Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 168 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca mahālakṣmi nirbhīkaṃ maraṇe punaḥ |
dvayośca sainyayoryuddhaṃ prāvartatā'punarbhavam || 1 ||
[Analyze grammar]

brahmā jānāti śaṃbhuśca devyo jānanti kālakṛt |
vināśo daityakoṭīnāṃ samupasthita eva yat || 2 ||
[Analyze grammar]

śuṃbhājñayātha kambūnāṃ caturaśītikoṭayaḥ |
yuyudhire'straśastraiśca parvatairvanabhūruhaiḥ || 3 ||
[Analyze grammar]

śilāvarṣairagnivarṣaiḥ śarairyuyudhire'surāḥ |
devyo vārāhya evaitān pratiyuddhaṃ tadā vyadhuḥ || 4 ||
[Analyze grammar]

astraiḥ śastraiḥ śilāvarṣaiḥ parvatairdantabhūruhaiḥ |
agnivarṣaiḥ śaraiḥ kālakavalamantrayojitaiḥ || 5 ||
[Analyze grammar]

nārasiṃhstathā tāsāṃ sāhāyye yuyudhustadā |
nakhairdaṃṣṭrābhirugrābhiḥ pucchairhastaiḥ plavaistathā || 6 ||
[Analyze grammar]

mantritairmukhaphenaiśca śastrairyuyudhire muhuḥ |
śastrā'straprastaravukṣaśaraphenādilakṣitāḥ || 7 ||
[Analyze grammar]

kālamantrahatā daityā nottiṣṭhanti mṛtāḥ punaḥ |
athā'surāṇāṃ paṃcāśatkulakoṭyo yudhi sthitāḥ || 8 ||
[Analyze grammar]

dikpālinyastathendrāṇyaścārbudārbudakoṭayaḥ |
yodhayanti sma kālākhyamantrādhiṣṭhitahetibhiḥ || 9 ||
[Analyze grammar]

naṣṭā mṛtā āsurāste nottiṣṭhanti tadāhave |
athāgatāśca dhaumrāṇāṃ śatābjakulakoṭayaḥ || 10 ||
[Analyze grammar]

yuddhyanti sma mahāmārīdevībhiścaṇḍikādibhiḥ |
kālamantrābhisaṃsṛṣṭahetibhirye mṛtiṃ gatāḥ || 11 ||
[Analyze grammar]

punaste na śvasantyeva mṛtāste sarvathā gatāḥ |
kālakeyāḥ kālakāśca daityā koṭikulā'rbudāḥ || 12 ||
[Analyze grammar]

protthitāḥ sabalāstatra devīnāśanahetave |
kuṇḍalinyastriśūlinyaḥ koṭyo yuyudhire ca taiḥ || 13 ||
[Analyze grammar]

kālamantrā'bhibhūtāste jāgrati prāṇato na hi |
mauryāśca daurhratāścaiva saṃgrāmaṃ cakrire'tigāḥ || 14 ||
[Analyze grammar]

kulakoṭyastadā teṣāṃ lakṣasiṃhairvināśitāḥ |
utthitāścauṣadhaiste vai kumārībhiḥ punarhatāḥ || 15 ||
[Analyze grammar]

kālakavalamantrāktaśastranaṣṭāḥ śvasanti na |
athānye śaṃbarā daityā sāmudrā pārvatāstathā || 16 ||
[Analyze grammar]

pātālā bhūstarāścānye nāgā vārkṣā jarāvṛtāḥ |
devīrūpāṇi vīkṣyaiva mumuhuścakrire raṇam || 17 ||
[Analyze grammar]

śaktinyaḥ śivadūtinyo jaghnurmantritahetibhiḥ |
mṛtāḥ punarna vāyānti gatāścātyantajīvanāt || 18 ||
[Analyze grammar]

koṭyarbudānyasurāṇāṃ daityānāṃ kharvakoṭayaḥ |
padmāni dānavānāṃ ca śaṃkavaśca prakīrṇakāḥ || 19 ||
[Analyze grammar]

hatā gatā mṛtā naṣṭā nāmarūpābhivañcitāḥ |
raktaḥ samudrasteṣāṃ cā'sraksaridbhiḥ samudgataḥ || 20 ||
[Analyze grammar]

nādyāpi śuṣkatāṃ yāti vivarṇo na vibhāti ca |
vyomni caitanmahāyuddhaṃ paścimottaradigbhavam || 21 ||
[Analyze grammar]

khyāpayiṣyati raktābdhibhūśca raktapramedinī |
atha śuṃbhāsuraḥ śaile vindhyādrau vyomavardhite || 22 ||
[Analyze grammar]

rāhuketuspṛśiśṛṃge tiṣṭhan paśyati mardanam |
hatasainyairmahāpṛthvī vyāptā'bhūt sarvatodiśi || 23 ||
[Analyze grammar]

naitādṛśaṃ sārvabhaumaṃ punaryuddhaṃ bhaviṣyati |
devīnāṃ dānavānāṃ ca vyomamārgātiyodhinām || 24 ||
[Analyze grammar]

sa ca śuṃbho vindhyaśṛṃge lakṣayojanadṛṣṭimān |
kailāsaṃ badrikāśraṃ ca dagdhumaicchat tadastrataḥ || 25 ||
[Analyze grammar]

vindhyaśṛṃgādvaidyutāstraṃ kṣiptaṃ haraharopari |
yasmācca koṭiśo jātāścāgnayaḥ stanayitnavaḥ || 26 ||
[Analyze grammar]

meruṃ ca mandaraṃ caiva didhakṣanto bhuvaṃ gatāḥ |
kailāsaṃ badrikādhāma prājvalan vyomamārgataḥ || 27 ||
[Analyze grammar]

tadā tatra maheśānyā muktaṃ tāmrāstramātalam |
vidyutastatsamākṛṣyā'talaṃ lokaṃ samāviśat || 28 ||
[Analyze grammar]

tadā sainyāni devīnāṃ vindhyottare'ntarīkṣake |
kṣaṇaṃ virāmaṃ gṛhṇanti teṣvagnyastraṃ prayojitam || 29 ||
[Analyze grammar]

prājvālayad grahāndevānvāyvādhārānpiśācakān |
dyāvāpṛthvyoḥ rodasī dve dhekṣyatpapāta śāṃbhave || 30 ||
[Analyze grammar]

kailāse ca badaryāṃ cā'nalānprāvartayadbahūn |
devyā dṛṣṭvā ca vāruṇyā'nalāstradhvaṃsakṛttadā || 31 ||
[Analyze grammar]

prahitaṃ śītaśailāstraṃ śītavṛṣṭiśilāmayam |
himavṛṣṭiḥ śītavṛṣṭistena petuḥ śiloccayāḥ || 32 ||
[Analyze grammar]

śāntaṃ cā'gnyastramevāpi himaprastaravṛṣṭibhiḥ |
suvarṇādristadārabhya himādriḥ samabhūnmahān || 33 ||
[Analyze grammar]

athaitāsāṃ vināśāya nirodhāstraṃ mumoca saḥ |
vāyavyā ca tadā devyā śvāsarodhavināśakṛt || 34 ||
[Analyze grammar]

vāyvastraṃ prahitaṃ drākca nirodhāstraṃ nanāśa ha |
atha rākṣasamantraiśca homaṃ cakāra daityarāṭ || 35 ||
[Analyze grammar]

rākṣasāḥ parvataprāyāḥ samutpannāstu koṭiśaḥ |
devī sainyopari vyomnaḥ petuḥ śastrāstrapāṇayaḥ || 36 ||
[Analyze grammar]

varṣartāvabhrasaṃghātairivaibhirvyāma saṃstṛtam |
vanaṃ vṛṣṭibhirevaitad devīnāṃ sainyamarditam || 37 ||
[Analyze grammar]

dṛṣṭvā devyo naiṛtānyaḥ sasṛjurnirṛtāstrakam |
nairṛtāstata utpannā bhakṣayanti sma rākṣasān || 38 ||
[Analyze grammar]

yathā timīn timīṃgilā bhakṣayanti sma tāṃstathā |
atha śuṃbhaḥ sasarjā'nyat pretāstraṃ kṣudhitaṃ bahu || 39 ||
[Analyze grammar]

koṭiśaḥ pretasainyāni samutpannāni tatkṣaṇe |
yāmyā devyaḥ sasṛjuśca yamāstraṃ yamadūtakṛt || 40 ||
[Analyze grammar]

vikarālā yamadūtāḥ pretānabhakṣayaṃstadā |
avīcyākhyaṃ sthalaṃ yāmyadūtānāṃ kalpitaṃ tataḥ || 41 ||
[Analyze grammar]

nārakāṃśca jvarān śuṃbho janayāmāsa koṭiśaḥ |
vaiṣṇavyā ca tadā devyā jvarāśca vaiṣṇavāḥ kṛtāḥ || 42 ||
[Analyze grammar]

vaiṣṇavainarikāstāpā hyavīciṃ drāvitā yayuḥ |
brahmāstraṃ prahitaṃ devīsainyeṣu dānavena yat || 43 ||
[Analyze grammar]

mahātejāṃsi ghoṣāśca śarā vajrāṇi niryayuḥ |
mahākālāgnayastasmādutpetuḥ sṛṣṭibhasmakāḥ || 44 ||
[Analyze grammar]

trilokāstrāsitāstebhyo devyo dagdhā vidudruvuḥ |
hāhākāro mahānāsīt tadā devyo vimūrchitāḥ || 45 ||
[Analyze grammar]

brahmāṇyā satvaraṃ tatra brāhmāstraṃ pratiyojitam |
dvayoryuddhaṃ mahāvyomni sūryamārge hyajāyata || 46 ||
[Analyze grammar]

cāndryā devyā candrakāntamahāmantreṇa kaumudī |
mūrchādūrakarī tāsu tadā saṃyojitā'mṛtā || 47 ||
[Analyze grammar]

atyuṣṇatākṛtā mūrchā vinaṣṭā'mṛtavṛṣṭibhiḥ |
tāvadvyomnaḥ samākṛṣṭe brahmāstre dve tu vedhasā || 48 ||
[Analyze grammar]

śuṃbho riktastadā jātaḥ śastrāstrairhīna eva saḥ |
tadā kālyā mahākālyā yamadaṇḍābhimantritaḥ || 49 ||
[Analyze grammar]

preṣitastadvināśāya śuṃbho māyāṃ cakāra vai |
naikakoṭigaṇāḥ śuṃbhāḥ prādurbhūvāstamo'ntare || 50 ||
[Analyze grammar]

gāḍhāndhakāre māyāyāḥ śuṃbho jagrāha caṇḍikām |
karavālastadā śuṃbhe caṇḍyā yāvannipātitaḥ || 51 ||
[Analyze grammar]

tāvacchuṃbho na caivāsti mithyāśuṃbhastu so'bhavat |
śastrāghāto vṛthā jātaḥ śuṃbho jagrāha kālikām || 52 ||
[Analyze grammar]

kālyā tadā mahākhaḍgo daityamūrdhni nipātitaḥ |
tadā daityo nacaivāsti khaḍgaghāto vṛthāgataḥ || 53 ||
[Analyze grammar]

yāvatsa kauśikī dhṛtvā surūpāṃ ca palāyitaḥ |
tāvaccāmuṇḍayā mūrdhni khaṭvāṃgena nipātitaḥ || 54 ||
[Analyze grammar]

kauśikī dṛśyate tatra śuṃbhaḥ patanna dṛśyate |
mithyārūpaiḥ sa devīnāṃ dharṣaṇaṃ prakaroti vai || 55 ||
[Analyze grammar]

kātyāyanīṃ ca kāmena dharṣaṇāya stane'spṛśat |
raudryā tīkṣṇaṃ triśūlaṃ tanmūrdhni kaṇṭhe prapātitam || 56 ||
[Analyze grammar]

tāvattatrāpi śuṃbho'yaṃ tirobhūd dūrataḥ sthitaḥ |
rudrāṇī prāha śarvāṇīṃ śivadūtīṃ vihasya ca || 57 ||
[Analyze grammar]

mṛṣārūpo hyajitvā māṃ kātyāyanīṃ stane'spṛśat |
tasmādadharmanaṣṭo'yaṃ nāśametvacirād dhruvam || 568 ||
[Analyze grammar]

evaṃ śāpe pradatte tatsāmarthyaṃ līnatāṃgatam |
napuṃsaka iva tatra patito dharaṇitale || 19 ||
[Analyze grammar]

tāvatkoṭisvarūpā ye mṛṣā yuddhe pravartitāḥ |
mṛṣā śuṃbhā nipetuste pṛthvyāṃ napuṃsakā iva || 60 ||
[Analyze grammar]

vicittaṃ mūrchitaṃ śrāntaṃ tavā'smīti ca vādinam |
pibantaṃ mehayantaṃ cā'śastraṃ yuddhe na ghātayet || 61 ||
[Analyze grammar]

ato na ghātitaḥ śuṃbho devyā prāpte kṣaṇe'pi ca |
mithyāśuṃbhāstato līnā līnaṃ māyātamo'pi tat || 62 ||
[Analyze grammar]

mūrchitaśca tadā śuṃbho dṛśyate patito bhuvi |
kātyāyanyā tadā sarvāḥ svasṛṣṭā devya eva tāḥ || 63 ||
[Analyze grammar]

svastane līnatāṃ nītā devapatnīrvinā'marīḥ |
tāvatsaṃjñāmavāpyā'yaṃ śuṃbho jagarja tāṃ prati || 64 ||
[Analyze grammar]

punarmāyāmayīṃ vātavṛṣṭirātriṃ cakāra saḥ |
kātyāyanīṃ mahādevīṃ pradharṣayitumāyayau || 65 ||
[Analyze grammar]

saḥ sparśaṃ kṛtavān daityo hṛdaye stanamaṇḍale |
tāvattaṃ cāpi sā devī talenorasyatāḍayat || 66 ||
[Analyze grammar]

kruddhaścotpatya saṃgṛhya devīṃ gaganamāśritaḥ |
hastinaṃ svakamāruhya palāyanaparo'bhavat || 67 ||
[Analyze grammar]

tāvaccotplutya gagane devyā keśeṣu saṃdhṛtaḥ |
unnīya bhrāmayāmāsa cikṣepainaṃ tu sā kṣitau || 68 ||
[Analyze grammar]

papātopari sā devī śūlamādāya tatkṣaṇam |
tadvakṣo dārayāmāsa bhedayāmāsa tadgalam || 69 ||
[Analyze grammar]

muhuścikṣepa daityendraḥ karapādau tadā bhuvi |
pavartaprāyarūpo'bhūt kampayan sakalāṃ mahīm || 70 ||
[Analyze grammar]

uttānaḥ patitaścorvyāṃ karapādau prasārya ca |
vikṣipya bahudhā dhūlyāṃ virarāma mamāra ca || 71 ||
[Analyze grammar]

gaganaṃ nirmalaṃ jātaṃ vātavṛṣṭiḥ śamaṃ yayau |
devā devyastadā kātyāyanīṃ harṣitamānasāḥ || 72 ||
[Analyze grammar]

jayāśīrbhimudā saṃvardhayāmāsurathā'rhaṇām |
cakrurnaikopadābhiśca gandharvā lalitaṃ jaguḥ || 73 ||
[Analyze grammar]

nanṛtuścāpsarogaṇā vāditrāṇi hyavādayan |
vātā vavuśca sukhadāḥ sūryastepe prabhānvitaḥ || 74 ||
[Analyze grammar]

agnayo jajvaluḥ śāntāstrailokyaṃ sukhabhāgabhūt |
rājyabhāgāstadā'jena yathāyogyaṃ samarpitāḥ || 75 ||
[Analyze grammar]

yāvadbhyastatra devebhyaścopadā arpitāstadā |
devībhyo yuddhakartrībhyo brahmaṇā viṣṇunā tathā || 76 ||
[Analyze grammar]

śaṃbhunā cārpitā hārā lalantikāśca mudritāḥ |
vijayākhyavibhūṣāśca tantikāśca sumudrikāḥ || 77 ||
[Analyze grammar]

mukuṭakaṭakajhaṃjhrīvaṃgadāraśanāstathā |
kalgyaḥ śekharaścairiṇyaḥ karṇapūrāśca kaṃcukīḥ || 78 ||
[Analyze grammar]

ghargharīśāṭikāsvarṇamayī ratnamayībṛsīḥ |
ratnahīrakasauvarṇavijayākhyaprapatrikāḥ || 79 ||
[Analyze grammar]

bhojanāni ca pānāni yānāni vāhanāni ca |
daityagṛhasthitānyanyaratnāni vividhāni ca || 80 ||
[Analyze grammar]

upadāyāṃ pāritoṣikākhyaṃ hārdaṃ dhanaṃ bahu |
yathāyogyaṃ yathākāryaṃ pradattaṃ tatra parṣati || 81 ||
[Analyze grammar]

devyo mauktikahārāḍhyāḥ sakalgimukuṭāvahāḥ |
prasannāśca tadā prāhurdevān yaddhṛdayaṃgamam || 82 ||
[Analyze grammar]

devā vā mānuṣā vātha tiryañco'tha surā'surāḥ |
gṛhadevīrgṛhapatnīḥ svasṝḥ putrīḥ snuṣāstathā || 83 ||
[Analyze grammar]

mātṝśca pramadā dāsīṃnayiṣyanti bhāvataḥ |
tadiṣṭaiḥ sukhayiṣyanti pūyiṣyanti vastubhiḥ || 84 ||
[Analyze grammar]

khānapānāmbarabhūṣāśṛṃgāradravyasānaiḥ |
hārdikasnehavṛttyā prasannayiṣyanti sarvadā || 85 ||
[Analyze grammar]

teṣāṃ gṛhe vayaṃ devyo nivatsyāma'balāsu vai |
sukhayiṣyāma aiśvaryairdhanaputramṛddhibhiḥ || 86 ||
[Analyze grammar]

rakṣiṣyāmaśca tānsarvān devāniva janānsvakān |
bhogyabhogāvihārādīn dāpayiṣyāma eva tān || 87 ||
[Analyze grammar]

sukhinaḥ santu te sarve yatra nārījanaḥ sukhī |
asukhāḥ santu te sarve yatra nārījano'sukhaḥ || 88 ||
[Analyze grammar]

evaṃ sarvāgryadevībhirdevaiścāśīḥ prayuṃjitaḥ |
kātyānī mahādevī pūjitā bahudhā tata || 89 ||
[Analyze grammar]

atha devāḥ stutiṃ cakre samāje vijaye tat |
kātyāyani namastubhyaṃ kauśiki te namonamaḥ || 90 ||
[Analyze grammar]

kālike kāli te'jasraṃ cāmuṇḍe te namonamaḥ |
mahāmāri namastubhyaṃ te brahmāṇi namonamaḥ || 91 ||
[Analyze grammar]

cāndri ca vāruṇi kuṇḍalini tubhyaṃ namonamaḥ |
triśūlini namastubhyaṃ kaumāri śaktini namaḥ || 92 ||
[Analyze grammar]

nārasiṃhi śivadūti vaiṣṇavi te namonamaḥ |
vārāhi caṇḍike caṇḍe carmamuṇḍe ca te namaḥ || 93 ||
[Analyze grammar]

raudri siṃhi yamadāsi yāmye devi ca te namaḥ |
īśāni dikprapāle te nairṛtāni ca te namaḥ || 94 ||
[Analyze grammar]

aindri ca vāyavi bhadre bhagavatyastu te namaḥ |
namo'stvanantarūpe te namaste rājyadāyini || 95 ||
[Analyze grammar]

namaste daityadarpaghni namo'ṣṭādaśabāhavi |
namo nārāyaṇi brāhmi cakradhāriṇi te namaḥ || 96 ||
[Analyze grammar]

namo vajradhare hastidhvaje te'stu namonamaḥ |
mayūravāhini te'stu namaste haṃsavāhini || 97 ||
[Analyze grammar]

muṇḍamāle namaste'stu sukeśini namo'stu te |
trinetre varade devi namaste'stu prasīda ca || 98 ||
[Analyze grammar]

prapannā''rtihare devi mātaḥ prasīda pāhi ca |
mahīrūpe sadādhāre jalarūpe ca tṛptide || 99 ||
[Analyze grammar]

bījarūpe moharūpe muktirūpe namo'stu te |
vidyārūpe samastastrīsvarūpe te namonamaḥ || 100 ||
[Analyze grammar]

svargamokṣaprade devi nārāyaṇi namo'stu te |
kālarūpe tattvarūpe kāryakāraṇarūpiṇi || 101 ||
[Analyze grammar]

triguṇe nirguṇe devi mahāmāye hṛdisthite |
sarvā'ntaryāmiṇi devi nārāyaṇi namo'stu te || 102 ||
[Analyze grammar]

brahmāṇi haṃsayānasthe śivāni vṛṣabhasthite |
vaiṣṇavi garuḍasthe te nārāyaṇi namo'stu te || 103 ||
[Analyze grammar]

mātṛrūpe stanyayukte patnīrūpe sagarbhike |
ratirūpe jīvaśānte nārāyaṇi namo'stu te || 104 ||
[Analyze grammar]

yuge yuge mahāsuropadravanāśanaṃ kuru |
devānāṃ rakṣaṇaṃ caiva nārāyaṇi namo'stu te || 105 ||
[Analyze grammar]

śaraṇyānāṃ sadā bādhāghātanaṃ kuru sarvathā |
triśūlaṃ sarvadā bhīteḥ pātu devi namo'stu te || 106 ||
[Analyze grammar]

ghaṇṭā pātu ca pāpebhya khaḍgaḥ sukhaṃ karotu ca |
pāśādyāste sadā pāntu naśca devi namo'stu te || 107 ||
[Analyze grammar]

sṛṣṭau sadā tvayā kāryamevameva tu rakṣaṇam |
rakṣaṇāya sadā devi prasannā'stu namo'stu te || 108 ||
[Analyze grammar]

iti stutvā tato devaiḥ kusumāṃjalirarpitaḥ |
namaskṛtā prasannā ca prāha devān vihasya sā || 109 ||
[Analyze grammar]

bhavatāṃ vai prasādāttu prāpto'yaṃ vijayo mayā |
punarbhavatprasādācca haniṣyāmyeva dānavān || 110 ||
[Analyze grammar]

gṛdhrāsuraṃ tathā garjāsuraṃ harjāsuraṃ tathā |
jaṭhrāsuraṃ tathā magnāsuraṃ ca suravairiṇaḥ || 111 ||
[Analyze grammar]

vaipracitān haniṣyāmi raktadantikarūpayā |
śatākṣī ca bhaviṣyāmi punaḥ śākaṃbharī tataḥ || 112 ||
[Analyze grammar]

śtavārṣikadurbhikṣe dāsye śākaṃ janāṃstadā |
śatairnetrairnirīkṣye'haṃ śatākṣī kīrtyate tadā || 113 ||
[Analyze grammar]

bhīmarūpeṇa bhīmā'haṃ rakṣobhyo munipuṃgavān |
himādrau rakṣayiṣye ca bhīmā devī bhavāmyaham || 114 ||
[Analyze grammar]

aruṇākṣavināśāya bhrāmaraṃ rūpamāsthitā |
bhrāmarīti bhaviṣyāmi rakṣayiṣye janāṃstadā || 115 ||
[Analyze grammar]

yadā yadā ca madyogyaṃ kāryaṃ copasthitaṃ tadā |
bhaviṣyāmi tathārūpā nānto me nāmarūpayoḥ || 116 ||
[Analyze grammar]

kālasya ca tathā sṛṣṭernānto'sti mama karmaṇām |
āsurāṇāṃ ca nānto'sti mamāpyanto na vidyate || 117 ||
[Analyze grammar]

matstotrairmāṃ pratyahaṃ yaḥ stoṣyati śraddhayā'nvitaḥ |
tasya pīḍāṃ nāśayiṣye trividhāṃ nātra saṃśayaḥ || 118 ||
[Analyze grammar]

madhukaiṭabhamahiṣaśuṃbhaniśuṃbhanāśanam |
śroṣyanti caritaṃ me ye gāsyanti ca samāhitāḥ || 119 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ navamyāṃ caika cetasaḥ |
dāridryāpattiduṣkarmā'niṣṭaśastrabhayādikam || 120 ||
[Analyze grammar]

śatrudasyunṛpadaṃṣṭritoyā'nalabhayādikam |
nāśayiṣye kariṣye ca teṣāṃ svastyayanaṃ dhruvam || 121 ||
[Analyze grammar]

upasargamahāmārīrogotpātārtibandhanam |
nāśayiṣye kariṣye ca saubhāgyapuṣṭivardhanam || 122 ||
[Analyze grammar]

madgṛhe balinaivedye pūjāyāṃ havanotsave |
navarātre caritraṃ me pāṭhyaṃ śrāvyaṃ ca bhāvataḥ || 123 ||
[Analyze grammar]

dāsye parākramaṃ tasmai kalyāṇaṃ bhītiśūnyatām |
dhanadhānyasuvarṇādistrīputrapautrasampadaḥ || 124 ||
[Analyze grammar]

śāntikarmaṇi duḥsvapne grahaduḥkhe'rbhakagrahe |
gṛhakleśe mitrakalau durvṛtte bhūtapīḍane || 125 ||
[Analyze grammar]

roge daityādije duḥkhe yuddhe vairiṇi prāntare |
dāvānale tathā'raṇye deśabhaṃge'rinigrahe || 126 ||
[Analyze grammar]

stenā''vṛtaṃ gajavyāghrasiṃhāvṛte vanabhrame |
bandhane vātavege ca pote mahājale raṇe || 127 ||
[Analyze grammar]

nigaḍe śastrasampāte vedanāyāṃ hṛdantare |
dasyuvairisamākrānte paṭhedvā śṛṇuyāttathā || 128 ||
[Analyze grammar]

śrāvayeccāpi me bhaktyā caritaṃ vividhaṃ mama |
mahāpūjā kārayecca bhojayedbhūsurānbahūn || 129 ||
[Analyze grammar]

tatra tatra sthale kāle bādhāyāṃ karmaṇi sthitau |
rakṣayiṣye janaṃ bhaktaṃ sarvavidhaprasaṃkaṭāt || 130 ||
[Analyze grammar]

ityāśīrbhirvardhayitvā sabhājayitvā tānsurān |
teṣāṃ ca paśyatāṃ kātyāyanī tvantaradhīyata || 131 ||
[Analyze grammar]

devāḥ svarga yayū rājye nirātaṃkā vyavasthitāḥ |
asurāḥ śeṣabhāvāśca jagmuḥ pātālameva te || 132 ||
[Analyze grammar]

śṛṇu lakṣmi saiva tuṣṭā lakṣmīvṛddhikaro gṛhe |
ruṣṭā yadā tadā saivā'lakṣmīrvināśakāriṇī || 133 ||
[Analyze grammar]

saiva stutā'rcitā dadyāddhanadhānyasutādikam |
śrutā ca kīrtitā dadyātsukhasampadgṛhādikam || 134 ||
[Analyze grammar]

dhyātā ca saṃśritā dadyādaiśvaryā''tmabalādikam |
ārādhitā ca sā dadyāt jñānamuktipadādikam || 135 ||
[Analyze grammar]

prasāditā ca sā dadyāt svāṃ ca nārāyaṇādikam |
tasyai cidacidvyāptāyai nārāyaṇyai namonamaḥ || 136 ||
[Analyze grammar]

iti te kathitaṃ devīsāmarthyaṃ daityanāśakam |
kathayiṣye prasaṃge'nyat kiṃ bhūyaḥ śrotumicchasi || 137 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'nekavidhadevīnāmanekavidhāsurāṇāṃ ca sainyayoḥ kālakavalamantritaśastrāstrādibhirbhūvyomayuddhaṃ brahmāstraprayogaḥ śuṃbhasya mṛṣamāyā śuṃbhanāśaḥ devīstutyupadāstotraphalādinirūpaṇanāmā'ṣṭaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 168

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: