasīda parameśvari || 106 ||
[Analyze grammar]

mayā nāsti samo loke devo vā dānavo'pi vā |
jaganmāteva matputrī saṃbhūtā sā svayaṃ yataḥ || 107 ||
[Analyze grammar]

eṣā tavā'mbā'siknī vīrakanyakā'pyaho |
jaganmātuśca mātā'dya cā'ho'syāḥ puṇyagauravam || 108 ||
[Analyze grammar]

pāhi māmamareśāni cāsiknyā saha sarvadā |
namāmi tava pādābbjaṃ vrajāmi śaraṇaṃ śivam || 109 ||
[Analyze grammar]

aho me sumahadbhāgyaṃ mahādevīsamāgamāt |
ājñāpaya mahādevi kiṃ kariṣyāmi śāṃkari || 110 ||
[Analyze grammar]

etāvaduktvā vacanaṃ tadā dakṣaḥ prajāpatiḥ |
samprekṣamāṇo gaurīṃ tāṃ prāṃjaliḥ pārśvataḥ sthitaḥ || 111 ||
[Analyze grammar]

dhyātavān svasutāṃ devīṃ parabrahmātmikāṃ satīm |
aśeṣakalyāṇamayīṃ sarvavikṛtipāragām || 112 ||
[Analyze grammar]

ādimadhyāntarahitāṃ tamasaḥ parataḥ sthitām |
jagatprasūtiṃ vedāntavijñānagamyavigrahām || 113 ||
[Analyze grammar]

ānandamātrāṃ praṇavābhidhānāṃ śaraṇapradām |
sarvabhūtāntarasthāṃ ca prakṛtipuruṣābhidhām || 114 ||
[Analyze grammar]

pradhānapūruṣarūpāṃ prāṇarūpāṃ manomayīm |
sarvāśrayāṃ sarvatragāṃ śuklāṃ kṛṣṇāṃ ca lohitām || 115 ||
[Analyze grammar]

aiśvaryavijñānamūrtiṃ dharmamūrti sumuktidām |
mahāviṣṇusvarūpāṃ ca hiraṇyāṃḍamayīṃ tathā || 116 ||
[Analyze grammar]

parameṣṭhipadavyāptāṃ vairājīṃ sauraśaktikām |
sahasrakarapādāsyāṃ jale nārāyaṇātmikām || 117 ||
[Analyze grammar]

saṃhāradharmasaṃdhartrīṃ yugāntakṣayasaṃjñitām |
phaṇāsahasrabhogīndrāṃ raudrīṃ netratrayānvitām || 118 ||
[Analyze grammar]

sukomalāṃgāṃ bālikārūpāṃ śubhrāṃ sutāṃ nijām |
ādimadhyāntasaṃsthāṃ ca jñātavān dakṣarā ṭ parām || 119 ||
[Analyze grammar]

tato'mbikā śivaṃ smṛtvā pitaraṃ prāha sasmitam |
bhaktyā tvananyayā tāta madbhāvaṃ gantumarhasi || 120 ||
[Analyze grammar]

sarvayajñatapodānaistadrūpamāpyate nahi |
yanme sākṣātparaṃ rūpamaiśvaraṃ dṛṣṭamadbhutam || 121 ||
[Analyze grammar]

tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja |
tadeva manasā paśya taddhyāyasva yajasva tat || 122 ||
[Analyze grammar]

ahaṃ tvāṃ parayā bhaktyā caiśvaraṃ yogamāsthitam |
saṃsārasāgarādasmāduddharāmyacireṇa tu || 122 ||
[Analyze grammar]

dhyānena karmayogena bhaktyā jñānena caiva hi |
prāpyā'haṃ te prajāpate nānyathā karmakoṭibhiḥ || 124 ||
[Analyze grammar]

śrutismṛtyuditaṃ samyak karma varṇāśramātmakam |
adhyātmajñānasahitaṃ muktaye satataṃ kuru || 125 ||
[Analyze grammar]

dharmātsaṃjāyate bhaktirbhaktyā saṃprāpyate param |
śrutyudito yajñadharmo vedāddharmo hi nirbabhau || 126 ||
[Analyze grammar]

mamaivaiṣā parā saṃjñā vedarūpā purātanī |
na ca vedādṛte kiñcicchāstraṃ dharmābhidhāyakam || 127 ||
[Analyze grammar]

varṇānāmanukampārthaṃ manniyogādvirāṭsvayam |
svāyaṃbhuvo manurbhūtvā vedadharmān sa uktavān || 128 ||
[Analyze grammar]

antarhiteṣu dharmeṣu yugānteṣu maharṣayaḥ |
brahmaṇo vacanāttāni darśayanti yuge yuge || 129 ||
[Analyze grammar]

brahmaṇā saha te sarve saṃprāpte pratisaṃcare |
harerante kṛtātmānaḥ praviśanti paraṃ padam || 130 ||
[Analyze grammar]

tasmātsarvaprayatnena dharmārthaṃ vedamāśrayet |
dharmajñānayutā bhaktiḥ paraṃbrahma prakāśayet || 131 ||
[Analyze grammar]

etādṛśaṃ mayā rūpaṃ kathaṃ sandarśitaṃ śṛṇu |
nārāyaṇaḥ svayaṃ brahma nārāyaṇī tathaiva ca || 132 ||
[Analyze grammar]

bāhyadṛṣṭyā tayorbhedo na tvāntaradṛśā manāk |
sa eva tu paraṃbrahma kvacitkṛṣṇaḥ prajāyate || 132 ||
[Analyze grammar]

sa eva rādhā bhavati yatheṣṭaṃ viharatyapi |
sa eva ca paraṃbrahma nārāyaṇo bhavatyapi || 134 ||
[Analyze grammar]

nārāyaṇī ramā lakṣmīḥ sa eva saṃprajāyate |
yatheṣṭaṃ ca viharati nāsti bhedo manāgapi || 135 ||
[Analyze grammar]

paraṃbrahma sa vai brahmā brahmāṇī jāyate tathā |
sa eva viṣṇurbhavati vaiṣṇavyapi sa eva saḥ || 136 ||
[Analyze grammar]

śivo rudraḥ sa evāsti rudrāṇī ca śivaiva saḥ |
ahaṃ satī śivā raudrī tava gehe prakāśitā || 137 ||
[Analyze grammar]

parabrahmasvarūpā'smi śivārthaṃ tyāgatāsmi ca |
parabrahmasvarūpaśca śivo'pi bhagavān svayam || 138 ||
[Analyze grammar]

kailāse rājate devo devyahaṃ te gṛhe sthitā |
tasmātsarvaprakāreṇa madbhakto matparāyaṇaḥ || 139 ||
[Analyze grammar]

māmevā'rcaya sarvatra manasā śaraṇaṃ gataḥ |
yadyatsvarūpaṃ me tāta manaso gocaraṃ tava || 140 ||
[Analyze grammar]

tanniṣṭhastatparo bhūtvā tadarcanaparo bhava |
saḥ śivaśca tvayā tātā'bhyarthanīyo madarthakaḥ || 141 ||
[Analyze grammar]

dātavyā ca śivāyaiva śāśvatī te sutā śivā |
dharmasaṃsthāpanārthāya niyogād brahmaṇastathā || 142 ||
[Analyze grammar]

asiknyāśca samutpannā tvāmeva pitaraṃ śritā |
pradāsyase mahendrāya prasīdati sa śaṃkaraḥ || 143 ||
[Analyze grammar]

tena devādayaḥ sarve tvāṃ namasyanti bhāvataḥ |
arpitayā mayā sākaṃ śaṃkaraṃ śaraṇaṃ vraja || 144 ||
[Analyze grammar]

ityupadiśya dakṣāya satī bālā hyajāyata |
dakṣastutoṣa paramaṃ sutāṃ jñātvā pareśvarīm || 145 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vibhāvaryāḥ satījanma maṃgalamahotsavaḥ dakṣāya divyasatīdarśanaṃ stutiḥ sutādhyānam śivāśivayoḥ parabrahmaṇaikyaṃ |
cetyādinirūpaṇanāmaikonasaptatyadhikaśatatamodhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 169

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: