Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 171 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha vairājapuruṣāt nābhau padme'bhavat tvajaḥ |
viṣṇuśca hṛdayājjātastadā vai viṣṇupadmajau || 1 ||
[Analyze grammar]

mahāmahaṃ mahāṃścāhamitiśraiṣṭhyavivādinau |
tayormadhye mahattejaḥkiraṇaṃ samabhūttadā || 2 ||
[Analyze grammar]

tatra devastṛtīyo vai śaṃbhuḥ prādurbabhūva ha |
golokātpreṣitaścāsyā'ṇḍasya devādhivṛttaye || 3 ||
[Analyze grammar]

śrīkṛṣṇena svayaṃ cātra preṣitaḥ śaṃkaro mudā |
vaiṣṇavo bhaktavaryaśca samutpanno harīcchayā || 4 ||
[Analyze grammar]

harestadaiva kiraṇaṃ mūrterverājanetrayoḥ |
samāgatya babhūvātisthiraṃ tasya prabhāvataḥ || 5 ||
[Analyze grammar]

lalāṭātsa samutpannaḥ kiraṇāḍhyo maheśvaraḥ |
kiraṇaṃ divyabāṇaṃ vaiṃ brahmaṇaścihnameva tat || 6 ||
[Analyze grammar]

maheśastatra vairājātmajo jātaḥ sutāmasaḥ |
śivā ca tasya dehe vai vāmabhāge'prakāśitā || 7 ||
[Analyze grammar]

kṛṣṇājñayā samāyātā śivo vetti na tāṃ tadā |
śivo jānāti caikaṃ svaṃ devaṃ tatra śivāṃ vinā || 8 ||
[Analyze grammar]

kintvadṛśyā śivā śaṃbhorvāme śaktisvarūpiṇī |
āsīd yā kṛṣṇanetrasthā saivā''sīcchivanetrayoḥ || 9 ||
[Analyze grammar]

brahmaṇā preritā rātriḥ sā saṃbabhūva dākṣiṇī |
satītināma saṃcakre tasyā dakṣastadājñayā || 10 ||
[Analyze grammar]

atha tāṃ ca sutāṃ mātā susaṃskṛtya yathocitam |
śiśupānena vidhinā tasyai stanyādikaṃ dadau || 11 ||
[Analyze grammar]

pālitā sā'tha vīriṇyā'siknyā dakṣeṇa vavṛdhe |
tasyāṃ susadguṇāḥ sarve viviśuḥ śaiśave'pi vai || 12 ||
[Analyze grammar]

sakhīmadhyagatā krīḍācaraṇe'pi svabhāvataḥ |
lilekha śaṃbhudevasya pratimāṃ vai kvacitkvacit || 13 ||
[Analyze grammar]

bālyociteṣu gīteṣu jagau rudraṃ haraṃ muhuḥ |
hare tvevaṃ bhaktimatī sasmāra smaranāśakam || 14 ||
[Analyze grammar]

tasyāṃ pitroḥ sukaruṇā vavṛdhe'tīva nityadā |
bālā'pi guṇavṛddhā sā toṣayāmāsa janmadau || 15 ||
[Analyze grammar]

ekadā nārado brahmā jagmaturdakṣamandiram |
dṛṣṭā tābhyāṃ dakṣapārśve tvāsīnā sā satī śubhā || 16 ||
[Analyze grammar]

pitrā namaskṛtau cobhau satyā cāpi namaskṛtau |
praṇāmānte satīṃ vīkṣya dakṣadattaśubhāsane || 17 ||
[Analyze grammar]

sthitāvātithyavidhinā satkṛtāvūcaturmudā |
brahmā prāha muniṃ paśya nāradevaṃ maheśvarī || 18 ||
[Analyze grammar]

kasya bhāryā suyogyā syād rekhāḥ paśyā'tha māṃ vada |
nāradastatra deveśīṃ natvā prāha sukanyake || 19 ||
[Analyze grammar]

ehi paśyāmi te hastarekhāḥ kā bhavasīti yat |
vihasya kanyayā hastatale sandarśite tadā || 20 ||
[Analyze grammar]

dhanurmīnastathā ketuḥ svastikaśca triśūlakam |
pradīpaḥ kamalaṃ bāṇoṃ'kuśaḥ śaṃkhaśca cakrakam || 21 ||
[Analyze grammar]

paraśuḥ sāyakaḥ śaktiḥ ṣaḍvāme ṣaṭ ca dakṣiṇe |
kramāddhaste nāradena dṛṣṭānyetāni rekhayā || 022 ||
[Analyze grammar]

lalāṭe'kṣi tṛtīyaṃ ca kalā candrasya vakragā |
hṛdye śivamūrtiśca svarṇarekhāmayī śubhā || 23 ||
[Analyze grammar]

nābherūrdhvaṃ carmacihnamadhaśca karavālakam |
dhanurbāṇena yuktaṃ ca padoḥ siṃho vṛṣastathā || 24 ||
[Analyze grammar]

śikharaṃ vallikā nāgadalaṃ siṃhāsanaṃ tathā |
ūrdhve rekhe sarpaphaṇā dṛṣṭānyetāni rekhayā || 25 ||
[Analyze grammar]

kathitaṃ brahmaṇe cāpi dakṣāya nāradena tu |
neyaṃ vai mānavī putrī nāpi daivī na cā'parā || 26 ||
[Analyze grammar]

jaganmātā gurūṇāṃ ca gurvī parā tu vaiṣṇavī |
kṛṣṇāṃganā ca vā nārāyaṇavāmā pareśvarī || 27 ||
[Analyze grammar]

brahmāṃganā ca vā viṣṇoraṃganā parameśvarī |
śivāṃganā bhavedyadvā nānyā syājjagadaṃbikā || 28 ||
[Analyze grammar]

manye'syā hṛdi śarvo'sti netracandrau lalāṭake |
kare triśūlarekhā'sti caraṇe vṛṣabho hariḥ || 29 ||
[Analyze grammar]

ataḥ śivasya ratnaṃ syānnānyasya kasyacid dhruvam |
salajjā'dhomukhī śrutvā bhūtvā vihasya satvaram || 30 ||
[Analyze grammar]

gṛhāntare jagāmātha mātre nyavedayacca tat |
asiknyā ca gṛhāttatra bahirāgatya tau tadā || 31 ||
[Analyze grammar]

namaskṛtau jalabhojyaphalādyaiśca prapūjitau |
dakṣeṇa vanditau vṛddhau satī tāvadgṛhātpunaḥ || 32 ||
[Analyze grammar]

bhargacitraṃ svalikhitaṃ nītvā bahirupāgatā |
sahāsā darśitavatī omityarthaṃ maharṣaye || 33 ||
[Analyze grammar]

nanāma nāradaṃ sā ca brahmāṇaṃ praṇanāma sā |
brahmā prāha tadānīṃ mastake datvā karāṃjalim || 34 ||
[Analyze grammar]

yastvāṃ kāmayate yaṃ tvaṃ tathā kāmayase sati |
tamāpnuhi patiṃ devaṃ sarvajñaṃ jagadī śvaram || 35 ||
[Analyze grammar]

yo nānyāṃ jagṛhe nāpi gṛhṇāti na grahīṣyati |
jāyāṃ sa te patirbhūyādananyasadṛśaḥ śubhe || 36 ||
[Analyze grammar]

ityuktvā suciraṃ tāṃ vai sthitvā dakṣālaye punaḥ |
visṛṣṭau tena saṃyātau svasthānaṃ tau samudraje || 37 ||
[Analyze grammar]

dakṣo'bhavat tadā prīto manyamānaḥ svadhanyatām |
satī ca vardhamānā''pa kiṃcidyauvanabhāvanām || 38 ||
[Analyze grammar]

dakṣaśca cintayāmāsa satīyogyaṃ varaṃ śivam |
bālyaṃ vyatītaṃ putryā me kaumāryaṃ vigataṃ tathā || 39 ||
[Analyze grammar]

prodbhinnāntarvayoyuktāmudvāhā'rhasukanyakām |
tapobhiḥ svarṇarūpāḍhyāṃ dāsye bhargāya sarvathā || 40 ||
[Analyze grammar]

satī svayaṃ tathā bhargaṃ prāptumaicchat hṛdantare |
pituśca nirṇayaṃ jñātvā mātaraṃ prāha sā satī || 41 ||
[Analyze grammar]

śaṃkarasya kṛte mātastapovratādi darśaya |
tavā'jñayā vrataṃ kurve śivasantoṣaṇāya vai || 42 ||
[Analyze grammar]

māturājñāṃ tu sā labdhvā śivaṃ prāptuṃ dṛḍhavratā |
gṛhe tvārādhayāmāsa vrataiśca vividhaiḥ satī || 43 ||
[Analyze grammar]

īṣaśuklā'ṣṭamīnandātithāvānarca śaṃkaram |
guḍaudanaiḥ salavaṇaiḥ ṣoḍaśādyupacārakaiḥ || 44 ||
[Analyze grammar]

kārtikasya caturdaśyāmapūpaiḥ pāyasairapi |
ṣoḍaśādyupacāraiśca pupūja śaṃkaraṃ satī || 45 ||
[Analyze grammar]

mārgaśīrṣe'sitāṣṭamyāṃ satilaiḥ sa yavaudane |
ṣoḍaśādyupacāraiśca pupūja śaṃkaraṃ satī || 46 ||
[Analyze grammar]

pauṣe tu śuklasaptamyāṃ kṛtvā jāgaraṇaṃ niśi |
prātaḥ sā kṛśarānnena pupūja śaṃkaraṃ satī || 47 ||
[Analyze grammar]

māghe tu pūrṇamāsyāṃ sā kṛtvā jāgaraṇaṃ niśi |
ārdravastrā nadītīre'karocchaṃkarapūjanam || 48 ||
[Analyze grammar]

phālgune śivarātryāṃ ca vrataṃ jāgaraṇaṃ niśi |
śailūṣaiḥ ṣoḍaśārthaiśca sā''narca taṃ divāniśam || 49 ||
[Analyze grammar]

caitre śuklacaturdaśyāṃ palāśairdamanaiḥ śivam |
ṣoḍaśādyupacāraiśca divā rātrāvapūjayat || 50 ||
[Analyze grammar]

rādhaśuklatṛtīyāyāṃ tilāhārayavaudanaiḥ |
navaiśca ṣoḍaśāthaiṃścā'pūjayacchaṃkaraṃ satī || 51 ||
[Analyze grammar]

jyeṣṭhasya pūrṇimārātrau nirāhārā ca śaṃkaram |
vasanairbṛhatīpuṣpairapūjayadvrate satī || 2 ||
[Analyze grammar]

āṣāḍhasya caturdaśyāṃ śuklāyāṃ kṛṣṇa vāsasā |
bṛhatīkusumaiḥ śaṃbhumapūjayadvrate satī || 53 ||
[Analyze grammar]

śrāvaṇasya sitāṣṭamyāṃ caturdaśyāṃ ca sā śivam |
yajñopavītairvāsobhiḥ pavitrairapyapūjayat || 54 ||
[Analyze grammar]

bhādre kṛṣṇatrayodaśyāṃ bahupuṣpaphalaiḥ satī |
pūjayitvā caturdaśyāṃ cakāra jalabhojanam || 55 ||
[Analyze grammar]

nānāvidhapatrapuṣpaphalaistatkālajaiḥ satī |
cakre suniyatā''hārā'dhikamāse śivavratam || 56 ||
[Analyze grammar]

nityaṃ ca sarvamāseṣu śivapūjāparāyaṇā |
dṛḍhavratā'bhavadadevaṃ nānyat sasmāra taṃ vinā || 57 ||
[Analyze grammar]

itthaṃ nandāvrataṃ kṛtsnaṃ samāpya tāpasī satī |
dadhyau śivaṃ vyavasthāsu yoginīva kṛtādarā || 58 ||
[Analyze grammar]

kṛśākṛśāṃgī tapasā tejomūrtiḥ surūpiṇī |
jātā śivamayī saumyā śivāṃ'kā'rhaṇatāṃ gatā || 59 ||
[Analyze grammar]

janmajayantyāṃ satyāśca dvādaśābde mahotsave |
dakṣeṇā''kāritā devā manavo'nye maharṣayaḥ || 60 ||
[Analyze grammar]

tadā tu sarvato devā munayaścākhilāḥ priye |
ahaṃ brahmā ca dikpālā lokapālāḥ surādayaḥ || 61 ||
[Analyze grammar]

āśīrvādān pradātuṃ ca jagmurdakṣagṛhe tadā |
satkṛtāśca mahatyāṃ vai sabhāyāṃ sarvadevatāḥ || 62 ||
[Analyze grammar]

āśīrvādān daduḥ satyai praṇanāma satī ca tān |
pūrvaṃ dṛṣṭā satī puṣṭā tapasā'rdhāpi nāsti yat || 63 ||
[Analyze grammar]

dṛṣṭvā satītapastādṛk jñātvā śivārthameva tat |
prasannāḥ sarvadevādyāścakrurdevyai natiṃ muhuḥ || 64 ||
[Analyze grammar]

prāhuḥ sati tapaścātikaṣṭapradaṃ tu mā kuru |
avaśyaṃ te patiḥ śarvo mahādevo bhaviṣyati || 65 ||
[Analyze grammar]

āśīrvādānprayujyaivaṃ gṛhītvā'rhaṇamityatha |
praśaśaṃsustapastasyāḥ siddhāvasthāṃ gatāṃ satīm || 66 ||
[Analyze grammar]

dakṣoktiṃ ca satīcchāṃ ca samprāpya munayaḥ surāḥ |
pūjāṃ prāpya satīṃ natvā jagmuḥ kailāsabhūbhṛtam || 67 ||
[Analyze grammar]

sāvitrīhito brahmā lakṣmīnārāyaṇastathā |
ramayā sahito viṣṇurdevībhiḥ sahitāḥ surāḥ || 68 ||
[Analyze grammar]

saptarṣayaḥ svapatnībhiḥ sahitā manavastathā |
jagmuḥ kailāsaśikharaṃ yatra devo maheśvaraḥ || 69 ||
[Analyze grammar]

gatvā śaṃbhuṃ praṇamyaiva dṛṣṭvā śāntaṃ ca yoginam |
tuṣṭuvurvividhaiḥ stotrairbaddhāṃjalipuṭā mudā || 70 ||
[Analyze grammar]

namo'kṣarasvarūpāya kṛṣṇanetrātmane namaḥ |
namaḥ sadāśivākhyāya tejaḥpūjāya te namaḥ || 71 ||
[Analyze grammar]

vairājaputrarūpāya brahmacaryāya te namaḥ |
namo brahmasvarūpāya sadā śāntāya te namaḥ || 72 ||
[Analyze grammar]

nirguṇāya guṇāḍhyāya vaiṣṇavāya namonamaḥ |
avyaktarātridehāya nirvikārāya te namaḥ || 73 ||
[Analyze grammar]

maheśāya pareśāya śivā'dhipataye namaḥ |
kvacicchāntikṛte kādācitkasaṃhāriṇe namaḥ || 74 ||
[Analyze grammar]

namaḥ śeṣāya saṃkarṣaṇasvarūpāya te namaḥ |
namo vairāgyavāsāya satīrāgāya te namaḥ || 75 ||
[Analyze grammar]

na yasya devā ṛṣayaḥ siddhāḥ sādhvyaśca sādhavaḥ |
viduḥ padaṃ svarūpaṃ ca tasmai śivāya te namaḥ || 76 ||
[Analyze grammar]

padaṃ didṛkṣavo yasya yatante yoginaḥ sadā |
tasmai namaḥ pareśāya yogasthāya namonamaḥ || 77 ||
[Analyze grammar]

anantasiddhiyuktāya girāṃ dūrāya te namaḥ |
nama ātmaprakāśāya nirvāṇasthāya te namaḥ || 78 ||
[Analyze grammar]

jñānine te namaścāstu niṣkriyāyā''tmavedine |
tapasā drāk prasannāya sarvadātre ca te namaḥ || 79 ||
[Analyze grammar]

trinetrāya sacandrāya sarvādhyakṣāya te namaḥ |
śaraṇāyātaprārthyārthalābhadāya ca te namaḥ || 80 ||
[Analyze grammar]

aiśvaryāṇāṃ pradātre te mokṣadāya ca te namaḥ |
bhakteṣṭapūrakāyā'mnāyodadhaye ca te namaḥ || 81 ||
[Analyze grammar]

svaprakāśāya nityāya pratyakdraṣṭre ca te namaḥ |
sakāmā vātha niṣkāmā bhaktāste śaraṇāgatāḥ || 82 ||
[Analyze grammar]

aprāpya siddhiṃ yasmānna nivartante ca te namaḥ |
kācitkanyā tvadarthaṃ vai karoti tapa utkaṭam || 83 ||
[Analyze grammar]

tvaṃ kathaṃ cā'karuṇo'si prasanno bhava te namaḥ |
lokakāryapravāhārthaṃ vicāraṃ kuru śaṃkara || 84 ||
[Analyze grammar]

adhyātmayogagamya tvāṃ praṇamāmaḥ stumo vayam |
na tvaṃ devo'suro martyo na tiryaṅn dvijaḥ paśuḥ || 85 ||
[Analyze grammar]

na strī na ṣaṃḍho na pumān yo'si so'si ca te namaḥ |
viśvalayakṛte viśvadhāriṇe praṇatā vayam || 86 ||
[Analyze grammar]

sāṃkhyā jñānena paśyanti samādhau yoginaśca yam |
bhaktāḥ kṛpayā paśyanti trayīmayaṃ ca te namaḥ || 87 ||
[Analyze grammar]

namo bhaktoddhārakartre namaste gūḍhavarcase |
namaḥ pratyakṣadevāya cā'parokṣānubhūtaye || 88 ||
[Analyze grammar]

kālarātrivilāsāya dakṣaputryārthitāya ca |
pravṛttāya namastubhyaṃ nivṛttāya ca te namaḥ || 89 ||
[Analyze grammar]

bhaktecchāpūraka svāmin pūrayecchāṃ ca vedhasaḥ |
tūṣṇīmāsannitistutvā śrutvā śaṃbhurjahāsa vai || 90 ||
[Analyze grammar]

dṛṣṭvā devamunīṃścānyān sastrīkāṃśca yathocitam |
svāgataṃ cātitheyaṃ ca kṛtvā papraccha kāraṇam || 91 ||
[Analyze grammar]

he viṣṇo he vidhe devā he munipravararṣayaḥ |
nijāgamanahetuṃ vai kathayadhvaṃ yathārthataḥ || 92 ||
[Analyze grammar]

sastrīkā āgatāḥ sarve kiṃ kāryaṃ vidyate mama |
iti pṛṣṭāstadā brahmā viṣṇunā parinoditaḥ || 93 ||
[Analyze grammar]

prāha śaṃbhuṃ miṣṭavāṇyā deva te'viditaṃ nahi |
tathāpi lokadharmatvātkathanīyaṃ śṛṇu prabho || 94 ||
[Analyze grammar]

viśeṣataḥ sahārthārthā vayaṃ suranarādayaḥ |
asurā vahudhā sṛṣṭau jāyante ca muhurmuhuḥ || 95 ||
[Analyze grammar]

tatra kecinmama vadhyā harervadhyāśca kecana |
atikrūrāstava vadhyā devīvadhyāstathā'pare || 96 ||
[Analyze grammar]

anye tvadvīryaputrasya vadhyāścāpi bhavanti vai |
anāśayitvā tānduṣṭān jagatsvāsthyaṃ na nirbhayam || 97 ||
[Analyze grammar]

tvayi rāgadveṣaśūnye yogamārge sthite sati |
dayāmātrasvabhāve te naṣṭā na syuḥ kadācana || 98 ||
[Analyze grammar]

tapaḥ prakurvatāṃ teṣāṃ varaiḥ puṣṭiryadi dhruvā |
tadā tu sātviko sṛṣṭiḥ kathaṃ susthā bhaviṣyati || 99 ||
[Analyze grammar]

ataśca bhavitā yuktamayukteṣūcchriteṣu vai |
sṛṣṭisthityantakarpāṇi kāryāṇyasmābhireva ha || 100 ||
[Analyze grammar]

vayaṃ tvekasvarūpā hi bhinnāḥ kāryasya bhedataḥ |
kāryabhedo na siddhaśced rūpabhedo'prayojanaḥ || 101 ||
[Analyze grammar]

ahaṃ viṣṇuśca sastrīkau sujātau kāryahetutaḥ |
tathā tvamapi sastrīko bhava viśvahitāya vai || 102 ||
[Analyze grammar]

parigṛhṇīṣva bhāryārthe rāmāmekāṃ suśobhanām |
striyaṃ vivāhya lokasya kuru kāryaṃ mahattamam || 103 ||
[Analyze grammar]

yathā padmālayā viṣṇoḥ sāvitrī ca yathā mama |
tathā sahacarīṃ śaṃbho kāntāṃ gṛhṇīṣva kāminīm || 104 ||
[Analyze grammar]

śaṃbhurvihasya brahmāṇaṃ viṣṇuṃ ca prāha tāttvikam |
he brahman he hare me stho yuvāṃ priyatarau sadā || 105 ||
[Analyze grammar]

yuvayordarśanādadyā''nando me jāyate'dhikaḥ |
bhavadbhyāṃ tu madarthaṃ yanniścitaṃ vyāvahārikam || 106 ||
[Analyze grammar]

yuktameva bhavet kintu me hṛdi rocate nahi |
tapasvino viraktasya yogamārgā'tigasya ca || 107 ||
[Analyze grammar]

jñāninaḥ kāmaśūnyasya svātmārāmasya sarvathā |
nivṛttasyā''tmadraṣṭuśca kāminyā kiṃ prayojanam || 108 ||
[Analyze grammar]

ātmano yogalagnasya mamā''nandaḥ sadā'sti vai |
nānyasaṃsargasaṃprāptā''nandaśeṣī bhavāmyaham || 109 ||
[Analyze grammar]

vivāho bandhanaṃ raudraṃ dvayoreva parasparam |
yoginastatkimarthaṃ vai nirāśasya balānnayet || 110 ||
[Analyze grammar]

tasmātpatnyā rucirme no satyaṃ vaḥ pravadāmyaham |
viṣṇuḥ prāha tadā śrutvā śaṃbhuṃ śrīkṛṣṇadarśitam || 111 ||
[Analyze grammar]

goloke yatpratijñātaṃ sṛṣṭau kāryaṃ yadā bhavet |
yadāvaśyakatā te syāttadā dāsye vibhāvarīm || 112 ||
[Analyze grammar]

kāle gṛhītvā prakṛtiṃ śṛṃgāraṃ ca kariṣyasi |
kāle gṛhī tathā kāle tapasvī bhava vāṃcchayā || 113 ||
[Analyze grammar]

vidhuro maṃgalāyā'tra kalpyate nahi kutracit |
vidhurasya sastrīkeṣu vāso'pi bhayado bhavet || 114 ||
[Analyze grammar]

samo bhūtvā sameṣveva mānyo bhavati nā'samaḥ |
sameṣu viṣamo naśyet naśyeyurviṣamātsamāḥ || 115 ||
[Analyze grammar]

sṛṣṭiśāsanakartṝṇāṃ gṛhasthānāṃ samānatā |
sadā cāpekṣyate tasmāt sapatnīko bhavā'dhunā || 116 ||
[Analyze grammar]

nahi vai vidhuro bhrātā strīṣu viśvāsabhūmikaḥ |
nahi yajñādipaitryādikārye yogyo vinā strīyam || 117 ||
[Analyze grammar]

amaṃgalaḥ sadā nārīśūnyo bhavati karmaṭhaḥ |
akarmaṭhastathā nārīyuktaścā'maṃgalo bhavet || 118 ||
[Analyze grammar]

sūṣṭikāryādhikṛtastvaṃ śaṃbho mā'maṃgalo vasa |
sadā sumaṃgalo bhūtvā tiṣṭhā'smatsu vicārya ca || 119 ||
[Analyze grammar]

saṃsmṛtya kṛṣṇavacanaṃ sadāro bhava śaṃkara |
śrutvaivaṃ vacanaṃ viṣṇoḥ smṛtvā kṛṣṇoktimityatha || 120 ||
[Analyze grammar]

nityasiddhaśivāprāptiṃ dharmaṃ vicārya śaṃkaraḥ |
prāha viṣṇo kariṣyāmi bhavaduktaṃ sadā hitam || 121 ||
[Analyze grammar]

matvā vaco gariṣṭhaṃ vo niyogaṃ śrīharestathā |
kariṣyāmi vivāhaṃ vai kṛṣṇavaśyo'smyahaṃ sadā || 122 ||
[Analyze grammar]

parantu yādṛśīṃ kāntāṃ grahīṣyāmi śṛṇuśva tām |
yā me tejo grahītuṃ dhārayituṃ sudṛḍhā bhavet || 123 ||
[Analyze grammar]

ahaṃ yogī yathā jñānī sāpi matsadṛśī bhavet |
raṇe yoge ca vijñāne guṇaiśvarye ratau samā || 124 ||
[Analyze grammar]

evaṃ na cedvinodvāhaṃ sthātavyaṃ sukhataḥ sadā |
tasmājjāyāṃ prādiśa tvaṃ matsamā vartate yadi || 125 ||
[Analyze grammar]

tatrāpyekaḥ paṇo me syāt tayā bhāvyaṃ tathā mayi |
aviśvāso madukte cet mayā tyaktā bhaviṣyati || 126 ||
[Analyze grammar]

iti śaṃbhorvacaḥ śrutvā viṣṇurbrahmā vihasya tam |
prāhaturyādṛśī preṣṭhā te'styasmābhiḥ sumārgitā || 127 ||
[Analyze grammar]

goloke kṛṣṇahṛdayāt yā śivā netrayoḥ sthitā |
vairājanetrayoḥ sthitvā devendriyeṣu taijasī || 128 ||
[Analyze grammar]

sthitā yā śeṣaśāyiśrīharerindriyama ṇḍale |
rātrirvibhāvarī śaṃbho yā śivā vāmagā ca te || 129 ||
[Analyze grammar]

apṛthaksiddhasambaddhā sā satī dakṣaputrikā |
tvādṛśī sā bhaved bhāryā'dhikatejobalānvitā || 130 ||
[Analyze grammar]

sā tapasyati deveśa tvadarthaṃ hi dṛḍhavratā |
tvāṃ patiṃ prāptukāmā sā dakṣagehe'sti kanyakā || 131 ||
[Analyze grammar]

dātuṃ gaccha varaṃ tasyai kṛpāṃ kuru maheśvara |
tāṃ vivāhaya suprītyā varaṃ dattvā yatheṣṭadam || 132 ||
[Analyze grammar]

atrāgatānāṃ devānāṃ saṃkalpaṃ paripūraya |
maṃgalaṃ paramaṃ bhūyāt paśyāmaśca tadutsavam || 133 ||
[Analyze grammar]

śrutvā tu śaṃkaraḥ prāha omiti svīkṛtaṃ mayā |
yāmi tapaḥphalaṃ dātuṃ bhavanto yāntu bho surāḥ || 134 ||
[Analyze grammar]

punarvo darśanaṃ bhāvyaṃ vivāhotsavakarmaṇi |
ityājñaptāḥ satkṛtāśca brahmaviṣṇusurādayaḥ || 135 ||
[Analyze grammar]

datvā''śīrvādavacanaṃ saphalo'stu manorathaḥ |
jagmuḥ svaṃ svaṃ niketaṃ te sastrīkāścātiharṣitāḥ || 136 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śaṃbhorvairājalalāṭādutpattiḥ śivāyā dakṣagṛhe prākaṭyottaraṃ brahmanāradāgamaḥ nāradakathitacihnarekhābhiḥ śivapatnī |
tvaniścayena satyā vārṣikatapovratakaraṇam dvādaśe vārṣikasatījanmajayantyā utsave brahmaviṣṇusurāṇāṃ sastrīkānāmāgamanaṃ satītapaḥ prekṣya brahmādīnāṃ kailāsagamanaṃ satīpāṇigrahaṇavaradānārthaṃ śaṃkarāyopadeśa ityādinirūpaṇanāmaikasaptatyadhikaśatatamo'dhyāyaḥ || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 171

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: