Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 144 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ahaṃ vasāmi sattīrthe lokoddhāraṇahetave |
sarvatrāpi nivasāmi cāntaryāmitvahetave || 1 ||
[Analyze grammar]

mūrtau mūrtau sadā varte sevāgrahaṇahetave |
tattatsthāne vasāmyatra bhaktasauhārdahetave || 2 ||
[Analyze grammar]

kvacidbhaktā''grahād yadvā mama saṃkalpakāraṇāt |
kvacitkāryāvaśyakatvānnivasāmi sthale sthale || 3 ||
[Analyze grammar]

bhārate paścime bhāge yāvatsāgarasaṃgate |
raivatādrisamaṃ tīrthaṃ nānyad divyaṃ hi vartate || 4 ||
[Analyze grammar]

tatraiva dakṣiṇe'raṇye somanāthasya saṃsthitiḥ |
uttare svarṇanagare'nādikṛṣṇasya saṃsthitiḥ || 5 ||
[Analyze grammar]

pūrve kuṃkumavāpyāṃ ca gopālakṛṣṇasaṃsthitiḥ |
paścime vāmanasthalyāṃ trivikramasya me sthitiḥ || 6 ||
[Analyze grammar]

evaṃ sarvatra taddeśe nivasāmi sthale sthale |
mahatyāṃ vai rājadhānyāṃ lakṣmīnārāyaṇasthitiḥ || 7 ||
[Analyze grammar]

prānte prānte janoddhārahetave nivasāmyaham |
yugānte mama saudhāni vivartante tvitastataḥ || 8 ||
[Analyze grammar]

vilīyante tu jīrṇāni kāryante nūtanāni ca |
yathā bhaktā bhavantyeva tadvatpunarbhavāmyaham || 9 ||
[Analyze grammar]

nānto'smi mama divyānāṃ sthānānāṃ yugabhedataḥ |
bhūmirdeśāsta eva syurahamapyasmi caiva saḥ || 10 ||
[Analyze grammar]

arcakasya tapaḥśraiṣṭhyād bhaktabhaktibalāttathā |
mūrtīnāmatisaundaryādahaṃ varte samakṣavat || 11 ||
[Analyze grammar]

balerbhaktiṃ vilokyaiva kaśyapasya tapastathā |
dīrgho'pi vāmano bhūtvā'vasaṃ vai raivatācale || 12 ||
[Analyze grammar]

kaśyapena mahograṃ vai tapastaptaṃ nadītaṭe |
ojasvatyāścottare vai cūtavṛkṣābhisaṃvṛte || 13 ||
[Analyze grammar]

ūrjayantyā jalaṃ pītvā tatra varṣasahasrakam |
putrārthaṃ nirjane sthāne yatrāste vāmanasthalī || 14 ||
[Analyze grammar]

tatrā'dityā saha tena kaśyapena hariḥ svayam |
prasāditaśca putratve vṛtto'to vāmano'bhavam || 15 ||
[Analyze grammar]

tatkāraṇaṃ tu te vacmi śṛṇu lakṣmi manogatam |
hiraṇyakaśipuṃ hatvā nṛsiṃho bhagavān svayam || 16 ||
[Analyze grammar]

dadāvindrāya trailokyaṃ prahlādāyā'talādikam |
kāle haripadaṃ prāptaḥ prahlādaḥ sāttvatāgragaḥ || 17 ||
[Analyze grammar]

prahlādasya sutaḥ śreṣṭho virocana itīritaḥ |
sa varṣāṇāmayutaṃ vai rājyaṃ kṛtvā divaṃ yayau || 18 ||
[Analyze grammar]

tasya putro mahābāhuḥ sātvatānāṃ varo baliḥ |
satyapratijño dharmiṣṭho bhaktaḥ priyatamo hareḥ || 19 ||
[Analyze grammar]

sa jitvā lokapālāṃśca dikpālāṃśca samantataḥ |
trīṃllokānsvavaśe kṛtvā rājā'bhūt tribhuvāṃ patiḥ || 20 ||
[Analyze grammar]

ekātapatrāṃ pṛthivīṃ baliścakre balaitinaḥ |
akṛṣṭapacyā pṛthivī bahusasyaphalapradā || 21 ||
[Analyze grammar]

gandhavanti ca puṣpāṇi rasavanti phalāni ca |
āskandhaphalino vṛkṣā puṭake puṭake madhu || 22 ||
[Analyze grammar]

gāvaḥ pūrṇadughāḥ sarvā balau rājye praśāsati |
svadharmaniratāḥ sarve narāḥ pāpavivarjitāḥ || 23 ||
[Analyze grammar]

arcayanti hṛṣīkeśaṃ satataṃ vaiṣṇavīprajāḥ |
indrāditridaśāstasya kiṃkarāḥ samupasthitāḥ || 24 ||
[Analyze grammar]

aiśvaryaṃ triṣu lokeṣu bubhuje baladarpakṛt |
caturvedā dvijāstasya rājye yajñādikāriṇaḥ || 21 ||
[Analyze grammar]

kṣatriyā rakṣaṇe saktā yuddhaśāstrārthakovidāḥ |
goṣu sevāparā vaiśyāḥ śūdrā śuśrūṣaṇe ratāḥ || 26 ||
[Analyze grammar]

dāridryaduḥkhamaraṇairvimuktāścirajīvinaḥ |
maṇidīpaprakāśāstu diveva niśi santi yat || 27 ||
[Analyze grammar]

sarve kuṭumbino hṛṣṭāḥ sukhinaḥ sveṣṭavastubhiḥ |
nityaṃ vaivāhavāditrairgarjanti yūpamaṇḍapāḥ || 28 ||
[Analyze grammar]

yajñe santoṣitā devā nā'to yuddhaṃ parasparam |
sāpatnikakalirnāsti paśupakṣijaneṣvapi || 29 ||
[Analyze grammar]

maitrībhāvaṃ gataṃ sarvaṃ jagat sthāvarajaṃgamam |
tadā tu nārado yuddhaṃ trailokye nahi paśyati || 30 ||
[Analyze grammar]

tāvattasyodare pīḍā mahatī samajāyata |
kiṃ tarpaṇena snānena japahomādibhiśca kim || 31 ||
[Analyze grammar]

tat snānaṃ yatra yuddhyante gajā dantavighaṭṭanaiḥ |
sandhyā yatra raktairbhūḥ kabandhānāṃ tu pāṭalā || 32 ||
[Analyze grammar]

kravyādā yatra tṛpyanti tarpaṇaṃ tanmama priyam |
pūjā kṣatriyaśastraughairhanyante kṣatriyā raṇe || 33 ||
[Analyze grammar]

sa homo yatra hūyante hanyante narapuṃgavāḥ |
yuddhaṃ vinā trilokyāṃ me śūnyaṃ tu dṛśyate'nvaham || 34 ||
[Analyze grammar]

tathā kariṣye cendrasya balinā kalaho bhavet |
nāradastadvicintyaiva yayāvindraṃ prati drutam || 35 ||
[Analyze grammar]

indro dadarśa cāyāntamudāsīnaṃ tu nāradam |
siṃhāsanaṃ parityajya samutthāyā'grataḥ sthitaḥ || 36 ||
[Analyze grammar]

svāgatenā'bhivandyā'tha babhāṣe nāradaṃ hariḥ |
maharṣe kuśalo'syadya kuto vā''gamyate tvayā || 37 ||
[Analyze grammar]

snāne sanghyārcane home kuśalaṃ svinnu vidyate |
iti pṛṣṭo vihasyā'tha nāradaḥ prāha taṃ prati || 38 ||
[Analyze grammar]

baliryāvanmahāṃścakravartī bhavati sarvagaḥ |
tatra kiṃ kuśalaṃ me'sti te'pi pṛcchāmi tanmṛṣā || 39 ||
[Analyze grammar]

kuśalaṃ tu tadā mahyaṃ praṣṭavyaṃ yadi saṃyuge |
devānāṃ vijayaṃ drakṣye baleścādhogatiṃ tathā || 40 ||
[Analyze grammar]

ādityādyā grahāḥ sarve baliṃ namanti yojitāḥ |
baleryajñaistathā meghā varṣanti haviṣā bhuvi || 41 ||
[Analyze grammar]

rogādimaraṇaṃ nāsti kiṃ yamasya prayojanam |
trilokīśo mahendraśca dikpālo lokapālakaḥ || 42 ||
[Analyze grammar]

surādhipaṃ baliṃ tvadya stuvanti mānavā api |
tvāṃ tu hasanti daityendrā jalpanti nirbalānsurān || 43 ||
[Analyze grammar]

vasundharāṃ svarṇamayīṃ svāyattīkṛtya sarvathā |
balirna manute tvāṃ vai sureśvara iti svayam || 44 ||
[Analyze grammar]

surāḥ sarve balyadhīnā balikratusubhojinaḥ |
raṃbhā tiṣṭhati balyagre manute tvāṃ na menakā || 45 ||
[Analyze grammar]

tilottamā baliṃ yāti tūrvaśī ca balervaśā |
sukeśī matrjughoṣā ca nirīkṣete baliṃ sadā || 46 ||
[Analyze grammar]

pulomā pulakodbhedaṃ na karoti baliṃ vinā |
paulomī ca baliṃ stauti namati dyaurbaliṃ sadā || 47 ||
[Analyze grammar]

nāradaḥ parvataścaiva hāhā hūhūśca tumburuḥ |
baleḥ rājyaṃ praśaṃsanti te kimasti prayojanam || 48 ||
[Analyze grammar]

bṛhaspatiryadācaṣṭe na tadvācyaṃ mayā tava |
indrāṇī tu baliṃ cendraṃ matvā prātaḥ prapaśyati || 49 ||
[Analyze grammar]

iti śrutvā mahendrastu kopajvalitamānasaḥ |
gajaṃ vajraṃ prāha sūtau rathamānayataṃ drutam || 50 ||
[Analyze grammar]

sūryaṃ rudraṃ yamaṃ vāyuṃ susajjān kurutaṃ tathā |
raṇavādyāni vādyantāṃ prayāntu tvaritā bhaṭāḥ || 51 ||
[Analyze grammar]

itīndraṃ kruddhamālokya bṛhaspatirudāradhīḥ |
prāha sāmādyupāyena balirjayyo na cānyathā || 52 ||
[Analyze grammar]

yadadhīnaṃ jagatsarvaṃ viṣṇuṃ surasurakṣakam |
mantrayantu samāhūyā'nutiṣṭhantu tadāritam || 53 ||
[Analyze grammar]

athavā rājate viṣṇuḥ kāryārthaṃ mandare girau |
gacchāmastatra ṛṣayaḥ sendrā brahmapurogamāḥ || 54 ||
[Analyze grammar]

gautamo'trirbharadvājo viśvāmitro'tha kaśyapaḥ |
jamadagnirvaśiṣṭhaśca bālakhilyāśca nāradaḥ || 55 ||
[Analyze grammar]

gatāḥ sarve tadā viṣṇurbālakhilyāṃstu vāmanān |
jahāsā'ṅguṣṭhaparvābhān bhāvikāryabalāddhariḥ || 56 ||
[Analyze grammar]

tadā sarve bālakhilyā uccairūcuḥ parasparam |
asmān hasasi tasmāttvaṃ vāmano vai bhaviṣyasi || 97 ||
[Analyze grammar]

vastrāpathe raivatādrau devakāryaṃ vidhāya ca |
vāmanatvaṃ parityajya dāmodaro nivatsyasi || 58 ||
[Analyze grammar]

ityukto bālakhilyaiḥ sa viṣṇuḥ svāgatamācarat |
indro balestrilokādhipatyaṃ prāha suduḥsaham || 99 ||
[Analyze grammar]

vaśīkṛtaṃ tu balinā daityā yajñabhujaḥ kṛtāḥ |
tasmādbalirbhraṣṭarājyaḥ pātālamadhitiṣṭhatu || 60 ||
[Analyze grammar]

sūryasomānvaye kaścid rājā bhavatu bhūtale |
ityāśrutya svayaṃ prāha kariṣye ca tathā hariḥ || 61 ||
[Analyze grammar]

ṛṣayastatra gacchantu kārayantu mahāmakham |
ahaṃ tatra samāgatya sādhayiṣyāmi taṃ balim || 62 ||
[Analyze grammar]

ityuktā munayaḥ sarve svasvasthānaṃ yayustadā |
kālaṃ pratīkṣamāṇāste pratīkṣante harerjanim || 63 ||
[Analyze grammar]

kaśyapo'pi sutaṃ tvindraṃ bhraṣṭarājyaṃ vilokya ca |
ādityā saha saurāṣṭre tapastepe payovṛtam || 64 ||
[Analyze grammar]

arcayāmāsa deveśaṃ padmanābhaṃ janārdanam |
śarīre tu tayostatra pipīlikābhirāvṛte || 65 ||
[Analyze grammar]

tejo mahattayovyāptaṃ saurāṣṭre paritastadā |
lokāstu vismitāstena tau stuvanti punaḥ punaḥ || 66 ||
[Analyze grammar]

harirvarṣasahasrānte prasannastapasā tayoḥ |
tatraivāvirabhūt tasya devyā saha sanātanaḥ || 67 ||
[Analyze grammar]

taṃ dṛṣṭvā puṇḍarīkākṣaṃ śaṃkhacakragadādharam |
indīvaradalaśyāmaṃ sarvābharaṇaśobhitam || 68 ||
[Analyze grammar]

kirīṭahārakeyūrakuṇḍalaśṛṃkhalānvitam |
pītāṃbaraṃ śrīvatsāṃkakaustubhahāravakṣasam || 69 ||
[Analyze grammar]

lakṣmīyuktaṃ garuḍasthaṃ prasannaṃ jagadīśvaram |
harṣanirbharahṛdayastuṣṭāva kaśyapo harim || 70 ||
[Analyze grammar]

namo namaste lakṣmīśa sarveśa bhuvaneśvara |
svāśritānāṃ sukhadātre bhaktakāryakṛte namaḥ || 71 ||
[Analyze grammar]

ādimadhyāntarahitanityarūpāya te namaḥ |
namaḥ sarvatrāṇakṛte vedavedāṃgacakṣuṣe || 72 ||
[Analyze grammar]

sūkṣmāya sthūlarūpāya nārāyaṇāya te namaḥ |
kalyāṇaguṇapūrṇāya parātmane ca te namaḥ || 73 ||
[Analyze grammar]

namaste yogigamyāya bhaktecchāpūrakāya te |
nityamuktaikabhogāya paradhāmeśvarāya ca || 74 ||
[Analyze grammar]

caturātmannamastubhyaṃ vyūhātmane ca te namaḥ |
paṃcapaṃcasvarūpāya paṃcasaṃskāriṇe namaḥ || 75 ||
[Analyze grammar]

nārāyaṇāya kṛṣṇāya vāsudevāya te namaḥ |
śārṅgiṇe viśvarūpāya dhātre trātre ca te namaḥ || 769 ||
[Analyze grammar]

viṣṇave jiṣṇave tubhyaṃ śuddhasatvāya te namaḥ |
balerbalaṃ mahajjātaṃ tanniṣūdaya mādhava || 77 ||
[Analyze grammar]

devāstadā sukhinaḥ syuriti cābhyarthanā'sti me |
yadyapi balirājo'sau bhakto'sti suramelanaḥ || 78 ||
[Analyze grammar]

kintu surātikramaṇaṃ māstu daityasya mādhava |
tasmāt trilokagaṃ rājyaṃ tvindrasyaiva sadā'stu vai || 79 ||
[Analyze grammar]

balestvāsurarājyaṃ ca pātālādau yathāstu ca |
tathā'styabhyarthanīyaṃ me yathecchasi tathā kuru || 80 ||
[Analyze grammar]

uktvā tu kaśyapastatra virarāma hareḥ puraḥ |
aditiḥ prāha deveśaṃ natvā stutvā jagatprabhum || 81 ||
[Analyze grammar]

he nātha yadi devānāṃ śāstṛtva cāsure bhavet |
tadā'smatputrabāhulye nāsti kiñcitprayojanam || 82 ||
[Analyze grammar]

yadi śṛgālāḥ kākāśca syurdevasya vibhūtayaḥ |
kiṃ siṃhena ca haṃsena tadā vai mahimā tava || 83 ||
[Analyze grammar]

yadi daityāḥ sārvabhaumā bhrātaraste ca kiṃkarāḥ |
alaṃ tarhi jīvitena tvadityā ramayā śriyā || 84 ||
[Analyze grammar]

yadi bhavānmahaiśvaryo daityo'pi tādṛśo bhavet |
alaṃ bhagavatā tarhi daityo vai mādhavo bhavet || 85 ||
[Analyze grammar]

tasmātpātrādhikāreṇa deyā smṛddhirhi nā'nyathā |
yadi lauhaṃ gale nyastaṃ śobhate rūpabhāsuram || 86 ||
[Analyze grammar]

kṛtaṃ tarhi suvarṇena vyartha sṛṣṭaṃ hi hāṭakam |
yadi daityau bhavedindro vyarthā hyasarasastathā || 87 ||
[Analyze grammar]

rājamātaro rākṣasyaścedindrāṇyā hyalaṃ tadā |
kiṃbahūktena me nātha vyavasthāṃ kuru keśava || 88 ||
[Analyze grammar]

ityabhyarthita evā'yaṃ śrīpatiḥ parameśvaraḥ |
prāha tau vai varārthāya kaśyapaḥ prāha taṃ tadā || 89 ||
[Analyze grammar]

putratvaṃ mama deveśa saṃprāpya traidaśaṃ hitam |
prakuruṣvendrāvarajo bhūtvopendro mama priyaḥ || 90 ||
[Analyze grammar]

yena kenāpyupāyena baliṃ nirjitya līlayā |
trailokyaṃ dehi devāya śakrāyeti sukhaṃ kuru || 91 ||
[Analyze grammar]

ityuktastena vipreṇa tathetyāha janārdanaḥ |
aditiḥ kaśyapaścainaṃ pūjayāmāsaturbahu || 92 ||
[Analyze grammar]

devaiḥ saṃstūyamānaḥ śrīharistvantaradhīyata |
aditiḥ kaśyapaścaitau madhyadeśaṃ gatau tadā || 93 ||
[Analyze grammar]

himālayasya bhūmau vai kaṃcitkālaṃ samūṣatuḥ |
etasminneva samaye kaśyapasya mahātmanaḥ || 94 ||
[Analyze grammar]

adityā garbhamāgacchad bhagavān mādhavaḥ svayam |
prāvirbhāvamagamat sa devastryaṃguladehavān || 95 ||
[Analyze grammar]

daśavarṣavayaskaḥ sa vitastidehavānabhūt |
mātre pitre vane tatraikadā hyāsurasainyapaḥ || 96 ||
[Analyze grammar]

adṛśyata baliḥ pṛthvyāṃ jetuṃ sarvān samāgataḥ |
tato devān munīn pitṝn jetuṃ yāsyati yāvatā || 17 ||
[Analyze grammar]

tāvatā hyaditiḥ prāha kaśyapaṃ prāṇavallabham |
baliḥ sainyena devānvai jitvā smṛddhiṃ hariṣyati || 98 ||
[Analyze grammar]

kiṃ kartavyaṃ mama putro'dyāpi vitastimātrakaḥ |
rakṣaṇaṃ durlabhaṃ cāsya devānāṃ tu kathaṃ hi tat || 99 ||
[Analyze grammar]

tathā bhavatu yadbhāvi hariḥ rakṣāṃ kariṣyati |
iti dīnāṃ mātṛvācaṃ saṃśrutvā guptamādhavaḥ || 100 ||
[Analyze grammar]

tadā prādarśayanmātre vitastivigrahe śubhe |
anantānantasṛṣṭyaṇḍakoṭīryāścāṇurūpiṇīḥ || 101 ||
[Analyze grammar]

uḍḍīyante sma cāṇḍāni saptāvaraṇavanti tu |
lokālokaśca meruścā'drayo'nye tatra darśitāḥ || 102 ||
[Analyze grammar]

āpagāścābdhayaścāpi nakṣatragrahatārakāḥ |
meghā vanāni pātālālayāsteṣāṃ gṛhāṇi ca || 103 ||
[Analyze grammar]

uccāvacāni sarvāṇi sthalāni darśitāni vai |
tatra himagiristasya vanāni tatra kaśyapaḥ || 104 ||
[Analyze grammar]

aditiśca svayaṃ kṛṣṇo vitastimātravigrahaḥ |
baleḥ sainyaṃ tathā sarvaṃ darśitaṃ tatra vāmane || 105 ||
[Analyze grammar]

vāmanena mahādīrghe dehe pradarśya tattanum |
kṣaṇāttirohitaṃ tatrā'bhavadvitastimānakaḥ || 106 ||
[Analyze grammar]

athaivaṃ darśane jāte pitrorāśvāsanaṃ hyabhūt |
devānāṃ bhayahartā'yaṃ prāpte kāle bhavediti || 107 ||
[Analyze grammar]

tataḥ ṣoḍaśavarṣo'yaṃ hastamātrapramāṇakaḥ |
prāptamaśrusvarṇarekhaḥ kaustubhena virājitaḥ || 108 ||
[Analyze grammar]

svarṇāntameghavatsnigdhakeśayūthasumastakaḥ |
padmapatranibhanetraścandrojjvalāsyaśobhanaḥ || 109 ||
[Analyze grammar]

sudṛḍhapakvaśarīraḥ komalaḥ karapattalaiḥ |
haste svalpaṃ tvātapatraṃ yaṣṭikā ratnapauraṭī || 110 ||
[Analyze grammar]

mālikā śuklamaṇibhiḥ kṛtā karagatā śubhā |
candanasyordhvapuṃḍraṃ ca bhāle kuṃkumacandrakaḥ || 111 ||
[Analyze grammar]

suvarṇavarṇaṃ svalpaṃ suyajñopavītamaṃsake |
raktorṇāyāḥ paṭaṃ mūrdhni kaustubho hṛdaye tadā || 112 ||
[Analyze grammar]

svarṇaprāntaṃ śvetavastramuttarīyaṃ ca kaṃcukam |
kaṭyāṃ tu komalā cārdrā śubhā muñjasya mekhalā || 113 ||
[Analyze grammar]

pītāmbaraṃ svarṇavarṇaṃ pāduke svarṇabhūṣite |
kāṣṭhakamaṇḍalurhaste rajjūḥ kārpāsanirmitā || 114 ||
[Analyze grammar]

kare puruṣaviṣṇunārāyaṇasūktapustakam |
pūjārthaṃ vaṃśapātraṃ ca grathitaṃ rājate kare || 115 ||
[Analyze grammar]

āsanaṃ cājinaṃ kukṣau dhṛtvā natvā ca pādayoḥ |
pitrorāśīḥ samādāya vijayāyā'bhijitkṣaṇe || 116 ||
[Analyze grammar]

tatsthalātsa viniryāto yātrānimittamacyutaḥ |
athāpi balibhūpaḥ saḥ pṛthvīṃ jitvā divaṃ tathā || 117 ||
[Analyze grammar]

ājagāma bhuvaṃ ramyāṃ raivatācalayoginīm |
raivatādrernirṛtāyāṃ dakṣiṇe vāmanātpurāt || 118 ||
[Analyze grammar]

āmrāraṇyaṃ nadīṃ cojasvatīṃ deśaṃ supallavam |
jalasthalatarucchāyāsukhaṃ sarvaṃ vilokya ca || 119 ||
[Analyze grammar]

uvāsa yajñakhātāni kārayāmāsa vai baliḥ |
balikhātapradeśaḥ so balimakheti viśrutaḥ || 120 ||
[Analyze grammar]

bhūmiṃ tāṃ saṃskṛtāṃ kārayitvā ca makhamaṇḍapam |
dvādaśāhaṃ mahāyajñaṃ prārabhat sarvadakṣiṇam || 121 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne nārāyaṇasya sattīrthavāso baliguṇavarṇanaṃ nāradasyendraṃ prati gamanaṃ baleḥ pātanamantraṇā kaśyapādityoḥ saurāṣṭre tapaścaryā nārāyaṇādvaraprāptirvāmanajanmabalidigvijayaḥ saurāṣṭre balimakhāraṃbhaścetivarṇananāmā catuścatvāriṃśadadhikaśatatamo'dhyāyaḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 144

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: